SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान जतवाद्यनिषैर्जागरंकुर्यात् ॥ ततःप्रभातेस्नानादिकृतनित्यक्रियःशिखरपश्चिमभागप्राङ्मुखउपविश्य ॥ चंद्रि० । अयेत्यादि० संकल्पोक्तफलंसंकीय इदं गुडशिखरंगौरीप्रतिमासहितं सोपस्करं गोत्रायशर्मणेतुभ्यमहंस । प्रददे नममेतिदद्यात् ॥ ततः सुवर्णदक्षिणांदद्यात् ॥ भूयसींचदत्त्वाबाह्मणान्संभोज्य तद्दिनेक्षीरंघृतंवावा । ग्यतोमुक्तकेशस्तूष्णींप्रानीयात् ॥ इक्षुवस्त्रादिशिखरपदस्थानेसंकल्पादौतत्तत्पदंतत्रतत्रवक्तव्यमितिविशे|| पः ॥ अन्यत्सर्वपूर्ववदिति ॥ इतिगुडशिखरदानम् ॥ इतिनानाशिखरदानानि ॥ ॥ अथसमस्तपा पक्षयकरंत्रिशलदानं कर्मविपाकसारे ॥ श्रुताध्ययनसंपन्नंपावितारमकिंचनम् ॥ ब्राह्मणंदांतमाहूयदाना । लार्थनददातियः ॥ मनुष्याणांहिंसकश्चजठरेशलवान्भवेत् ॥ वायुपुराणे ॥ कृष्णपक्षेचतुर्दश्यामष्टम्यां वासितेतरे ॥ कुर्याद्वादशनिष्कणत्रिशलंलक्षणान्वितम् ॥ सुवर्णमानंतु | निष्कचतुष्कः सौवर्णिकः । षट्पंचाशदधिकशतदयपलमूल्योवा ॥ नाभौनिधायसंपूर्णतिलानांताप्रनिर्मितम् ॥ पात्रमाढकमानस्या ५ तत्रशुलंन्यसेत्पुनः ॥ ततःशैवपंचाक्षरेणरुद्रप्रकाशकवैदिकमंत्रेण त्रिशलायनमइतिनाममंत्रणवा त्रिशलंसं ॥५५॥ ज्य हैमंविरूपाक्षंकमलोपरिसंपूज्य अघोरेभ्योऽथ० इतिमंत्रणपूजांतेप्रणिपत्य ततोविप्रवृत्वायथाविभ। For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy