SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णीतंदुष्टाय सूर्यायमसूरिकाश्च ॥ इतिसूर्ये १ ॥ घृतकलशंसितवस्त्रंदधिशंखंमौक्तिकं सुवर्णच ॥ रजतंचप्र दद्याच्चंद्रारिष्टोपशांतयेत्वरितम् ॥ इतिचंद्रे २ || प्रवालगोधूममसूरिकाश्चवृषंसताम्रंकरवीरपुष्पम् ॥ आरक्तव गुडहेमताम्रदुष्टाय भौमाय चरक्तचंदनम् || इतिभौमे ३ ॥ नीलंवमुद्रमं बुधायरत्नंपाचींदासिकांहमस र्पिः ॥ कांस्यंदतंकुंजरस्याथमेषोरौप्यंसस्यंपुष्पजात्यादिकंच ॥ इतिबुधे ॥ अश्वः सुवर्णमधुपीतवस्त्रंस पीतधान्यं लवणंसपुष्पम् || सशर्करंतद्रजनीप्रयुक्तं दृष्टायशांत्यैगुरवेप्रणीतम् ॥ इतिगुरौ ५ ॥ चित्रवस्त्रमपिदा नवार्चितेदृष्टगेमुनिवरैःप्रणोदितम् ॥ तंडुलं घृतसुवर्णरूप्यकंवञ्चकंपरिमलोधवलागौः ॥ इतिशुक्रे ६ ॥ नीलकं | महिषं वस्त्रं कृष्णलोहंस दक्षिणम् ॥ विश्वामित्र्यायुतं दद्याच्छनिदुष्टप्रशांतये ॥ इतिशनौ ७ ॥ राहौदानंक ष्णमेपोगोमेदो लोहकंबलौ || सुवर्णनागरूपंचसतिलंताम्रभाजनम् ॥ इतिराहौ ८ ॥ केतोर्वैदूर्यममलतैलं | मृगमदस्तथा ॥ ऊर्णातिलेस्तसंयुक्तं दद्यात्क्लेशापनुत्तये ॥ इतिकेतौ ९ ॥ इतिनवग्रहाणां दानेद्रव्याण्युक्ता नि ॥ ॥ अथग्रहाणांदानानि ॥ वा । ग्रहदानक्रमवश्येसर्वसिद्धिकरं परम् || सर्वशांतिकरं नृणां सर्वपापप्रणा शनम् इति ॥ दानकालमपितत्रैव । अयनेविषुवे चंद्रसूर्योपरागे जन्मभानुवासरपंचदश्यां प्रातिकूल्ये पुण्य For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy