________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कषुदर्भान्धारयमाणःपन्यासहआचम्य प्राणानायम्य देशकालौसंकीर्त्य ममास्यवास्तोःशुभतासिद्ध्यर्थे ।
वास्तुशांतिकरिष्ये इतिसंकल्प्य तदंगत्वेनगणपतिपूजनंपुण्याहवाचनमातृकापूजननांदीश्रादंचकृत्वा पू। लोक्तवास्तुपीठदेवतास्थापनार्चनहोमबलिदानत्रिसूत्र्यागृहवेष्टनाभिषेचनब्राह्मणभोजनसंकल्पांतंकृत्वा आश्वV
लायनगृह्योक्तांवास्तुशांतिकर्यात् ॥ शुचिदेशेचतसःशिलाः संस्थाप्य तासु दूर्वानिधायतत्रम - Vाणिकसंज्ञमृद्भांडंसंस्थाप्य एतैमत्रैः पृथिव्याअधिसंभवंति अरंगरोवावदीति त्रेधावरोवरत्रया । इरामुहप्र ।
शंसति अनिरामपबाधतामितिवा ॥ ततोमणिकेजलमासिंचेदनेनमंत्रेण । ऐतुराजावरुणोरेवतीभिरस्मिंस्था । नेतिष्ठतुमोदमानः ॥ इरांवहंतोपतमुक्षमाणामित्रेणसाकंसहसंविशंतु-इति ॥ ततस्तज्जलंपात्रांतरेआदाय तस्मिन्दूर्वाशमीशाखाउदुंबरशाखात्रीहियवान्फलंहिरण्यंचक्षिप्त्वा दूर्वाभिःशाखाम्यांचसर्वग्रहंप्रागादितः । प्रदक्षिणंपरित्रजप्रोक्षेदनेनसूक्तेन । शंनइंद्रामीतिपंचदशर्चस्यमुक्तस्य वसिष्ठोविश्वेदेवास्त्रिष्टुप् गृहप्रोक्षणे विनियोग॥ अंशेनइंद्रामी० सकृत्सूक्तपाठः ॥ इति नारायणवृत्त्यनुरोधात्॥वस्तुतस्तु शंतातीयेनेति ईळेद्यावे तिवर्गपंचकैरित्यन्ये ॥ एवंसतिसमुच्चये नकोपिविरोधः । तद्यथा | ईळेद्यावेतिपंचविंशस्यसूक्तस्याप्तसुत
For Private and Personal Use Only