________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषयः क्रमात् ॥ समुद्रास्तु | पूर्व १ दक्षिण २ पश्चिमो ३ तरा ४ चत्वारः समुद्राः - इति ॥ भुवनत्रयं भूर्लोक १ भुवर्लोक २ स्वर्लोकाः ३ - इति ॥ सप्तसरितश्व | गंगाच १ यमुना २ चैवगोदावरी ३ सर |स्वती ४ ॥ तापी ५ पयोष्णी ६ रेवाच ७ सप्तनद्यो यथाक्रमम् - इति ।। त्रिगुणास्तु सत्वं १ रज २ स्तमो ३ गुणा-इति ॥ चत्वारोवेदास्तु | ऋग्वेदो १ ऽथयजुर्वेदः २ सामवेदो ३ ह्यथर्वणः ४ - इति ॥ आत्माच इ त्येतास्तत्रावाह्मपूजयेदिति ॥ इतिपीठयंत्रदेवतास्थापनक्रमः ॥ गंधपुष्पादिभिश्चैव समभ्यययथाविधि ॥ यथाशक्तिकृतं सर्वमर्चनं विनिवेदयेत् ॥ देवदेवजगन्नाथविश्वसाक्षिन्नमोऽस्तुते ॥ गृहाणेमांकृतां पूजांप्रसीद भगवन्गुरो ॥ ग्रहयज्ञविधानेनग्रहपूजां समाप्यच ॥ ऋत्विग्भिः सहवै होमंततः कुर्याद्यथाविधि ॥ कुंडेवास्थ | डिलेवापि स्वगृह्यविधिनाद्विजः ॥ कृत्वाज्यभागपर्यंतमुपलेपादिकंततः ॥ ततः । समिदाज्येन चरुणायवै स्तिलसमन्वितैः ॥ सहसंचाहुतीस्तत्रव्याहृतीभिस्ततः क्रमात् ।। जुहुयादृत्विगेकै कश्चतुर्विंशोत्तरंशुभम् ॥ प्रणवे नाहुर्तिचैकां मंत्रेणैव पृथक पृथक् ॥ देवतानांच सर्वेषांनामभिर्जुहुयादुद्धृतम् || देवतानांअंगदेवतानाम् ॥ ततः स्विष्टकृतं हुत्वाहोमशेषंसमापयेत् ॥ आचार्यादीन्समभ्यर्च्यगंधपुष्पाक्षतादिभिः ॥ दद्यादिभवसारणदक्षि
For Private and Personal Use Only
चंद्रि०
॥७६॥