________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पासपूरितंसुखदनृणाम् ॥ तस्मादस्यप्रदानेनसुखंस्यात्सर्वदामम-इति ॥ इतिकशिपुदानम् ॥ ॥अथवस्त्रदाना नि ॥ नंदिपुराणे । वस्त्रयथार्थिनेद्याच्छुभवापियदृच्छया ॥ सभवेदनवाञ्छ्रीमानबृहस्पतिपुरेवसेत् ॥ इति ॥ विष्णुधर्मोत्तरे ॥ वासोहिसर्वदैवत्यंसर्व प्रायोज्यमुच्यते ॥ वस्त्रदानात्सुवेषःस्याद्रूपद्रविणसंयुतः ॥ यक्तोलावण्यसौभाग्यैर्विरोगीचतथादिजः ॥ दत्त्वाकापोंसिकंववस्वर्गलोकेमहीयते ॥ दत्त्वोणेजंचतत्रापिफन लंदशगुणंभवेत्-इति ॥ अद्येत्या० इदंश्वेतवस्त्रंसूक्ष्मंशिवप्रियंदेहालंकरणंबृहस्पतिदैवतंगोत्रायशर्मणेतुभ्यः । महंसंप्रददे नममेति ॥ मंत्रस्तु ॥ सितंसूक्ष्मंसुखस्पर्शमीशानादेःप्रियंसदा ॥ देहालंकरणयस्मादतःशांतिंप । यच्छमे-इति ॥ इतिश्वेतवस्त्रदानम् ॥ ॥अथपीतस्य ॥ संकल्पादिसमस्तपापक्षयकामः॥ मंत्रस्तु ॥ पीत वासःसुमंगल्यंदेवानांप्रीतिवर्धनम् ॥ दानेनानेनमेपापहरत्वाशुजनार्दनः॥ इतिपीतवस्त्रदानम् ॥ ॥ अथरक्तवस्त्र । दानम् ॥ भविष्ये ॥ संकल्पादि० आदित्यप्रीतिकामः ॥ मंत्रस्तु ॥ रक्तवस्त्रंसदारम्यमादित्यस्यप्रियंसदा॥ श्रीकररूपदंनित्यमतः शातिंप्रयच्छमे ॥ इतिरक्तवस्त्रदानम् ॥ ॥ अथनीलवस्त्रदानम् ॥ भविष्ये ॥ संकल्पादि० बलायुःश्रीवृद्धिकामः ॥ मंत्रस्तु ॥ मनोहरंनीलवस्त्रंबलरामप्रियंसदा ॥ आयुर्विवर्धनश्रीदमतःशांतिपय
For Private and Personal Use Only