SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir दान | सितचामरभूषितां पंचरत्नसमायुक्तां दर्भरोमां कांस्यदोहनां गंधपुष्पार्चितां समस्तपापक्षयकामस्तु । चंदि० ॥३४॥ भ्यमहसंप्रददे नममेति सुवर्णदक्षिणांदद्यात् ॥ ततोयालक्ष्मीरित्यादिमंत्रःसंप्रार्थ्य भूयसींदद्यात् ॥ विप्रमुखनेक्षेदिति ॥ पंचरत्नानितु अपरार्के | कनकंहीरकंनीलंपद्मरागंचमौक्तिकम् ॥ पंचरत्नमि प्रोक्तमृषिभिःपूर्वदर्शिभिरिति ॥ इतिशर्कराधेनुदानम् ॥ ॥ अथदधिधेनुदानम् ॥ स्कांदे ॥ तत्र उप लिप्तायांभूमौ ॥ आस्तीर्णेकुशकृष्णाजिने सप्तधान्योपरिदधिकुंभसंस्थाप्य चतुर्थाशेनवत्संकृत्वागोत्रा यशर्मणेसालंकृताय सुवर्णमुखी प्रशस्तपत्रश्रवणांमुक्ताफलेक्षणांचंदनागुरुशृंगी मुखेविशेषगंधद्रव्यैर्युक्तां शर्करयाकृतजिह्वां श्रीखंडेनकृतप्राणां फलमयदंतां सितकंबलच्छन्नां दर्भरोमां सूत्रमयपुच्छां रौप्य । मुखी वा नवनीतस्तनोमिक्षुपादां सर्वाभरणभूषितां वस्त्रयुग्मेनाच्छादितां गंधपुष्पाद्यर्चितां इमा दधिधेनुं सर्वपापक्षयकामोदधिक्राणइतिमंत्रंपठित्वा तुभ्यमहंसंप्रददे नममेति गुडधेनूक्तमंत्रणवाद । यात् ॥ ततः सुवर्णदक्षिणांदत्त्वा यालक्ष्मीरित्यादिमंत्रैःप्रार्थयेत् ॥ इतिदधिधेनुदानम् ॥ ॥ अथरसधेनुदानं ॥३४॥ स्कांदे ॥ रसधेनुमहाराजकथयामिसमासतः ॥ अनुलिप्तेमहीपृष्ठेकृष्णाजिनकुशोत्तरे ॥ इक्षुरसस्यघटं For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy