________________
Shri Mahavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
पात्रंससुवर्णविष्णुदैवतम् गोत्रायशर्मणेसुपूजितायतुभ्यमहसंप्रददे नममेति ॥ मंत्रौतु ॥ यालक्ष्मीर्यच्चमेदौस्थ्य सर्वांगसमुपस्थितम् ॥ तत्सर्वनाशयाज्यत्वंश्रियमायुश्चवर्धय ॥ आज्यंतेजःसमुद्दिष्टमाज्यपापहरंपरम् ॥ आ ज्यसुराणामाहारःसर्वमाज्येप्रतिष्ठितम् ॥ आज्यपात्रप्रदानेनशांतिरस्तुसदामम-इति ॥ इतिनित्यछायादानम् ॥ अथसंक्रांतिदानम् ॥ विश्वामित्रः ॥ मेषसंक्रमणेभानोर्मेषदानमहाफलम् ॥ वृषसंक्रमणेदानंगवांप्रोक्तंतथैवच ॥ वसानदानपानानिमिथुनेविहितानितु ॥ घृतधेनुप्रदानंतुकर्कटेचविशिष्यते ॥ सिंहेचविहितंपात्रंदद्यादैससुव । वर्णकम् ॥ कन्याप्रवेशेवस्त्राणांसुरभीणांतथैवच ॥ तुलाप्रवेशेधान्यानांबहुबीजफलान्यपि ॥ कीटप्रवेशेवस्त्राणां ।
वेश्मनांदानमेवच ॥ कीटोवृश्चिकः ॥ धनुःप्रवेशेवस्त्राणांयानानांदानमुच्यते ॥ झपप्रवेशेदारूणांदानमोस्त । थैवच ॥ झषोमकरः ॥ कुंभप्रवेशेदानंतुगवामंबुतृणस्यच ॥ मीनप्रवेशद्यम्लानमालानामपिचोत्तमम् ॥ दा नान्यथैतानिमयादिजेंद्रप्रोक्तानिकालेतुनरश्चदत्त्वा ॥ प्रामोतिकाममनसिस्वभीष्टतस्मात्प्रशंसंतिहिकालदानम् । ॥ इति ॥ अत्रकालः समयः-इतिसंक्रांतिदानानि ॥ ॥ अथनानाधान्यदानमंत्राः ॥ हेमाद्रौदानकांडे | देयंतद्योजयेत्पूर्वततोविप्रंप्रपूजयेत् ॥ तत्तन्मत्रैःप्रदद्यादैसर्वदानेष्वयंविधिः-इति ॥ तत्रादौतंडुलदानमंत्रः
For Private and Personal Use Only