SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दान ॥ १ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दौहित्रं विपत्तिथा ॥ भागिनेयंविशेषेणतथाबंधून्गृहागतान् । नातिक्रमेन्नरस्त्वेतान्सुमूर्खानपिगोपते || अतिक्रम्य महारौद्ररौरवंनर कंत्रजेत् ॥ दक्षः ॥ सममत्राह्मणेदानं द्विगुणं त्राह्मणवे ॥ सहस्रगुणमाचार्येत्वनं तंवेदपारगे ॥ अब्राह्मणलक्षणमाह व्यासः ॥ ब्रह्मवीजसमुत्पन्नो मंत्र संस्कारवर्जितः ॥ जातिमात्रोपजीवीच भवेदत्राह्मणः सतु ॥ ब्राह्मणवलक्षणमाहतत्रैव ॥ गर्भाधानादिभिर्युक्तस्तथोपनयनेनच ॥ नकर्मविन्नचा धीतः सभवेद्राह्मणत्रुवः ॥ ॥ अथद्रव्यविभागः || || शिवधर्मे ॥ तस्मात्रिभागंवित्तस्यजीवनाय प्रकल्पयेत् ॥ भागद्वयं तुधर्मार्थमनित्यंजीवितंयतः ॥ वित्तस्यभागपंचकं कृत्वा भागद्दयंजीवनार्थभागत्रयंदानार्थमितिहेमा द्रिः ॥ ॥ अथाग्राह्यदानानि || || स्कांदे || अजिनंमृतशय्यांचं मेषींचो भय तोमुखीम् ॥ कुरुक्षेत्रेचगृह्णानो नभूयः पुरुषो भवेत् ॥ मनुः ॥ हिरण्यं भूमिमश्रंगामन्नंवासस्तिलान्घृतम् ॥ अविद्वान्प्रतिगृह्णानोभस्मीभ वतिकाष्ठवत् ॥ अविद्यान्नामविद्यातपोभ्यांहीनः तेननग्राद्यमिति ॥ ॥ अथदानकालः || || वाराहे ॥ दर्श शतगुणंदानंतदशनंदिनक्षये ॥ शतनंतच्च संक्रांतौ शतघ्नं विषुवेततः ॥ युगादौतच्छतगुणमयनेतच्छताहतम् ॥ सोमग्रहेतच्छतनं तच्छत नं रखेग्रहे ॥ तच्छतनंव्यतीपातेदानं वेदविदोविदुः ॥ विष्णुधर्मोत्तरे || वैशाखीका ॥ १ ॥ For Private and Personal Use Only चंद्रि०
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy