SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शर्करेक्षुरसोद्धृतासदास्वादुकराप्रिया ।। दानेनास्यास्तुमेनित्यंतुष्टाः स्युर्द्विजदेवताः - इति ॥ गुडदानमंत्रस्तु प्रणवः सर्वमंत्राणांनारीणां पार्वतीयथा । तथारसानांप्रवरः सदैवेक्षुरसोमतः । ममतस्मात्परांशांतिंद्स्वगुड सर्वदा - इति ॥ इक्षुदंडदानमंत्रस्तु । इक्षुदंडंगुरुतरंरसालंसर्वकामदम् || दानेनानेनतस्याशुप्रीयतांपरमेश्वरःइति ॥ मधुदानमंत्रस्तु | यस्मात्पितॄणां श्राद्धेषुपीतमध्वमृतोद्भवम् ॥ सदातस्यप्रदानेनमोक्षःस्यादुःखसा गरात् ॥ धृतदानमंत्रः । कामधेनोः समुद्भूतं देवानामुत्तमंहविः ॥ आयुर्विवर्धनंदातुराज्यंपातुसदैवमाम्इति ॥ तैलदानमंत्रः । तैलंपुष्टिकरं नित्यमायुवृद्धय वनाशनम् ।। अमांगल्यहरं श्रीमदतः शांतिंप्रयच्छ मे - इति ॥ नवनीतदानमंत्रस्तु । कामधेनोः समुद्भूतं विष्णोः प्रीतिकरंपरम् ॥ नवनीतप्रदानेनवलंपुष्टिंचमेऽच्युतेति ॥ तथा । क्षीरार्णवसमुद्भूतं विष्णोस्तुष्टिकरंसदा । नवनीतप्रदानेन वांछितंचास्तु मे सदा - इति ॥ क्षीरदानमं त्रः | अलक्ष्मीहरणंनित्यंसौभाग्यबलवर्धनम् || क्षीरंमंगलमायुष्यमतः शांतिंप्रयच्छमे ॥ तथा । शिशनां जीवनंक्षीरंपिटेदेवप्रियंसदा ॥ कांतिपुष्टिदंनित्यमतः शांतिंप्रयच्छ मे - इति ॥ दधिदानमंत्रः । क्षीरेणाम्लंसमुद्भूतं देवर्षिपितृतृप्तिदम् ॥ दधिस्यान्मेऽमृतं नित्यमतः शांतिंप्रयच्छ मे - इति ॥ तत्रदानमंत्रः । तदधि For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy