SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ए www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशायनमः ॥ श्रीसांब सदाशिवाय नमः ॥ प्रणम्यमातरंगंगां भैरवंवनशंकरीम् ॥ महादेवाख्यपितरं श्रौतस्मार्तविशारदम् ॥ १ ॥ दिवाकरेणसुधियासारमुद्धृत्यशास्त्रतः । शिष्टानांतन्यतेतुष्टयैदानसंक्षेप चंद्रि का ॥ २ ॥ तत्रपरस्वत्वोत्पत्त्यंतोद्रव्यत्यागोदानम् || देवलः || अर्थानामुदितेपात्रेश्रद्धया प्रतिपादनम् दानमित्यभिनिर्दिष्टंव्याख्यानंतस्यकथ्यते । तच्चदानंलिधोक्तं गीतासु ॥ दातव्यमितियद्दानंदीयतेऽनुपका रिणे ॥ देशेकालेचपात्रेचतद्दानंसात्विकंस्मृतत् ॥ यत्तु प्रत्युपकारार्थफलमुद्दिश्यवापुनः ॥ दीयतेचपरिक्लि टंतद्राजसमुदाहृतम् ॥ अदेशकालेयद्दानमपात्रेभ्यश्वदीयते । असत्कृतमवज्ञाततत्तामसमुदाहृतम् ॥ ॥ गारुडे || अर्हतेयत्सुवर्णादिदानंतत्कायिकस्मृतम् । तुलादानादि || आतीनामभयदद्मीत्येतद्धिवाचिकंस्ट तम् || विद्यामादाययज्जप्यैतद्दानंमानसंद्विजाः ॥ इति ॥ ॥ अथपात्रम् ॥ ॥ याज्ञवल्क्यः ॥ नविद्यया || केवलयातपसावापिपालता । यत्रदानमिमेचीभेतद्धिपालंप्रचक्षते - इति ॥ भविष्ये ॥ किंचिद्देदमयंपात्रं किं चित्पातपोमयम् || पात्राणामुत्तमंपात्रंशद्रान्नंयस्यनोदरे - इति ॥ व्यासः ॥ प्रथमं गुरोर्दानंदत्त्वा श्रेष्ठम नुक्रमात् ॥ ततोऽन्येषांचविप्राणांदद्यात्पात्रानुसारतः - इति ॥ भविष्यपुराणे । सन्निधानस्थितान्विप्रा For Private and Personal Use Only लेखेर जे के
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy