________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | आश्वीनमाद्यौपादौलिंगोक्तदेवताजगत्योंत्येत्रिष्टुभौ गृहप्रोक्षणेविनियोगः ॐईळेद्यावापृथिवी० वर्गाः ५॥ चंद्रिक ॥२६॥ अवापिसकृदेवसूक्तपाठः ॥ ततःप्रागादितस्विरविच्छिन्नामुदकधारांदद्यादनेन आपोहिष्ठेतिटचस्पांबरीषः ।
सिंधुदीपआपोगायत्रीगृहस्यसमंताबारायांविनि० ॐ आपोहिष्ठामयोभुवः ॥ ३ ॥ अवापिसकृदेवमंत्रपा ठः॥ ततोवास्तुपीठान्नैर्ऋत्यांपश्चिमायांवाकुंडेस्थंडिलेवा गृह्यामिंवरदनामकंसंस्थाप्य चत्वारिशेंगेतिध्या । वाऽस्मिन्यास्तोष्पतिस्थालीपाकेअन्वाधानकरिष्ये ॥ अस्मिन्नन्वाहितेमावित्यादिचक्षुषीआज्येनेत्यंत ।
मुक्त्वा अत्रप्रधानं-वास्तोष्पतिंचतर्वारंचरुणा शेषेणस्विष्टकृतमित्यादिसद्योयक्ष्ये इत्यंतमुक्त्वाऽन्वाधायइध्मा । बर्हिषीसनह्यपरिसमूहनादिपूर्णपात्रनिधानांतंकृत्वां वास्तोष्पतयेचतुःकृत्वातूष्णींनिरूप्य तत्संख्ययातथे ।
वोक्ष्यअवघाताद्याज्यभागांतंकृत्वा अवदानधर्मेणचरुमवदाय ॥ वास्तोष्पतइतिचतसृणांवसिष्ठोवास्तो । पतित्रिष्टुप् अंत्यागायत्री वास्तोष्पतिप्रधानचरुहोमेवि० ॐ वास्तोष्पतेप्रतिजा० पदेस्वाहा ॥ अत्र ऋगतेस्वाहाकारंपठन्जुहुयात् नस्वाहाकारांतहोमः ॥ ॥ गृह्येतु प्रत्यूचंहुत्वेत्युक्तेः ॥ एवंसर्वत्रवास्तो प्पतयइदंनमम ॥१॥ पुनश्चरुमवदाय ॐ वास्तोष्पतेप्रतरणोन० वास्तोष्पतयइदं०॥ २ ॥ ॐ वास्तो।
For Private and Personal Use Only