________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रि०
दान | कर्तव्यविधिपूर्वकम् ॥ विधितस्यप्रवक्ष्यामिब्रह्मणानिर्मितपुरा॥ श्वेतमश्वंशुभंतातहेमपल्याणभूषितम् ॥ रूप्यै
स्तुकटकैःशु?ःकरिदंतोपशोभितम् ॥ वज्रनेत्रंखुरैस्ताक्षौमपुच्छंसुवाससम् ॥ शुभ्रेणपदकेनैवसंयुतं । ॥१५॥
स्वायुधान्वितम् ॥ धान्यरत्नोपरिस्थंतुबईपक्षसुपट्टकम् ॥ एवंसुतेजसंचाश्चंबाह्मणायनिवेदयेत् ॥ मन्वादि । * युगाद्ययनविषुवोपरागादिपुण्यकालेदानकार्यम् ॥ ब्राह्मणंवृत्वा वस्त्रालंकारादिभिःसंपूज्याश्वंचसंपूज्य । |वदेत् ॥ मार्तंडायसुवेगायकाश्यपायत्रिमूर्तये ॥ जगद्दीपायसूर्यायत्रिवेदायनमोस्तुते ॥ एवंतमुच्चरन्मंत्रक णेदद्यात्तिलोदकम् ॥ दानवाक्यंतु अद्येत्यादि० गोत्रायशर्मणेब्राह्मणायेमंश्वेताशं सुवर्णतिलकालंकारयुतं । ललाटवेयकपूर्वोक्तालंकारैर्युक्तंगंधपुष्पाद्यर्चितं सूर्ययमदैवतं सकलब्रह्महत्यादिपापनाशकामोहयरोमसम संख्याकान्दसूर्यलोकनिवासकामश्च सालंकृतायतुभ्यमहंसंप्रददे नमम इति ॥ ततोऽश्वप्रार्थना ॥ महार्णव समुत्पन्नउच्चैःश्रवसपुत्रक ॥ मयात्वं विप्रमुख्यायदत्तोहयसुखीभव-इति ॥ ततोविप्रप्रार्थना ॥ इमविप्र । नमस्तुभ्यमश्वतेप्रतिपादितम् ॥ प्रतिगृह्णीष्वविद्रमयादत्तंसुशोभनम् ॥ इतिदानमंत्रमुच्चार्य ॥ कर्णे ॥१५॥ समर्पणकृत्वा विप्रहस्तेजलंक्षिपेत् ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ विप्रोदेवस्यत्वेतिगृहीत्वा यथाशाखका -
For Private and Personal Use Only