________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७
॥
दान | इति ॥ सामान्यधान्यमंत्रस्त्वत्रबोध्यः॥ इतिहेमाद्रौनानाधान्यमंत्राः॥ ॥ अथानदानमंत्राअपितत्रैव ॥ चंद्रि०
आदौपायसदानमंत्रस्तु ॥ पायसंशर्करायुक्तंसघृतंकांस्यभाजने ॥ प्रदानान्मेफलंचास्तुऐहिकामुष्मिकंचयत् ।। dl-इति ॥ क्षीरकमंडलुदानमंत्रस्तु । सूर्यमंडलसंभूतागज्यदुग्धयुताःप्रियाः ॥ जनार्दनादिदेवानामतःपा । हिसनातन-इति ॥ ओदनमंत्रस्तु | अनंबह्ममयंसाक्षानराणांजीवरक्षणम् ॥ ओदनस्यप्रदानेनममसंतुमनो रथाः-इति ॥ दध्यन्नदानमंत्रस्तु | चंद्रमंडलमध्यस्थंचंद्रांबुदसमप्रभम् ॥ दध्यन्नंचास्यदानेनप्रीयतांवामनो मम-इति ॥ कृसरात्रदानमंत्रस्तु | कृसरानंस्वादुवर्यदेवानांप्रीतिवर्धनम् ॥धृतव्यंजनसंयुक्तंदत्त्वारोगैर्विमुd च्यते इति ॥ नानाभक्ष्यदानमंत्रस्तु । केशवस्यप्रियाभक्ष्या शंभुब्रह्मादितुष्टिदाः ॥ पृथग्विधापूपकायाय । च्छंतुबलमौरसम्-इति ॥ सर्वान्नदानमंत्रस्तु । अन्नमेवयतोलक्ष्मीरनमेवजनार्दनः ॥ अनंब्रह्माखिलवा | णमस्तुमेसर्वजन्मनि-इति ॥ इतिहेमाद्रयुक्तानदानमंत्राः ॥ अन्येऽपिकेचनमंत्रास्तत्रत्याएव ॥ सक्तुदानमंत्र , स्तु । प्राजापत्यायतःप्रोक्ताःसक्तवोयज्ञकर्मणि ॥ तस्मादेषांप्रदानेनप्रीयतांमेप्रजापतिः-इति ॥ शर्करादा "
Hin७०॥ |नमंत्रस्तु | अमृतस्यकुलोत्पन्नाइक्षवोऽप्यथशर्करा ॥ सूर्यप्रीतिकरानित्यमतःशांतिप्रयच्छमे ॥ तथा ॥
For Private and Personal Use Only