________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणंतुगारुडे ॥ सुवर्णनिष्कशतंतदर्धेतदर्धेवा ॥ ततोन्यूनत्वेनाधिकफलम् ॥ अस्पृश्यःसदिजोराजश्चितिरूप पसमोहिसः॥ दानेचश्रादकृत्येचदूरतःपरिवर्जयेत् ॥ इतिगारुडेउक्तम् ॥ स्वगृहान्प्रेष्यतंविप्रंमंगलंनानमा
चरेत्-इति ॥ तदत्रंकुंभसहितंनीत्वाक्षेप्यंचतुष्पथे-इति ॥ ततोभूयसींदक्षिणांदत्त्वाऽऽशिषोगृह्णीयात् ॥ दाने । Mनानेनसकलारिष्टपापनाशोभूमिदानफलंचेतिहेमाद्रिः ॥ होमादिविशेषस्तुग्रंथांतरादवगंतव्यः ॥ इतिक । निष्णाजिनदानम् ॥ ॥ अथशय्यादानम् ॥ महाभारते ॥ यजमानःपुण्यकालेअष्टदलेतिलप्रस्थंनिक्षिप्यतस्मिनश ।
य्यामास्तीर्यतस्याःसमंतादीशानादिकोणचतुष्टयेशिरोभागेचपंचकुंभारक्रमात् ॥ घृतकुंकुमगोधूमजलपूर्णकं । भमुछीर्षेघृतपूर्णकलशंसप्तधान्यानिचसंस्थाप्य अद्येत्यादि० ममसमस्तपापक्षयपूर्वकाप्सरोगणसेवायुत । विमानकरणकेन्द्रपुरगमनोत्तरषष्टिसहस्रवर्षाधिकरणकक्रीडनस्त्रीसंघसमावृतसर्वलोकमहिमत्वतदुत्तरषष्टियोजन I मंडलराज्यभोगानंतरशिवसायुज्यावाप्तये शय्यादानमहंकरिष्ये इतिसंकल्प्य विजंसपत्नीकंवृत्वायथा । विभवंवस्त्रालंकारादिभिःसंपूज्य शय्यायांलक्ष्मीनारायणप्रतिमांस्वर्णमयींसंस्थाप्यसंपूज्य सपत्नीकविप्रेणस । हशय्यांप्रदक्षिणीकृत्य नमःप्रमाण्यैदेव्यैइतिचतुर्दिक्षुक्रमेणप्रणम्य तिथ्यादिसंकीर्त्य ममसर्वपापक्षयेत्यादिशिला
For Private and Personal Use Only