SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्यमंमतम् । त्रिगुणंचोत्तमं तद्वत्सुवर्णपरिकीर्तितम् ॥ पलसंख्यानिष्कइयमिता सपादनिष्कदयमि तेत्यन्ये ॥ अत्रदेशाचारतोव्यवस्था ॥ दानवाक्यंतुनित्यतिलपात्रदानवत् ॥ मंत्रस्तु ॥ यानिकानि चपापानि बह्महत्यासमानिच ॥ तिलपात्रप्रदानेनतानिनश्यतुमेसदा- -इति ॥ इतिमहातिलपात्रदानम् कौर्मे ॥ ४ ॥ ॥ अथमातुरानृण्यकृत्तिलपूर्णकांस्यपात्रदानम् | आदित्यपुराणे ॥ यज्ञंसौत्रामणिकर्तुयदिशक्ति नैविद्यते । महासरस्तथावापीकूपंकर्तचदीर्घिकाम ॥ एवंकृतमातृकणान्मुक्तो भवतिमानवः ॥ सदक्षिणकां स्यपात्रदत्त्वाचैवप्रमुच्यते ॥ शुद्धकांस्यपात्रस्यप्रमाणंपंचविंशतिपलानि ॥ तिलानामत्रनिर्दिष्टंप्रस्थानांसप्त कंकथा || सुवर्णमाषाश्चत्वारःपात्रस्योपरिधारयेत् ।। वस्त्रेणवेष्टयेत्पात्रंविधायचसुभक्तितः ॥ स्नानंकृत्वानि नगायपितृदेवांश्श्रतर्पयेत् ॥ ततोऽभिपूजयेद्देवं शंकरं हरिमेववा || गोमयेनाथसंलिप्यगृहमध्यं तु सर्वतः लिखेत्पद्मं द्वादशारं कुंकुमेनाथशोभनम् ॥ ततोवह्निंसुसंस्थाप्यहोमं कुर्याद्यवैस्तिलैः ॥ पद्मपात्रंप्रतिष्ठाप्य पूजयेद्भक्तिभावतः । ततोत्राह्मणमाहूयबहुपुत्रं सुसंभृतम् ॥ पादौप्रक्षाल्यविधिवन्मातुः श्राद्धं समाचरेत् ॥ अथकृत्यंयथाशक्तिमाध्यांवामृतवासरे ॥ ग्रहणेरविसोमाभ्यां संक्रांतियुगादिषु ॥ तथान्यदपियद्दत्तंमाध्यामु For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy