________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालेपुण्यदेशेविवाहादौचदानंकार्यम् ॥ तत्रायंप्रकारः । हस्तमात्रांविहस्तांवावेदकृत्वागोमयेनोपलिप्य चंद्रि० तत्रसर्वतोभद्रं पंचरंगैर्विलिख्य वस्त्रंत प्रसार्य तंडुलैस्तत्रनवकोष्ठात्मकंपंकृत्वा कोष्ठेषुतंडुलैः पद्मानिक त्वातेषुनिष्कत्रयेणयथाशक्त्या वासुवर्णप्रतिमा आदित्यादिग्रहाणां कृत्वाऽऽदौआदित्यंमध्यमे कोष्ठे आग्नेयेचंद्रदक्षिणे भौममीशान्यां बुधमुत्तगुरुं पूर्वेशुकंपश्चिमेशनैश्वरनैर्ऋत्येराहुं वायव्ये केतुं तत्तन्मंत्रैस्तत्तत्पुष्पैस्तत्तद्गधधूप दीप नैवेद्या दिभिः संपूज्यप्रार्थयेत् । प्रार्थनामंत्राः I पद्मासनः पद्मकरोद्विबाहुः पद्मद्युतिः पद्मतुरंगवाहः ॥ | दिवाकरो लोकगुरुः किरीटीमयिप्रसादंविदधातुदेवः ॥ १ ॥ श्वेतांवरः श्वेतविभूषणश्वश्वेतद्युतिर्देडकरोदि बाहुः || चंद्रोऽमृतात्मावरदः किरीटी श्रेयांसिमह्यंविदधातुदेवः || २ || रक्तांबरोरक्तवपुः किरीटी चतुर्भुजोमेष गतोगदाभृत् ॥ धरासुतः शक्तिधरश्चशूलीसदाममस्यावरदः प्रशांतः ॥ ३ ॥ पीतांबरः पीतवपुः किरीटीच तुर्भुजोदंडधरश्वहारी ॥ चर्मासिधृक्सोमसुतः सदामे सिंहाधिरूढोवरदोबुधश्व ॥ ४ ॥ पीतांबरः पीतवपुः किरीटी चतुर्भुजोदेवगुरुः प्रशांतः ॥ दधातिदंडंचकमंडलुंचतथाक्षसृत्रवरदोस्तु मह्यम् ॥ ५ ॥ श्वेतांबरः श्वेत वपुः किरीटी चतुर्भुजोदैत्यगुरुः प्रशांतः ॥ तथाक्षसूत्रं चक मंडलंचदंडंच बिभ्रदरदोस्तु माम् ॥ ६ ॥ नीलघु
For Private and Personal Use Only
॥७४॥