________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥८२॥
प्रतिग्रहंकृत्वामासमप्सुसदावसेत् ॥ षष्ठेकालेपयोभक्षःपूर्णेमासेप्रमुच्यते ॥ तर्पयित्वादिजान्कामैःसततं... चंद्रि० नियतव्रतः-इति ॥ तदसत्प्रतिग्रहविषयमितिमाधवः ॥ ॥ अथरहस्यप्रायश्चित्तानि ॥ याज्ञवल्क्यः । अना भिख्यातदोषस्तुरहस्यवतमाचरेत् इति ॥ कर्तव्यतिरिक्तैर्यदीयोदोषोनज्ञायतइत्यर्थः ॥ अतश्चपारदार्यादे रपिस्त्रीपुंसाम्यामितरेणाज्ञातस्यरहस्यतास्त्येव ॥ तस्यप्रायश्चित्तमपिरहस्यमेवकर्तव्यम् ॥ तथाचहारीतः । रहस्येरहस्यंप्रकाशेप्रकाशमिति । तत्ररहस्यानांसाधारणप्रायश्चित्तंमनुराह । वेदाभ्यासोऽन्वहंशक्त्यामहा | यज्ञक्रियाक्षमा ॥ नाशयंत्याशुपापानिमहापातकजान्यपि ॥ यथैवस्तेजसावह्निःप्राप्तंनिर्दहतिक्षणात् ॥ तथाज्ञानकृतंपापंकृत्स्नंदहतिवेदवित् ॥ सव्याहृतिकप्रणवा प्राणायामास्तुषोडश ॥ अपिभ्रुणहनमासंपुन . त्यहरहःकृताः-इति ॥ वसिष्ठः । यच्चाकार्यकृतंसाग्रशतंवेदैश्चधार्यते ॥ तत्सर्वतस्यवेदानिर्दहत्यनिरिवंधनम् ॥ यमः । सहस्रपरमादेवींशतमध्यांदशावराम ॥ गायत्रींसंजपेन्नित्यंमहापातकनाशिनीम-इति ॥ मूलेशौन । कः । ऋग्वेदमभ्यसेद्यस्तुयजुःसामाथवापिवा ॥ मुक्तानिसरहस्यानिअथर्वांगिरसस्तथा ॥ ब्राह्मणानिच ।। कल्पांश्चषडंगानितथैवच--इतिहासपुराणानिदेवतास्तवतानिच ॥ जप्त्वापापैःप्रमुच्येतधर्मस्थानैस्तथाप
॥८२॥
For Private and Personal Use Only