________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानप्रदानात्सफलाममसंतुमनोरथाः-इति ॥ शिवधर्मे विश्वामित्रः ॥ ग्रामवानगरंवापिविप्रेभ्योय प्रयच्छति ॥ चंद्रि० ॥२०॥ क्षेत्रवासस्यसंपन्नंसर्वपापैःप्रमुच्यते-इति ॥ भूमिहरणेतु विश्वामित्रः ॥ स्वदत्तांपरदत्तांवायोहरेच्चवसुंधराम ॥
पष्टिवर्षसहस्राणिविष्ठायांजातेकृमिः-इति ॥ सविष्ठायांकृमिभूत्वापिभिःसहमज्जतीतिवा ॥ इतिशिवध रोक्तंभूदानम् ॥ ॥ अथगृहदानम् ॥ कोर्मे ॥ शक्तितःसर्ववित्तेनपूर्णगृहमपित्रिधा ॥ सदक्षिणंदिजेदत्त्वाब ह्मलोकंवजेन्नरः-इति ॥ गारुडे ॥ ऐष्टिकंदारुकंवापिमृन्मयंवापिशक्तितः॥ सर्वोपकरणोपेतंयोदयादिपुलं गृहम् ॥ ब्राह्मणायरिद्रायविदुषेचकुटुंबिने ॥ सर्वकामसमायुक्तोब्रह्मसायुज्यमाप्नुयात्-इति ॥ ब्रह्मवैवर्ते ॥ नगार्हस्थ्यात्परोधर्मोनैवदानंपरंगृहात् ॥ नान्तादधिकंपानपूज्योबाह्मणात्परः-इति ॥ गृह निर्माण प्रकारमाह नारदः ॥ नानागारंदिशिप्राच्यामाग्नेय्यांपचनालयम् ॥ याम्यांशयनगेहंचनैर्ऋत्यांशस्त्रमंदि रम् ॥ प्रतीच्यांभोजनागारं वायव्यांपशुमंदिरम् ॥ भांडागारंतूत्तरस्यामैशान्यांदेवमंदिरम्-इति ॥ कुछ
॥२०॥ यदितिशेषः ॥ तत्रकूपेदिग्विशेषफलंदेवीपुराणे ॥ पूर्वामाश्रित्यकर्तव्यःकूपःस्यादनिलेपिवा ॥ नपूर्वव्य । त्ययंकर्यान्मध्येदेवालयाहात् ॥ कृतंभयप्रदंलोकेतथाचास्यामिजंभयम् ॥ वायव्यांचापिदेवस्यमयदं ।
For Private and Personal Use Only