SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः शक्त्याहिरण्यं दक्षिणांदद्यात् ॥ त्वयैतत्कृततिलपूर्णकांस्यपात्रदानेनजननीसंभवादृणात्त्वमुक्तो भवेति प्रतिग्रहीतावदेत् ।। पुनः व्याहृतिभिराज्यहोमंकृत्वाविसृज्य यथाशक्तित्राह्मणान्भोजयित्वा सुहृद्युतो भुंजीतेति ॥ इतिमातुरानृण्यकृत्तिलपूर्णकांस्यपात्रदानप्रयोगः ॥ ॥६॥ ॥ अथतिलपूर्णकरकदानम् ।। वायवीये । करकंतिलसं पूर्णमंडलेवह्निदैवते ॥ शिवंवह्निवदाराध्यंपूजयेत्करवीरकैः ॥ पूजातुरक्तचंदनेन ॥ निर्यास सर्जरस धूपेन धूपयेत् वह्निमंडलं त्रिकोणमंडलम् ॥ शिवंवह्निवदितिवह्निस्वरूपंशिवम् ॥ ब्रह्मांडपुराणे || आदर्शचततोदद्या दीपानां चतुष्टयम् । वह्निरूपीयतःशंभुर्वह्निरूपास्तिलाये || तेजोरूपं कृतं पापंचाक्षुषंचव्यपोहतु ॥ इतिद तेऽस्यनश्यंतिपापान्यग्रेकृतानिच ॥ परदारपरद्रव्यपुत्रदर्शनजानिच । शवादिदर्शनोत्थानि नेत्रदोषकृतानिच ॥ यएवं कुरुतेदानंशिवभक्त्यायतत्रतः ॥ शिवलोकेवसेन्द्रयः कल्पत्रयमशंकितः ॥ इतितिल पूर्ण करकदानम् ॥ ॥ अथगजदानम् ॥ कौर्मे ॥ दद्याद्गजंपुराणोक्तं मूल्यंपंचशतानिवा । वित्तानुसारात्तत्रापिकनिष्ठोत्तममध्यमम्। तत्रा पिस्वरूपतोगजदानमुत्तमम् ॥ तन्मूल्यंहेममाषशतपंचकदानंमध्यमम् ॥ शतत्रयहेममाषदानंकनिष्टम् || - इति ॥ रूप्यस्थूणालंकरणं स्वर्णताराविभूषणम् ॥ सदक्षिणंवित्तशक्त्यादत्त्वाशिवपुरंत्रजेत् ॥ स्थूणारज्जुः ॥ For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy