________________
Shri Mahavir Jain Aradhana Kendra
www Robarth.org
Acharya Shri Kailassagarsuri Gyarmandir
ओंकारंब्राह्मणेकुर्यान्निरोंकारंमहीपतौ ॥ उपांशुचतथावैश्येमनसाशद्रजेतथा-इति कौर्मात् ॥ पुनस्त । त्रैव ॥ प्रतिग्रहस्यधर्मचनजानातिदिजोविधिम् ॥ द्रव्यस्तैन्यसमायुक्तोनरकंप्रतिपद्यते-इति ॥ तथा ॥ वि धिंतुधर्मविज्ञायब्राह्मणस्तुप्रतिग्रहे ॥ दात्रासहतरत्येवमहादुर्गाण्यसौध्रुवम्-इति ॥ याज्ञवल्क्योक्तेश्च ॥ ॥ ॥ अथद्रव्यमानम् ॥ ॥ याज्ञवल्क्यः ॥ ॥ जालसूर्यमरीचिस्थंत्रसरेणुस्ततःस्मृतम् ॥ तेऽष्टौलिक्षातुता। स्तिस्रोराजसर्षपउच्यते ॥ गौरस्तुतेत्रयःषदतेयवोमध्यश्चतेत्रयः ॥ कृष्णल पंचतेमाषास्तेसुवर्णस्तुषोडश ॥ पलंसुवर्णाश्चत्वारः पंचवापरिकीर्तितम्-इति ॥ देकृष्णलेरूप्यमाषोधरणंषोडशैवते ॥ शतमानंतुदशभि । धरणैःपलमेवतत् ॥ निष्कःसुवर्णाश्चत्वारः इति हेमादिः ॥ अथधान्यमानम् ॥ भविष्ये ॥ पल । दयंतुप्रमृतिःकुडवोदिगुणंमतम् ॥ चतुर्भिःकुडवैःप्रस्थःप्रस्थाश्चत्वारआढकः ॥ आढकैस्तैश्चतुर्भिश्चद्रोण स्तुकथितोबुधैः ॥ द्रोणैःषोडशभिःखारीविंशत्याकुंभउच्यते ॥ कुंभैस्तैर्दशभिर्वाहोधान्यमानंप्रकीर्तितम्इति ॥ ॥ अथदानेदक्षिणापरिमाणमाह व्यासः ॥ सुवर्णपरमंदानंसुवर्णदक्षिणापरा ॥ सर्वेषामेवदाना । नांसुवर्णदक्षिणेष्यते ॥ अदक्षिणंतुयानंतत्सर्वनिष्फलंभवेत् ॥ इति परेत्युक्तः ॥ पुरुषाहारोपयिकतंदुलादि
For Private and Personal Use Only