________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
दाना । नोवास्तोष्पतइतिचतसभिःप्रत्यचमगतेस्वाहाकारंपठन्जुहुयात् ॥ नात्रस्वाहाकारांतहोमः ॥ पवादिहो। चंद्रि०
मितवास्तोपतेइतिचत्वारोमंत्राः एकैकेनचमंत्रणसप्तविंशतिराहुतयः इत्यष्टोत्तरशतम् ॥ ततएतैश्चतुर्भिर्वा । स्तोष्पतधुवांस्थूणामित्येकयाच एवंपंचभिःपंचबिल्वफलानितबीजानिवाजुहुयात् ॥ ततआचार्यः स्ति। टकृदादिप्रायश्चित्तहोमांतेयजमानोलोकपालेभ्योग्रहपीठदेवताभ्यश्चवलिंदत्त्वा पूर्णाहुतिहत्त्वा शिख्यादिपं । लाचचत्वारिंशद्देवताभ्यः शिखिनेएषपायसबलिर्नममेत्याधुक्तिपूर्वकंसर्वेभ्योऽपिबलिंदत्त्वा शिख्यादिप्रीतयेकां
चनंदिजेभ्योब्रह्मप्रीतयेधेचदद्यात् ॥ ततोग्रहकलशवास्तुकलशोदकेनऋत्विग्भिरभिषिक्तोयजमानः विम्योदक्षिणांदत्त्वा वाद्यादित्र्यघोषपूर्वकमाचार्यऋत्विग्भिःसकुटुंबोयजमान राक्षोमपावमानमंत्रैर्ग्रह त्रिसूघ्यावेष्टयित्वा समंताहीहियवमतीभिरद्भिर्हिरण्यमवधाय शंतातीयेनशंनइंद्रानीतिपंचदशऋग्भिरिति नारायणवृत्तिः॥ शंतातीयेन ईळेद्यावापृथिवीइतिपंचविंशतिकग्भिः समुच्चये इतिवेत्यन्ये ॥ तेननवाशंका ll नचोत्तरम् ॥ त्रिःप्रदक्षिणपरिव्रजनप्रोक्षत्यविछिन्नयाचोदकधारयाऽऽपोहिष्ठामयोभुवइतिचेन ॥ ततोऽविच्छि| नक्षीरधारांचपरितोदत्त्वावास्तुपीठमध्यनवपदेसुरूपांपृथिवींध्यात्वापृथिव्यैनमः इतिसंपूज्य सर्वदेवमयंवास्त
||२४||
For Private and Personal Use Only