SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 दान रथायरथनाथायनमस्तेविश्वकर्मणे ॥ विश्वरूपायदेवायअरुणायनमोस्तुतेसुवर्णदक्षिणांदद्यात्, इति चंद्रि० ॥१९॥ रथदानम् ॥ ॥अथगंत्रीरथदानम् ॥ गारुडे ॥ गंत्रीतुरंगसंयुक्तांयोददातिदिजातये ॥ सर्वकामसम दात्मासराजाजायतेभुवि-इति ॥ गंत्रीरथविशेषः साचतुर्भिगजैरवृर्वोपेता ॥ दाभ्यांवोपेता॥ दानवाक्यंत । पूर्ववत् ॥ मंत्रस्तु ॥ गंत्रीमिमांप्रयच्छामिविश्वकर्माधिदैवताम् ॥ दानेनानेनभगवानप्रीयतांमपरः। जापुमानिति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इतिगंत्रीसहितरथदानम् ॥ ॥ अथप्रसंगाच्छिविकादानम् ॥ हिमाद्रो मात्स्ये मार्गशुक्कैकादश्यां माघफाल्गुनयोर्वेशाखेवा हिरण्मयंहरिमभ्यर्च्य रात्रौजागरणं कृत्वा । प्रातःकृतनित्यक्रियः अद्येत्यादि० गोत्रायशर्मणेसुपूजिताय इमांशिबिकांमुक्तोपस्करां अंगिरोदैवतां इष्ट लोकावाप्तयेतुभ्यमहंसंप्रददे नममेति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ तत्रैव वह्निपुराणे ॥ देवलोकेविपुल भोगानंतरमंतेविष्णुसायुज्यावाप्तिकामोविप्रस्यवर्षासनंशिविकावाहकानांचवर्षपर्याप्तमनंदद्यात् इति ॥ दिन । प्रार्थनामंत्रस्तु ॥ शिविकातेमयादत्तायथाशक्त्याविभूषिता ॥ विजत्वंप्रतिगृह्णीष्ववांछितंतेनमेभवेत्-इति ॥१९॥ इतिशिबिकादनम् ॥ ॥अथमहीदानम् ॥ कौ ॥ गोचर्ममात्रभूखंडमधिकंवास्वशक्तितः ॥ For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy