________________
Shri Mahavir Jain Aradhana Kendra
www.kotthong
Acharya Shri Kailassagarsuri Gyanmandie
दान | रस्वतीमूर्तिदानम् ॥ वायवीये ॥ संकल्पादिपूर्ववत् ॥ मंत्रस्तु ॥ वीणापुस्तकसंयुक्तावाङ्मृर्तिःसमलं चंद्रि० ॥५॥ कृता ॥ गृहाणत्वंदिजश्रेष्ठवारसिदिस्तुकुलेमम--इति ॥ इतिसरस्वतीमूर्तिदानम् ॥ ॥ अथशालग्राम
दानम् ॥ हेमाद्रौपाने ॥ शालग्रामशिलाचक्रयोदद्यादानमुत्तमम् ॥ भूचक्रतेनदत्तस्यात्सशैलवनकान नम्--इति ॥ अद्येत्यादि०सशैलवनकाननभूचक्रदानसमफलकामइमंशालग्रामघंटाशंखादिसोपकरणंतु लसीपत्राद्यर्चितंसवत्रफलंताप्रादिपात्रेस्थितंयथाशक्तिसोपस्करंसालंकृतंगोत्रायशर्मणेसालंकृतायतुभ्यमहसंप्रद दे नममेति ॥ मंत्रस्तु ॥ महाकोशनिवासेनचक्राद्यैरुपशोभितः ॥ शालग्रामप्रदानेनममसंतुमनो । रथाः--इति सुवर्णदक्षिणासर्वत्र नराजतम् ॥ एवंसंकल्पादिसर्वदेवमूर्तिशिलादानेष्वपियोजनीयम् ॥ मणिः । शालग्रामइतिहेमादिणाव्याख्यातम् घोरप्रतिग्रहेषुचगणितमिति ॥ इतिशालग्रामदानम् ॥ ॥ अथशि वनाभिदानम् ॥ लैंगे ॥ संकल्पादिपूर्ववत् ॥ मंत्रस्तु ॥ शालग्रामशिलापुण्याभुक्तिमुक्तिप्रदायिनी ॥॥५७॥ शिवनाभेःप्रदानेनपूर्णाःसंतुमनोरथाः--इति ॥ तथा ॥ महाकोशनिवासत्वंशालग्राममहेश्वर ॥ प्री यंतांतवदानेनब्रह्मविष्णुमहेश्वराः ॥ इतिशिवनाभिदानम् ॥ ॥अथलिंगदानम् ॥ लैंगे । संकल्पादिपूर्व
For Private and Personal Use Only