SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandi प्पतेशग्मया० वास्तोष्पतयइदं० ॥ ३ ॥ ॐ अमीवहावास्तोष्पते. वास्तोष्पतयइ० ॥ ४ ॥ सर्वत्रत्या ।। गः ॥ ततः स्विष्टकृदादिहोमशेषसमाप्य शिष्टेनचरुणाऽन्येनस्वादुव्यंजनपायसादियुतेन शतंतदर्धवाशक्त्या वाबाह्मणानभोजयेत् ॥ होमात्पूर्वमन्यः पाकोनकार्यः ॥ ततः शिवास्तुशिवास्तुशिवास्त्वितित्रिः । प्रत्युक्तःसुहृद्युतोभंजीतेति ॥ विशीर्णगृहसज्जीकरणेपीष्यतेवास्तोष्पतिस्थालीपाकः साधारणशांतिवत् ॥ इत्याश्वलायनगृह्योक्तवास्तुशांतिः ॥ ॥ अथगृहदानप्रयोगः ॥ यजमानःकृतनित्यक्रियःपुण्यकालगृहमध्ये दक्षिणभागेचंदनेनाष्टदलंपविलिख्य तदुपरिप्रस्थमात्रंतिलानिक्षिप्य तदुपरिशय्यांसोपस्करांस्थापयित्वा । शय्योपरिसौवर्णमयीलक्ष्मीनारायणप्रतिमांअम्युत्तारणपूर्वकंपंचामृतादिनाअभिषिच्य संपूज्य प्रतिग्रहीतारंच । सपत्नीकंवृत्वा तंकरेगृहीत्वा मंगलयंघोषेण मंत्रगृहप्रवेशयेत् ॥ तेचमंत्राः ॥ एहिनारायणदि शाव्यरूपसर्वामरैदितपादपद्म ॥ शुभाशुभानंदशुचामधीशलक्ष्मीयुतस्त्वंचगृहंगृहाण ॥ नमः कौस्तुभना थायहिरण्यकवचायच ॥ क्षीरोदार्णवसुप्तायजगद्दात्रेनमोस्तुते ॥ नमोहिरण्यगर्भायविश्वगर्भायवैनमः ॥ चराचरस्यजगतोगृहभूतायवैनमः ॥ भूर्लोकप्रमुखालोकास्तवदेहे व्यवस्थिताः ॥ नंदंतियावत्कल्पां For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy