________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
यात् ॥ ततःआचायःप्रणीताविमोकादिशेषकर्मसमाप्यामिविसर्जयेत् ॥ ततोयजमानोब्रह्मशिख्याद्युद्देशे चंद्रि०
नशतंशक्त्यावाबाह्मणानभोजयिष्ये इतिसंकल्प्य विप्रान्संपूज्य भूयसींदत्त्वा | प्रमादाकुर्वतांकमें० यस्यस्मृl ।।२५।। त्येतिचोक्त्वा कर्मेश्वरार्पणंकृत्वा बाह्मणानभोजयित्वा तेभ्यः शिवास्त्वितिविरुक्त्वा शिवेवास्तुइतिविप्रास्त्रि
युः ॥ ततोयथासुखंसुहृद्युतोमंजीतेति ॥ एवंविधिनाप्रतिसंवत्सरंवास्तुपूजनंकार्यम् ॥ तेनगृहसंबंधिदुः। खनाप्नुयादित्युक्तम् ॥ दानविवेके ॥ महादेवतनूजेनश्रीदिवाकरसरिणा ॥ रचितावास्तुशांतस्तुपद्धतिबुंधतो का पदा ॥ इतिपौराणवास्तुशांतिप्रयोगः॥ ७॥॥इदानींसूत्रोक्ताशांतिरभिधीयते ॥ साचदिजातीनांपूर्वोक्तयास|५|| मुच्चीयते ॥ पूर्वोक्तायांत्वशक्तीस्वगृह्योक्तैवकर्तव्या तयापिसिद्धेः ॥ बह्वल्पंवास्वगृह्योक्तंयस्यकर्मप्रकी । कार्तितम् ॥ तस्यतावतिशास्त्रार्थेकृतेसर्वकृतंभवेत् ॥ इति वचनात् ॥ येषांगृह्यनास्तितेषांशद्राणांच । पूर्वोक्तैव ॥ तस्याःसर्वसाधारण्येनविधानात् ॥ ॥ अतश्चनशद्रमात्रविषयत्वम् । तस्मात्गृह्योक्तापूर्व || यासमुच्चीयतेसांप्रदायिकैः ॥ अथाश्वलायनगृह्योक्तवास्तुशांतिप्रयोगः ॥ तद्यथा ॥ काठादिनिर्मि ॥२५॥ तसंपन्नधान्यादिसर्वोपस्करयुतंशोभनेमुहूर्ते ब्राह्मणैःसहयघोषणगृहं प्रविश्य अमारमध्येप्राङ्मुखउपविश्यद
For Private and Personal Use Only