SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानप्रदानात्सफलाममसंतुमनोरथाः-इति ॥ शिवधर्मे विश्वामित्रः ॥ ग्रामवानगरंवापिविप्रेभ्योय प्रयच्छति ॥ चंद्रि० ॥२०॥ क्षेत्रवासस्यसंपन्नंसर्वपापैःप्रमुच्यते-इति ॥ भूमिहरणेतु विश्वामित्रः ॥ स्वदत्तांपरदत्तांवायोहरेच्चवसुंधराम ॥ पष्टिवर्षसहस्राणिविष्ठायांजातेकृमिः-इति ॥ सविष्ठायांकृमिभूत्वापिभिःसहमज्जतीतिवा ॥ इतिशिवध रोक्तंभूदानम् ॥ ॥ अथगृहदानम् ॥ कोर्मे ॥ शक्तितःसर्ववित्तेनपूर्णगृहमपित्रिधा ॥ सदक्षिणंदिजेदत्त्वाब ह्मलोकंवजेन्नरः-इति ॥ गारुडे ॥ ऐष्टिकंदारुकंवापिमृन्मयंवापिशक्तितः॥ सर्वोपकरणोपेतंयोदयादिपुलं गृहम् ॥ ब्राह्मणायरिद्रायविदुषेचकुटुंबिने ॥ सर्वकामसमायुक्तोब्रह्मसायुज्यमाप्नुयात्-इति ॥ ब्रह्मवैवर्ते ॥ नगार्हस्थ्यात्परोधर्मोनैवदानंपरंगृहात् ॥ नान्तादधिकंपानपूज्योबाह्मणात्परः-इति ॥ गृह निर्माण प्रकारमाह नारदः ॥ नानागारंदिशिप्राच्यामाग्नेय्यांपचनालयम् ॥ याम्यांशयनगेहंचनैर्ऋत्यांशस्त्रमंदि रम् ॥ प्रतीच्यांभोजनागारं वायव्यांपशुमंदिरम् ॥ भांडागारंतूत्तरस्यामैशान्यांदेवमंदिरम्-इति ॥ कुछ ॥२०॥ यदितिशेषः ॥ तत्रकूपेदिग्विशेषफलंदेवीपुराणे ॥ पूर्वामाश्रित्यकर्तव्यःकूपःस्यादनिलेपिवा ॥ नपूर्वव्य । त्ययंकर्यान्मध्येदेवालयाहात् ॥ कृतंभयप्रदंलोकेतथाचास्यामिजंभयम् ॥ वायव्यांचापिदेवस्यमयदं । For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy