SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममसमस्तपा रसालद्रुमः || यदि मणिशेखरोदिनकरःप्रास्तविश्वेश्वरंतेनाकारिघृतादितोलनविधौसत्प्रीतयेपद्धतिः ॥ इति दानोद्दयोतदानरत्नमयूखाद्यनुसारेणच कालोपनामकभदृदिवाकरकृतदानसंक्षेपचंद्रिकायां ताम्रघृतादितुला पुरुषदानप्रयोगः ॥ ॥ ६ ॥ ॥ अथगोसहस्रमहादानप्रयोगः ।। हेमाद्रौ मात्स्ये ।। गोसहस्रदानं चिकीर्षुरधिवासन | दिनात्प्रात्रिरात्रमेकरात्रंवाशक्तितः पयोत्रतोऽधिवासनदिनेशुचिर्यजमानोदेशकालौसंकीर्त्य | पक्षयोत्तरसिद्धचारणसेवितार्कवर्णकिंकिणीजालमालिविमानारोहणोत्तरानेक मन्वंतरावच्छिन्नद्रादिसकललोक पाललोकाधिकरणकपुत्रपौत्रसमन्वितशिवालयगमनेकोत्तरं संख्यासंख्येय पितृमातामहकुलतारणा कल्पशताव च्छिन्नशिवपुरनिवासानंतरराजराजीभवनाश्वमेधशतकर्तृत्वशिवध्यानपरत्वविष्णुसादृश्यापन्नयोगस्थानक संसार मोचनकामःश्वोगोसहस्रमहादानंप्रतिपादयिष्ये ॥ इतिसंकल्पयेत् ॥ ततउपवास गुर्वादिनियोगांतंत लापुरुषमहादानवत्कुर्यात् ॥ ॥ अथाचार्यः एकंलक्षण्यं नंदिकेश्वरंवृषं स वत्सदशोत्तरगोसह सात्सवत्संधेनु दशकंच स्वर्णघंटा स्वर्णपट्टकौशेयवस्त्रमाल्यहेमरत्नयुतश्रृंग रौप्यखुरचामरोपशोभितं सताम्र दोहनं पादुको पानच्त्रछाद्यने कोपस्करयुतं वेदींपरितः स्थापयेत् ॥ मंडपादहिस्तु यथावकाशंगोसहस्रं वस्त्रमाल्यस्वर्णशृं | For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy