SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दान ॥५८॥ 205 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंद्रि० |दस्यप्रदानेन शांतिरस्तुसदामम इति ॥ सुवर्णदक्षिणां ॥ इतिशंखदानम् ॥ ॥ अथकालचक्रदानम् ।। मृत्युंजयकल्पे | महामृत्युनिवारणार्थेकालचक्रदानमुक्तम् ॥ संकल्पस्तु ॥ अद्येत्यादि० शक्तितोरौप्य कृतं चंद्राकारमनेकमुक्कामालात्मकरश्मियुक्तं कालचक्रमहामृत्युनिवारणकामो विप्रायगंधालंकारादिभिः सम्पू राजितायतुभ्यमहं संप्रददेनममेति ॥ मंत्रस्तु ॥ इदंमेराजतंचक्रामिंदुरश्मिसमाकुलम् ॥ अपमृत्युवि नाशायदत्तमायुर्विवृद्धये - इति ॥ ततः सुवर्णदक्षिणां दत्त्वा अभिप्रतिष्ठाप्य ॐ कालचक्रायनमः स्वाहेत्य नेनमंत्रेणाष्टोत्तरशतवारंघृताक्ततिलैर्हुत्वापायसादिनाद्वादशबाह्मणान्भोजयित्वा स्वयमक्षारलवणंस कृडुंजीतेति इतिकालचक्रदानम् ॥ अथापरमपमृत्युहरंयममूर्तिदानम् 11 मृत्युंजयकल्पे ॥ लोहपात्रेस्थितं कांस्यंतत्रपतुराजतम् ॥ तस्मिन्कालेश्वरः स्वर्णैः पुरुषाकारतां गतः ॥ तद्रूपं ॥ ईषत्पीतोदंडहस्तो रक्तट्टकपाशहस्तकः ॥ क्रुद्धोवस्त्रालंकृतः स्याद्रोगिणामभयप्रदः ॥ अलंकृतः स्वर्णालंकारैः त्रिलोहा का दूतैर्वृतः । त्रिलोहंकांस्यताम्र पित्तलाख्यम् । पुरुषाकारैर्दूतैर्दंडहस्तैः कृत्वा यमंमहिषपृष्टे अष्टम्यां चतुर्दश्यां वादद्यात् ॥ दक्षिणातुघृतपूर्णो घटः सुवर्णवा ॥ एवंकृत्वादानेननाशान्मुच्यते ॥ नाशोऽपमृत्युः ॥ For Private and Personal Use Only |॥५८॥
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy