SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान | कमपिदक्षिणाइतिहेमाद्रिः ॥ तथा ॥ देयद्रव्यूतृतीयांशंदक्षिणांपरिकल्पयेत् ॥ अनुक्तदक्षिणेदानेदशांश चंद्रि० वापिशक्तितः ॥ भविष्ये ॥ ज्ञेयंनिष्कशतंपार्थदानेषविधिरुत्तमः ॥ मध्यमस्तुतदर्धनतदर्धेनाधमःस्मृ तः ॥ मेष्यांचकालपुरुषेतथाऽन्येषुमहत्सुच ॥ एवंवृक्षेरथेऽजेचधेनोःकृष्णाजिनस्यच ॥ अशक्तस्यापिकृप्तो | Vऽयंपंचसौवर्णिकोविधिः-इति ॥ जपाभिषेकमुदाहृत्य लिंगपुराणे ॥ अष्टषष्टिपलोन्मानांदद्यादैदक्षिणां गुरोः ॥ होतृणांचैवसर्वेषांत्रिंशत्पलमुदाहृतम् ॥ तदर्धजापकानांचहारपालांस्तदर्धतः॥ एतेनसर्वत्रगुरोर मृत्विजांतदर्धजापकानांतदर्धेदारपालानांइतिहेमाद्रौदक्षिणाविभागोऽवगंतव्यः॥ ॥ अथद्रव्यदेवता ॥॥ V॥ विष्णुधर्मोत्तरे ॥ अभयंसर्वदैवत्यंभूमि विष्णुदेवता ॥ कन्यादासस्तथादासीप्राजापत्या प्रकीर्तिताः ॥ प्राजापत्योगजःप्रोक्तस्तुरगोयमदैवतः ॥ तथाचैकशफंसवैकथितंयमदैवतम् ॥ महिषश्चतथायाम्यउष्ट्रोवैन तोभवेत् ॥ रौद्रीधेनुर्विनिर्दिष्टाछागमानेयमादिशेत् ॥ मेपतुवारुणंविद्यादाराहवैष्णवंतथा ॥ आरण्याः । पशवःसर्वेकथितावायुदेवताः ॥ जलाशयानिसर्वाणिवारिधीनांकमंडलुम् ॥ कुंभंचकरकंचैववारुणानिनिबो " ॥३॥ धत ॥ समुद्रजानिरत्नानिवारुणानिदिजोत्तमाः ॥ आग्नेयंकनकंप्रोक्तंसर्वलोहानिचाप्यथ ॥ प्राजापत्यानि । For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy