________________
Shri Mahavir Jain Aradhana Kendra
दान
॥६३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंत्रस्तु ॥ यानिपापान्यनेकानिकामाकामकृतानिच ॥ कांस्यपात्रप्रदानेनतानिनश्यंतुमेसदा - इति ॥ इति चंद्रि० कांस्यपात्रदानम् ॥ ॥ अथप्रसंगात्कांस्यदानमपिभविष्ये || संकल्पादि ० ब्रह्मविष्णुशिवप्रीतिकामः ० मंत्रस्तु || कांस्येब्रह्मशिवौसाक्षात्कांस्यमेतद्विभावसुः ॥ कांस्यं विष्णुमयंयस्मादतः शांतिंप्रयच्छमे ॥ इतिकांस्यपात्र दानम् ॥ ॥ अथ लोहपात्रदानम् || भविष्ये । संकल्पादि० लोभाज्ज्ञानाज्ञानकृतपापक्षयकामः ० मंत्रस्तु || ज्ञानाज्ञानकृतंपापंमयालोभात्कृतंचिरात् ॥ लोहपात्रप्रदानेनममशीव्यपोहतु ।। इतिलोहपात्रदानम् ॥ अथरौप्यपात्रदानम् ॥ विष्णुधर्मे । संकल्पादि कन्यादूषणपरदाराभिमर्शनादिपापक्षयकामः ० ॥ मंत्र स्तु ।। कन्यादूषणतः पापपरदाराभिमर्शनात् ॥ रौप्यपात्रप्रदानेनतानिनश्यतुमेसदा - इति ॥ इतिरौप्यपा दानम् ॥ ॥ अथसुवर्णपात्रदानम् । वाराहे | संकल्पादि० जन्मांतरसहस्रोत्थदुष्कृतनाशकामः ० ॥ मंत्रस्तु || जन्मांतरसहस्रेषुयत्कृतं दुष्कृतंमया । तत्सर्वनाशमायातुस्वर्णपात्रप्रदानतः - इति ॥ इतिसुवर्णपात्रदानम् ॥ अथस्थालीदानम् ॥ भविष्ये । कृत्वाताम्रमयींस्थालींपलानांपंचभिःशतैः ॥ अशक्तस्तुतदर्धेनतदधर्धेनवा ॥ अत्यशक्तौमृन्मयींपायसेनपूर्णापृतशर्कराशाकजलपात्रयुतांचसवस्त्रांमंडले संस्थाप्यगंधमाल्यादिना
॥६३॥
पुनः
For Private and Personal Use Only