________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बह्माणं विनायकं दुर्गा वायुं आकाशं अश्विनौ वास्तोप्पति क्षेत्रपालं इंद्र अग्निं यमं नितिं वरुणं । वायुं कुबेर ईशानं एताः प्रधानदशांशेन तत्तत्समिच्चाज्याहुतिभिः ॥ तथा शिखिनं पर्जन्यं जयंतं कुल लिशायुधं सूर्य सत्यं भृशं आकाशं वायु पूषणं वितथं ग्रहक्षतं यमं गंधर्व भृगराजं मृगं पितॄन् दौवा । रिकं सुग्रीवं पुष्पदंतं जलाधिपं असुरं शेषं पापं रोग अहिर्बुध्न्यं मुख्यं भल्लाटं सोमं सर्प दिति अदिति । आपं सावित्रं जयं रुद्रं अर्यमणं सवितारं विवस्वंतं विबुधाधिपं मित्रं राजयक्ष्माणं पृथ्वीधरं आपवसं ब्रह्माणं चरकी विदारी पूतनां पापराक्षसी स्कंदं अर्यमणं जुंभकं पिलिपिच्छं एताः प्रधानदेवताःप्रतिद्र व्यं अष्टोत्तरशतसंख्यया समित्तिलपायसाज्याहुतिभिश्चतसृभिग्भिः अष्टोत्तर० समित्तिल चतुर्वारं वृ । वास्तोष्पतिपंचवारंपंचभिर्बिल्वफलैस्तदीर्वायक्ष्ये ॥ शेषेणस्विष्टकृतमित्याद्याज्यभागांते यजमानः इ दउपकल्पितंहवनीयद्रव्यं अन्वाधानोक्तदेवताभ्यः मयात्यक्तंनममेत्युक्त्वोत्सृजेत् ॥ ततआचार्यादयः प्रक हिम्योहोमकृत्वा तिलसमिदाज्यपायसैः शिख्यादिपिलिपिच्छांताभ्यः त्रिपंचाशद्देवताभ्योनाममंत्रैः प्रत्ये। कमष्टाविंशत्यष्टाष्टसंख्याकाभिराहुतिभिवाहुत्वा. वास्तोष्पतिमतरवद्रव्यविवक्षितसंख्ययाहुत्वा आश्वलाय
For Private and Personal Use Only