________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुद्भूतंप्राणिनां तृप्तिपरम् || अतस्त्वस्यप्रदाननशांतिरस्तुसदामम - इति ॥ पुष्पदानमंत्रः ॥ मनोहराणि चंद्रि० प्पाणिसदादेवप्रियाणिच । अतस्तेषां प्रदानेनममसंतुसुराः प्रियाः - इति ॥ फलदानमंत्रः । मनोहराणिरम्या णिनित्यं स्वादुकराणिच ॥ फलानां संप्रदानेनसंततिस्त्वमलामम - इति । तथा । फलानिमधुराणीहमुनिदे वप्रियाणिच ॥ तस्मात्तेषांप्रदानेन सफलामेमनोरथाः - इति ॥ तांबूलदानमंत्रः । सोपस्करंचतांबूलसर्वदा मंगलंप्रियम् ॥ प्रियंचैवतुदेवानांसौगंध्यंवदनेऽस्तुमे-इति ॥ पादुकादानमंत्रः । कंटकोच्छिष्टपाषाणवृश्चि कादिनिवारणे ॥ पादुकेसंप्रदत्तेमेद्विजप्रीत्याप्रगृह्यताम् - इति ॥ उपानद्दानमंत्रः ॥ उपानहौप्रदत्तेमे कंटका, दिनिवारणे ॥ सर्वमार्गेषुसुखदेअतः शांतिंप्रयच्छमे | छत्रदानमंत्रः । इहामुत्रातपत्राणं कुरुमेकेशवप्रभो ॥ छत्रंत्वत्प्रीतयेदत्तंममास्तुचसदाशुभम् - इति ॥ चामरदानमंत्रः । शशांककरसंकाशंहिमडिंडीरपांडुरम् || प्रो त्सार्या शुदुरितंचामरामरवल्लभ - इति ॥ पत्रिकादानमंत्रः । पत्रिकासूर्वजंतूनां शैत्यानंदकरीशुभा ॥ देवेंद्र प्रीतयेदत्ताअतः शांतिंप्रयच्छमे - इति ॥ व्यजनदानमंत्रः । व्यजनंवायुदेवत्यंग्रीष्मकालेसुखप्रदम् ॥ अस्यप्र दानात्सकलाममसंतुमनारथाः - इति ॥ दर्पणदानमंत्रः ॥ दर्शनेनत्वमादर्शनृणांमंगलदायकः ॥ सर्वसौ
For Private and Personal Use Only
॥७१॥