________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyarmandir
दान गरौप्यखुराद्यैरलंकृत्याधिवासयेत् ॥ अथासादितसगोवृषदशकमध्येचक्रोपस्थापितलवणद्रोणोपरि पूर्वोक्त चंद्रि०
लक्षणंकौशेयसंवीतंनानाभरणभूषितमाल्येक्षुफलसंयुक्तंनंदिकेश्वरस्थापयेत् ॥ वेद्युपरिफलपुष्पादिशोभितं ॥१२॥
पंचवर्णवितानकुटेवधीयात् ॥ ततः आचार्यादयःस्वस्वकुंडसन्निधौसर्वोषध्यादियुतकलशचतुष्टयस्थापना के दियजमानाभिषेकांतंतुलामहादानवर्षायुः ॥ ततःशुक्माल्यांबरधरःसकुसुमांजलिनासवृषगोदशकमामंत्र येत् ॥ तत्रमंत्रः ॥ नमोवोविश्वमूर्तिभ्योविश्वमातृभ्यएवच ॥ लोकाधिवासिनीभ्यश्चरोहिणीभ्योनमोनमः ॥ गवामंगेषुतिष्ठंतिभुवनान्यकविंशतिः ब्रह्मादयस्तथादेवारोहिण्य पातुमातरः ॥ गावोमेअग्रतःसंतुगावो । मसंतुपृष्ठतः ॥ गावोमेहृदयेसंतुगवांमध्येवसाम्यहम् ॥ यस्मात्त्वंवृषरूपेणधर्मएवसनातनः ॥ अष्टमूर्तेरधि |
ठानमतःपाहिसदामम-इति ॥ पुष्पांजलिनासंपूज्य वेदीपश्चिमेप्रामुखउपविश्य पूर्ववद्देशकालौस्म । कत्वा ममसमस्तपापक्षयादिसंसारमोचनकामःइत्यंते इमंवृष इमाश्चसवत्सधेनुदशकसहिताः सहस्रगाः सां ।
गोपांगाः अमुकामुकगोत्रामुकामुकवेदाध्यापकामुकामुकशर्मभ्योगुवृत्विगादिभ्यश्चसंप्रददे नमम इतिग ||॥१२॥ वादिहस्तेषुजलंदद्यात् ॥ तेच देवस्यत्वेतियजुषारुद्रायगामित्युक्त्वा पुच्छेषुप्रतिगृह्य स्वस्तीत्युक्त्वा ।
For Private and Personal Use Only