________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिःशलधरः किरीटीगृधस्थितस्त्रासकरो धनुष्मान् ॥ चतुर्भुजः सूर्यसुतः प्रशांतः सदास्तुमह्यंवरमंदगामी ॥ | ॥ ७ ॥ नीलांबरोनीलवपुः किरीटीकरालवक्रः करवालशली || चतुर्भुजश्वर्मधरश्वराहुः सिंहासनस्थोवरदोस्तु मह्यम् ॥ ८ ॥ धूम्रोदिबाहुर्वरदोगदाभृदृभ्रासनस्थोविकृताननश्च ॥ किरीटकेयूरविभूषितांवरः सदास्तुमेके तुगणः प्रशांतः ॥ ९ ॥ इतिसंप्रार्थ्यदद्यात् ॥ इतिप्रार्थना मंत्राश्च ॥ ॥ अथवासरदोषापनोदनानि संहिताप्रदीपे ॥ भानुस्तांबूलदानादपहरति नृणां वैकृतंवासरोत्थंसोमः श्रीखंडदानादव निसुतभवंरक्तपुष्पप्रदा नात् ॥ सौम्यः शक्रस्यमंत्री हरिहरनमनाद्भार्गवः शुभ्रवस्त्रात्तैलस्नानात्प्रभातेदिनकरतनयो बह्मनत्याऽपरेचेति ॥ | ॥ १ ॥ इतिवार दोषापनोदनानि ॥ ॥ अथसहस्रभोजनविधिः ॥ भविष्यपुराणे । सहस्रभोजनस्येह विधिं नारायणोमुनिः ॥ सर्वेषांचैवपुण्यानामत्रवीत्पुण्यमुत्तमम् ॥ यदाचित्तंच वित्तंचभक्तिरात्मनिजायते । तदानी मेव कर्तव्यंप्रीतयेपरमात्मनः ॥ आषाढंचैवपौषचमलमासं तथैव च ॥ गुरुभार्गवयोरस्तंहित्वाऽन्यस्मिन् शुभेदिने ॥ कृत्वादौ मंगलस्नानंशुद्धः सभार्ययासह || कृत्वादद्रव्यशुद्ध्यर्थप्रायश्चित्तंयथाविधि ॥ दशां शद्रव्यमादायविप्रेभ्योविनिवेदयेत् ॥ द्रव्यंसंप्रोक्षयेत्पश्चात्संपादितंतदाज्ञया ॥ गणेशं पूजयेत्पूर्वमातॄणां
For Private and Personal Use Only