________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥८
थोच्यते ॥ गायत्र्यादशलक्षैश्वप्राणायामसहस्रकैः ॥ नश्यंतिपापसंघाश्चकाकथादुष्प्रतिग्रहे ॥ पावमानं चंदि०
चसूक्तवैसर्वपातकनाशनम् ॥ अत्रायमभिसंधिः । आयुष्यमितिसूक्तेनमणिकंठेप्रतिमुच्येत्यादिसूत्रेषु ॥
खिलानामपिविनियोगदर्शनात् । तेषामपिप्रामाण्यबलात् ॥ पावमानीजपस्याखिलेषुविधानातन । कलापेक्षायां गोनान्मातपितृवधादित्यादिमंत्रवर्णेनतत्तत्पातकनाशस्यफलत्वागत्यातत्तत्पापेषुपावमानीजपस्य || प्रायश्चित्तत्वंपापानुरोधेनचजपसंख्याकल्पनीयेतिदिक ॥ ॥ अथराजप्रतिग्रहप्रायश्चित्तम् ॥ अनापदि राजप्रतिग्रहंनिंदतियाज्ञवल्क्यः ॥ नराज्ञःप्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ प्रतिग्रहसनीचक्रीध्वजी
वश्यानराधिपाः ॥ दुष्टादशगुणंपूर्वपूर्वादेतेयथोत्तरमिति ॥ संवर्तः ॥ राजप्रतिग्रहोपोरोमध्वास्वादोविषोप । IMमः ॥ पुत्रमांसंवरंभोक्तुनतुराजप्रतिग्रहः-इति ॥ स्कांदे ॥ मरुदेशेनिरुदकेब्रह्मरक्षस्त्वमागतः ॥ राजप्रति ।
ग्रहात्पुष्टःपुनर्जन्मनविंदति ॥ बाह्मण्यंयःपरित्यज्यद्रव्यलाभेनमोहितः ॥ विषयामिषलुब्धस्तुकुर्याद्राज ८१॥ प्रतिग्रहम् ॥ नरकेरौवेधोरेतस्यैवपतनंध्रुवम् ॥ वृक्षादावाग्मिनादग्धाः प्ररोहंतिघनागमे ॥ राजप्रतिग्रहाद्दग्धा ४ नप्ररोहंतिकेनचित्-इति ॥ विष्णुधर्मोत्तरे । दशसूनासमश्चक्रीदशचक्रीसमोध्वजी ॥ दशध्वजीसमावेश्या ४)
For Private and Personal Use Only