________________
Shri Mahavir Jain Aradhana Kendra
दान
॥१६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णाजिनस्थं सुवर्णमधुसर्पिर्युतं वस्त्राच्छन्नं तिलद्रोणं सोमदेवतं सर्वपापक्षयकामस्तुभ्यमहं संप्रददे || नमम इतिदद्यात् ॥ कृतैतचिलद्रोणदानस्यसांगता सिद्ध्यर्थेइदं सुवर्णमग्निदैवतं दक्षिणात्वेनतुभ्यमहं संप्रददे नमम इतिदद्यात् ॥ प्रतिगृहीतातु देवस्यत्वेतितांप्रतिगृह्य यथाशाखंकामस्तुतिपठित्वा समापयेत् ॥ इतितिलद्रोण दानविधिः ॥ ॥ ॥ ६ ॥ अथतिलपात्रदानम् ।। बाह्मे ॥ ताम्रपात्रंतिलैः पूर्णप्रस्थमात्रंद्विजायच ।। सहिर ण्यंचयोदद्यात्प्रत्यहं श्रद्धयान्वितः । सर्वपापविशुद्धात्मा लभते परमां गतिम् इति ॥ अद्येत्यादि ० इदंति लपूरितताम्रपात्रं सोमदैवतं ससुवर्णममुकगोत्रायामुकशर्मणेत्राह्मणायाऽशेषपापक्षयका मस्तुभ्यमहं संप्रददे नमम इति ॥ मंत्रस्तु | तिलाः स्वर्णयुतास्तुभ्यं प्रदत्ताद्यघनाशनाः ॥ विष्णुप्रीतिकरानित्यमतः शांतिंप्रयच्छमे प्रतिग्रहः प्राग्वत् ॥ इतिमाघेनित्यंतिलपात्रदानम् ॥ कौर्मे ॥ ताम्रपात्रेतिलान्कृत्वापलषोडशकल्पिते ॥ ससुवर्णेनशक्त्यावाविप्रायप्रतिपादयेत् ॥ नाशयेत्रिविधंपावाङ्मनः कायसंभवम् ॥ तिलपूर्णताम्रपात्रंस हिरण्यंदिजाय ॥ प्रातर्दत्त्वातुविधिवद्दुः स्वमंविनिहंतिसः । तिलपात्रंत्रिधाप्रोक्तं कनिष्ठोत्तममध्यमम् ।। ताम्रपात्रंदशपलंजघन्यंपरिकीर्तितम् ॥ द्विगुणंमध्यमंप्रोक्तं त्रिगुणंचोत्तमस्मृतम् ॥ स्वर्णमकंजघन्यंतुद्दिगु
॥१६॥
For Private and Personal Use Only
चंद्रि०