SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kailassagarsuri Gyanmandir यथाशाखंकामस्तुति कइदंकस्माअदादितिपठेयुः ॥ ततोयजमानः कृतस्यगोसहस्रमहादानकर्मणःसांगतासि । यर्थग्रामभूमिवादत्त्वासुवर्णदक्षिणात्वेनतुभ्यमहंसंप्रददे नमम इतिप्रत्येकंतेभ्योदक्षिणांदद्यात् ॥ ततः कृत। स्यगोसहस्रमहादानइत्यादि० सांगतासिद्ध्यर्थ नानानामगोत्रेभ्योबाह्मणेभ्योयथाशक्तिभूयसींदक्षिणांदात महमुत्सृजेनममेति ॥ तथा पुनः कृतस्य इ० सांगतासिद्ध्यर्थयथाशक्तिबाह्मणान्यथाकालंयथोपपन्ने । नान्नेनभोजयिष्येइतिसंकल्पयेत् ॥ ततः आचार्यःपुण्याहवाचनाद्यावाहितदेवताःसंपूज्य उत्तिष्ठब्रह्मणस्पत इतिदेवान्विसृज्य तद्दिनेपयोवतमशक्तीयजमानोनक्ताशीब्रह्मचारीभवेत् ॥ ततः प्रमादाकुर्वतांकर्म० यस्य । स्मृत्या कर्मेश्वरार्पणंकुर्यादिति ॥ इतिदानसंक्षेपचंद्रिकायां गोसहस्रमहादानप्रयोगः ॥ ॥ भविष्यपुराणे ॥ शतंगावःसवृषभाधेनूपस्करसंयुताः ॥ दत्त्वातुब्राह्मणेभ्यस्तुविशुद्धनांतरात्मना ॥ शिवादिसर्वलोकेषु ।। यथेष्टंमोदतेतुसः ॥ पुण्यकालेशुचिराचम्य देशकालौसंकीर्त्य ममसमस्तपापक्षयपूर्वकसिद्धचारणसेवि । तार्कवर्णकिंकिणीजालमालिविमानारोहणोत्तरानेकमन्वंतरावच्छिन्नेंद्रादिसकललोकपालाधिकरणकपुत्रपौत्र । समन्वितशिवपुरादिसर्वलोकनिवासानंतरमंतेविष्णुसायुज्यावाप्तिकामोवृषाधिकसालंकृतगोशतदानंकरिष्ये For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy