SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान ॥१७॥ दिश्यमातरम् ॥ तदक्षय्यफलंसर्वपुराप्राहमहेश्वरः ॥ जीवंतीभूषयेद्दौर्माल्यैरपिविभूषणैः ॥ दत्त्वाविप्रस्य । चंद्रि० तत्पात्रहोमंकुर्यात्प्रयत्नतः ॥ सोपस्करंसतांबूलंक्षमाप्यचविसृज्यच ॥ अन्येषामपिविषाणांभोजनानिप्रदा पयेत् ।। ॥ अथास्यप्रयोगः ॥ माध्यांपूर्वोक्तपुण्यकालेवायजमानःकृतनित्यक्रियः पूर्वोक्तदादशारपोकांस्य पात्रंसप्तप्रस्थतिलैःपूरितस्थापयित्वा हरंहरिंवासंपूज्य तत्पुरतोऽमौविष्णुविष्णुमंत्रण शिवंशिवमंत्रणवाऽष्टोत्त । रशतंघृताक्ततिलैर्यवैश्वहुत्वा ब्राह्मणमाहूयोदङ्मुखमुपवेश्यादौपादप्रक्षालनादिमातृश्राईसमाप्याचम्यप्राणा नायम्य ॥ अद्येत्यादि अमुकगोत्रायामुकर्मणेबाह्मणाय उक्तोपस्करसंयुतमममातुर्गर्भधारणपोषणम लमूत्रादिनानादुःखोद्भवाद्यानुण्यत्वकामः इदंपंचविंशतिपलात्मकंकांस्यपात्रं सप्तप्रस्थमिततिलै परिपूरितं । माषचतुष्टयसुवर्णयुतं वस्त्रसवेष्टितंसर्वोपस्करयुतं तुभ्यमहंसंप्रददे नममइति दद्यात् ॥ मंत्रास्तु ॥ कांस्यपा मयादत्तंमातरानृण्यकाम्यया ॥ भगवन्वचनात्तुभ्यंयथाशक्तितथावद ॥ दशमासाश्चउदरेजनन्यासंस्थि तस्यमे ॥ क्लेशिताबालभावेनस्तनपानाद्विजोत्तम ॥ मलमूत्रादिमृल्लेपलिप्तायाचकृतामया ॥ भवतोवचना। Sim१७॥ दद्यमममुक्तिभवेदणात् ॥ तिलसंख्याकृतंदुःखंजनन्याममसेवितम् ॥ कांस्यपात्रप्रदानेनकृतकृत्योभवाम्यहम् ॥ - - *- For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy