________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेतुसंप्राप्तेगुडसर्पियुतानिच ॥ चंद्रवदतुलान्यंगत्रीहिपिष्टकृतानिच ॥ साज्यानिदधिमिश्राणिअधिमासेन । पोत्तम ॥ त्रयस्त्रिंशदपूपानिदातव्यानिदिनेदिने ॥ व्यतीपातदिनेयदादादश्यामथवानृप ॥ पौर्णमास्याम । *मायांवानवम्यांवानृपोत्तम ॥ अष्टम्यामथपंचम्यांकुर्याद्वतमनुत्तमम् ॥ अधिमासेतुसंप्राप्तत्रयस्त्रिंशत्तुदेवताः ॥ उद्दिश्यापूपदानेनपृथ्वीदानफलंलभेत् ॥ देवतानामानितुभविष्ये ॥ विष्णुं १ जिष्णुं २ महाविष्णुं ३ । हरिं ४ कृष्ण-५ मधोक्षजम् ६॥ केशवं ७ माधवं ८ राम-९ मच्युतं १० पुरुषोत्तमम् ११ ॥ गोविंदं । १२ वामनं १३ श्रीशं १४ श्रीकंठं १५ विश्वसाक्षिणम् १६॥ नारायणं १७ मधुरिपु-१८ मनिरुद्धं १९५ त्रिविक्रमम् २०॥ वासुदेवं २१ जगद्योनि-२२ मनं २३ शेषशायिनम् २४॥ संकर्षणं २५ च प्रद्युम्नं २६ दैत्यारि२७विश्वतोमुखम् २८॥ जनार्दनं २९ धरावासं ३० दामोदर-३१ मघार्दनं ३२ ॥ श्रीपतिं ३३ च । त्रयस्त्रिंशदुद्दिश्यप्रतिनामभिः ॥ त्रयस्त्रिंशदपूपानिकांस्यपात्रेनिधायच ॥ सघृतंसहिरण्यंचब्राह्मणायनिवेद येत् ॥ अद्येत्यादि०ममेहफलावाप्तिसिद्धयेविष्ण्वादिश्रीपत्यंताः त्रयस्त्रिंशद्देवताउद्दिश्यश्रीपुरुषोत्तमभास्करपी तयेइदंवायनकं त्रयस्त्रिंशदपूपोपेतकांस्यपात्रंससुवर्णघृततांबलदक्षिणादिसोपस्करं श्रीविष्णुरूपायब्राह्मणायगो ।
For Private and Personal Use Only