________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णांचयथोचिताम् || लेह्यपेयं तथाचोष्यंखाद्यचैवचषड्रसान् ॥ देवायादौ निवेद्यंतु द्विजवर्या समर्चयेत् ॥ भ क्ष्यभोज्यादिकंदद्यात्तृप्तिर्यस्ययथाभवेत् ॥ दक्षिणा चयथाशक्त्यासर्वेषां चसमांशतः ॥ ततश्चभोजयेदिप्रा सहस्रंसम्यगेवहि ॥ एकस्मिन्नेव कालेवा भवेद्वापिदिनेदिने ॥ भवेद्यावत्सहस्रंतुतावदेव हिभोजयेत् ॥ तेभ्यो ऽपिदक्षिणांदद्याद्भुञ्जनेभ्यः स्वशक्तितः ॥ दीनांधकृपणादींश्चभोजयित्वा स्वयंततः ॥ समाहितमनाः कर्ताभुं जीयात्सहबंधुभिः ॥ एवंयः कुरुते सम्यक सहस्र द्विजभोजनम् ।। समाप्तेतुपुनहमः कर्तव्योमुनिरब्रवीत् ॥ त्र ह्महाचसुरापीचपरद्रव्यापहारकः । मातृगामीचगोत्रश्चपरदाररतः सदा ॥ ज्ञानतोऽज्ञानतोवापिपापकारी यथेच्छया || सदाचारविहीनस्तुदमदानविवर्जितः ।। ईदृशोपिदिजोयः स्यात्सहस्रविजभोजनम् ॥ कुरुतेस द्यएवेहसपुनातिनसंशयः ॥ ब्रह्मानंदपदं गच्छेत्तेनपुण्येनचैवहि ॥ सहस्रभोजनाच्चैवनानाविधमनोरथान || | मुक्तेसकामान्सकलान्भोगानपिचपुष्कलान- इति ॥ तत्रसंकल्पमाह । ममपंचमहापातकनिवृत्तिगो वधपरदारपरद्रव्यापहारकायिकवाचिकमानसिकैतच्छरीरावच्छिन्नसमस्तपापक्षयपूर्वकनानाविधमनोरथसिद्ध्यं तेषष्टिसहस्रवर्षविष्णुलोक निवासांतेबह्मानंदावाप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सहस्रब्राह्मणान
यथाशक्त्या |