SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान लाचनमंत्रः ॥ सिंचामितेऽश्वत्थमूलंममतंततिवृद्धये ॥ अश्वत्थरूपीभगवान्प्रीयतांमेजनार्दनः ॥ अनेनमंत्र! चंद्रि० वर्येणासिंवेदश्वत्थमूलकम् ॥ नमस्कुर्यात्तःसम्यक्प्रार्थयेञ्चपुनःपुनः-इति ॥ सेचनफलमपितत्रैव । यःक। ॥७३॥ रोतितरोमलेसेकंमासचतुष्टयम् ॥ मनोरथास्तुसिद्ध्यंतिश्रुतिरेषासनातनी ॥ मासचतुष्टयंचैत्रादौ ॥ वैशाख । धर्मपि । अश्वत्थमूलमासिंचेत्तोयेनबहुनासदा ॥ कुलानामयुतंतेनतारितस्यानसंशयः-इति ॥ इत्यश्च । थसेचनम्॥ ॥ अथाथर्वणीयेअश्वत्थाभिमंत्रणम् ॥ आरात्तेइत्यस्यामिकांडांतोयोनित्वनग्मिऋषिः ॥ वनस्पति । देवता अनुष्टुप्छंदः अश्वत्थाभिमंत्रणेविनियोगः | ॐ आरातेअग्मिरस्त्वारात्परशुरस्तुते ॥ निर्वातत्वाभि वर्षतुस्वस्तितेऽस्तुवनस्पते-इति ॥ तेकारस्थानमकारःस्वयंवक्तव्यः ॥ पौराणमंत्रस्तु । अक्षिस्पंदभुजस्पंदै दुःस्वमंदुर्विचिंतितम् ॥ शत्रुतश्चसमुत्पन्नमश्वत्थशमयस्वमे ॥ पुराणांतरेमंत्रांतरमुक्तम् ॥ मूलतोब्रह्मरूपायम । ध्यतोविष्णुरूपिणे ॥ अग्रतःशिवरूपायअश्वत्थायनमोनमः-इति ॥ अश्वत्थस्पर्शतुमंदवासरएवकुर्यात् ॥d अन्यवासरेवर्चनंसेचनंसेवनंचदूरतएवकर्यादित्युक्तंपाझे ॥ इत्यश्वत्थसेचनविधिः ॥ ॥ अथसूर्यादीनांवेष ७३॥ म्येदानान्युक्तानिज्योतिःसारे ॥ कौसंभवस्त्रंगुडहेमताप्रमाणिक्यगोधूमसुवर्णपद्मम् ॥ सवत्सगोदानमिति For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy