________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
दान । पूजनंततः ॥ कृत्वाऽभ्युदयिकंश्राद्धस्वस्तिवाचनपूर्वकम् ॥ आचार्यपूजयेत्पश्चादत्रालंकारभूषणैः ॥ ऋत्वि चंद्रि
जोवरयेदष्टौवस्त्रगंधैश्चपूजयेत् ॥ पुष्पमंडपिकांकृत्वाचतुरस्रांसुशोभनाम् ॥ कृत्वेशस्यसुवर्णेनप्रतिमांकर्षस । ॥७॥ मिताम् ॥ सशक्तिकस्यदेवस्यभवानीशंकरस्यच ॥ तस्याधिदेवताविष्णुब्रह्माप्रत्यधिदेवता ॥ कृत्वातुप्रतिमाशु
दिमम्युत्तारणपूर्वकम् ॥ षोडशैरुपचारैश्चतत्तन्मत्रैःप्रपूजयेत् ॥ ऋग्भिश्चपावमानीभिरभिषिच्ययथाविधि ॥ पुष्पमंडपिकामध्येस्थापनंतंडलोपरि ॥ प्रतिमांतत्रसंस्थाप्यकलशेचांबरावृते ॥ समंताद्देवदेवस्यक्रमणैवतुपू । तः ॥ तत्तमंत्रेणनाम्नावैपूजयेदंगदेवताः ॥ कर्णिकायांभवानीशोधिप्रत्यधिसंयुतः ॥ तदहिश्चैवचत्वार । स्तबहिषोडशक्रमात् ॥ एकत्रिंशदहिवाष्टचत्वारिंशत्तथाक्रमात् ॥ पद्मस्यदलवच्छस्ताःकर्णिकाशतसंग्रहाः ॥ दिग्देवा १० ऋषयःसप्त ७ सागरा ४ भुवनत्रयम् ३॥ नद्यःसप्त ७ गुणा ३ चैव वेदा ४ श्रात्मेत्यनुक्र मात् ॥ अत्रपीठयंत्रस्थापनदेवताक्रमप्रयोगंचाह ॥ आदौपद्मकर्णिकायांमध्ये विष्ण्वधिदेवताब्रह्मप्रत्यधिदेव ॥७॥ तासहितंभवानीशंकरंस्थापयेत् । तदहिश्चतुर्दलपोप्रादक्षिण्यनगणेश १ दुर्गा २ क्षेत्रपाला ३ भयंक ५ राः ४ स्थाप्याः । तदहिस्तृतीयेषोडशदलेषोडशमातरः॥ गौरी १ पद्मा २ शची ३ मेधा ४ सावित्री ५
For Private and Personal Use Only