SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान ॥४॥ विषयाः क्षीरदानम् दधिदानम् तक्रदानम् पुष्पदानम् फलदानम् तांबलदानम् ... ... पादुकादानम् उपानद्दानम् .... छत्रदानम् ... चामरदानम् ... पत्रिकादानम् पृष्ठम् । विषयाः विषयाः पृष्ठम् । विषयाः पृष्ठम् ... ७१ व्यजनदानम्... ... सौभाग्यशूर्पदानम् ... ७२ | सहस्रभोजनविधिः ... ७६ दर्पणदानम् ... ... शूर्पपंचकदानम् ... , सर्वस्वदानम् .. ... ७७ कूष्मांडदानम् षोडशिकाफलदानम... , युगप्राधान्यधर्माः ... सौभाग्यद्रव्यदानम् ... व्यतोपातेसुवर्णदानम् ७२ दानमावश्यकंकेषाम् ... वद्धितफलदानन अश्वत्थसेवनंसेचनमंत्रश्च , दातुर्लक्षणम ... ... , सतिलगुडपिष्टयासदानम् अश्वत्थाभिमंत्रण ... , प्रतिगृहीतृलक्षणम् ... ... ७१ भांडदानम् ... ... सूर्यादीनांवैषम्येदानानि , विद्वत्मार्थना... ... गोधमपिटदानम् ... , यहाणांदानानि ... ७४ सदसत्पतिग्रहदानानि ७९ | शूर्पस्थाईतंडुलदानम्... ७२ दानकालःप्रकारश्च ... रहस्यपायश्चित्तानि ... ८३ पायमपूरित कांस्यपात्रदानम् , प्रार्थनामंत्र: ... ... ॥ इति दानचंद्रिकानुक्रम- IN , कढीस्तंभदानम् ..., वारदोषापनोददानानि ७५ | णिका समाता ॥ For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy