________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | कमपिदक्षिणाइतिहेमाद्रिः ॥ तथा ॥ देयद्रव्यूतृतीयांशंदक्षिणांपरिकल्पयेत् ॥ अनुक्तदक्षिणेदानेदशांश चंद्रि०
वापिशक्तितः ॥ भविष्ये ॥ ज्ञेयंनिष्कशतंपार्थदानेषविधिरुत्तमः ॥ मध्यमस्तुतदर्धनतदर्धेनाधमःस्मृ
तः ॥ मेष्यांचकालपुरुषेतथाऽन्येषुमहत्सुच ॥ एवंवृक्षेरथेऽजेचधेनोःकृष्णाजिनस्यच ॥ अशक्तस्यापिकृप्तो | Vऽयंपंचसौवर्णिकोविधिः-इति ॥ जपाभिषेकमुदाहृत्य लिंगपुराणे ॥ अष्टषष्टिपलोन्मानांदद्यादैदक्षिणां
गुरोः ॥ होतृणांचैवसर्वेषांत्रिंशत्पलमुदाहृतम् ॥ तदर्धजापकानांचहारपालांस्तदर्धतः॥ एतेनसर्वत्रगुरोर
मृत्विजांतदर्धजापकानांतदर्धेदारपालानांइतिहेमाद्रौदक्षिणाविभागोऽवगंतव्यः॥ ॥ अथद्रव्यदेवता ॥॥ V॥ विष्णुधर्मोत्तरे ॥ अभयंसर्वदैवत्यंभूमि विष्णुदेवता ॥ कन्यादासस्तथादासीप्राजापत्या प्रकीर्तिताः ॥ प्राजापत्योगजःप्रोक्तस्तुरगोयमदैवतः ॥ तथाचैकशफंसवैकथितंयमदैवतम् ॥ महिषश्चतथायाम्यउष्ट्रोवैन तोभवेत् ॥ रौद्रीधेनुर्विनिर्दिष्टाछागमानेयमादिशेत् ॥ मेपतुवारुणंविद्यादाराहवैष्णवंतथा ॥ आरण्याः । पशवःसर्वेकथितावायुदेवताः ॥ जलाशयानिसर्वाणिवारिधीनांकमंडलुम् ॥ कुंभंचकरकंचैववारुणानिनिबो "
॥३॥ धत ॥ समुद्रजानिरत्नानिवारुणानिदिजोत्तमाः ॥ आग्नेयंकनकंप्रोक्तंसर्वलोहानिचाप्यथ ॥ प्राजापत्यानि ।
For Private and Personal Use Only