________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||रैः - इति ॥ कौर्मे । जपस्तपस्तीर्थसेवादेवब्राह्मणपूजनम् || ग्रहणादिषु कालेषुमहापातकेशोधनम् || पुण्यक्षे त्राभिगमनं सर्वपापप्रणाशनम् || देवताभ्यर्चनं नृणां सर्वपापप्रणाशनम् ॥ अमावास्यातिथिंप्राप्ययः समाराधये ध्रुवम् ॥ ब्राह्मणान्भोजयित्वा सर्वपापैः प्रमुच्यते ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ॥ संपूज्यत्रा ह्मणमुखेसर्वपापैः प्रमुच्यते ॥ त्रयोदश्यांतथारात्रौसोपहारंत्रिलोचनम् ।। दृट्वेशंप्रथमेयामेमुच्यते सर्वपातकैः ॥ | एकादश्यांनिराहारः समभ्यर्च्य जनार्दनम् ॥ द्वादश्यांशुक्लपक्षस्य सर्वपापैः प्रमुच्यते ॥ उपोषितश्चतुर्दश्यां कृष्ण पक्षेसमाहितः ॥ यमायधर्मराजाय मृत्यवेचांतकायच ॥ वैवस्वतायकालायसर्वभूतक्षयायच ॥ औदुंबरा यदभायनीला परमेष्ठिने ॥ वृकोदराय चित्राय चित्रगुप्तायवैक्रमात् ॥ चतुर्दशेतेमंत्राः स्युश्चतुर्थ्यता नमोऽ अन्विताः ॥ प्रत्येकंतिलसंमिश्रान्दद्यात्सप्तोदकांजलीन ॥ स्नात्वानद्यांपूर्वी हेमुच्यते संवपातकैः - इति ॥ तथातत्रैवाध्यायांतरे । अस्मिन्कलियुगे वोरेलोकाः पापानुवर्तिनः ॥ भविष्यति महाबाहोवर्णाश्रमविवर्जि ताः ॥ नान्यत्पश्यामिजंतूनांमुक्त्वावाराणसीपुरीम् ॥ सर्वपापप्रशमनंप्रायश्चित्तं कलौ युगे - इति ॥ इति | रहस्येषुसाधारणप्रायश्चित्तानि ॥ ॥ अथप्रतिपदोक्तप्रायश्चित्तानि ॥ याज्ञवल्क्यः । त्रिरात्रोपोषितोजवा
For Private and Personal Use Only