________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८॥
दान तारामौक्तिकजालीगजालंकारः ॥ कौर्मे ॥ यथालाभोपपन्नंवायः प्रयच्छतिदंतिनम् || ब्राह्मणायदरिद्रा चंद्रि० यस्वर्गलोके महीयते इति ॥ ततोगजदानांगंशिवंद्विजंचसंपूज्यदद्यात् । दानवाक्यंतु अद्येत्यादि ० मम सर्वपापक्षयोत्तरसिद्धचारणसेवितार्ककिंकिणीजालमालि विमानारोहणोत्तरानेक मन्वन्तरावच्छिन्नाक्षय्यदेवराज त्वांतेविष्णुपुरावाप्तिकामस्तत्प्रीतिकामश्च सालंकृतायामुकगोत्रायामुशर्मणेत्राह्मणायेमंगजं कक्षारज्जु स्थिरासनसहितंकांचनमालादिकीर्णे चामरगंधपुष्पाद्यलंकृतं प्रजापतिदैवतं तुभ्यमहं संप्रददे नममइतिकरं धृत्वादद्यात् ॥ करःशुंडादंडः ॥ कृतैतद्गजदान कर्मणः सांगतासिद्ध्यर्थं इदंसुवर्णमग्निदेवतं दक्षिणात्वेनतु भ्यमहं संप्रददे नममइति दद्यात् ॥ ततो विजोगजमारुह्य देवस्यत्वायथाशाखंकामस्तुतिपठित्वा || प्रति | गृह्णामीति स्वस्तीतिचवदेत् ॥ यजमानोगजंप्रार्थयेदेतेमंत्रः ॥ ऐरावतश्चतुर्दतोगजानांनायकस्तुयः ॥ दिग्दे तिनां पूज्यतमः पापंशयतुनः प्रभुः ॥ सुप्रतीकगजेंद्र त्वंसरस्वत्याभिषेचक || इंद्रस्यवाहनश्रेष्ठ सर्वदेवैस्तु पूजि त ।। गजेंद्रमत्तमातंगदैत्यसैन्यविनाशक ॥ तवदानेनमेशांतिः सर्वदाऽस्तु महत्सुखम्-इति ॥ ब्राह्मणैस्तथाऽस्तु ॥१८॥ इत्युक्तो भूयसीदद्यादिति ॥ इतिगजदानप्रयोगः || || || || अथदासीदानम् - वह्निपुराणे ॥ स्थिरनक्षत्रसंयु
For Private and Personal Use Only