________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandie
टान
॥६९॥
पावनाःसर्वयज्ञेषुप्रशस्ताहोमकर्मणि ॥ तंडुलानांप्रदानेनप्रीयतामनिदेवता ॥ तथा । बीहिजास्तंडुलाः चंद्रि० शुद्धाःपितृदेवदिजप्रियाः ॥ तस्मादेषांप्रदानेनसर्वकामाश्चमेसदा ॥ बीहिदानमंत्रस्तु ॥ ब्रह्मणानिर्मि , ताःपूर्वीहयोयज्ञसाधनाः ॥ अनेनबीहिदानेनममसंतुमनोरथाः-इति ॥ यवदानमंत्रस्तु । धान्यराजाश्च । मांगल्येदिजप्रीतिकरायवाः ॥ तस्मादेषांप्रदानेनममास्त्वभिमतंफलम् ॥ तथा । पूर्वमेवहियज्ञार्थनिर्मिता ब्रह्मणायवाः ॥ अनेनयवदानेनशांतिरस्तुसदामम इति ॥ गोधूमदानमंत्रस्तु ॥ धान्यचूडामणेर्जबद्दीपे । गोधूमसंभवः ॥ गंधर्वसौख्यदृप्तिःस्यादतःशांतिप्रयच्छमें ॥ मुद्गदानमंत्रस्तु । मुद्गधान्यंप्रियंचैवमनुष्या |णांचनित्यशः ॥ तस्मादेषांप्रदानेनशांतिःस्वस्त्ययनमम-इति ॥ माषदानमंत्रस्तु ॥ यस्मान्मधुवधेकाले । विष्णुदेहसमुद्भवाः ॥ पितॄणांतृप्तिदामाषाअतःशांतिप्रयच्छमे ॥ चणकदानमंत्रस्तु । पुरागोवर्धनोद्धारस मयेकृष्णभक्षिताः ॥ चणकाःसर्वपापनाअतःशांतिप्रयच्छमे ॥ कुलत्थदानमंत्रस्तु | अग्निगर्भोद्भवाःसौ ॥६९॥ म्याबलारोग्ययशःप्रदाः ॥ कुलत्थानांप्रदानेनशांतिरस्तुसदामम-इति ॥ तिलदानमंत्रस्तु | तिला पाप हरानित्यंविष्णुदेहसमुद्भवाः ॥ तस्मादेषांप्रदानेनपापनाशनमुच्यते- इति ॥ स्वर्णतिलदानमंत्रस्तु
For Private and Personal Use Only