________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाम ग्योरौप्यनुराःसवत्सायाभवंतिहि ॥ सुरभीलोकमासाबरमतेतावतीःसमाः इति ॥ महाभारते । स चंद्रिः
मानवत्सांकपिलांधेनुंदद्यात्पयस्विनीम् ॥ सुश्वेतवस्त्रसंवीतांब्रह्मलोकेमहीयते इति ॥ ॥ अथकपिलादान । ॥३०॥
प्रयोगः ॥ पुण्यकालेकृतनित्यक्रियः अद्येत्यादि० ममगासहस्रदानफलावाप्तयेसवत्सपिलायाः रोमन परिमितवत्सरपर्यंतं कामधेनुलोकनिवाससिद्धयेच इमांसवत्सांकपिलांसुवर्णशृंगीरौप्यखुरांताम्रपृष्टीको खस्योपदोहाघंटाभरणांश्वेतवस्त्रयुगच्छन्नां चंदनस्रग्विभूषितां सोपस्करां रुद्रदैवत्यां गोत्रायशर्मणेसुपूजि ।
तायब्राह्मणायतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ मंत्रस्तु मात्स्ये । कपिलेसर्वदेवानांपूजनीयासिरोहि वणी ॥ तीर्थदेवमयीयस्मादतः शांतिप्रयच्छमे - इति ॥ यंत्रांतेप्रदक्षिणांकुर्यात् ॥ ततःसुवर्णदक्षिणांदयात् ॥
उक्तोपस्करकपिलादानफलं मात्स्ये । वत्रंचतुर्गुणंदत्त्वादक्षिणांचचतुर्गुणाम् ॥ एतैरलंकृतांधेनुं । घंटाभरणभूषिताम् । कपिलांविप्रमुख्यायदत्त्वामोक्षमवाप्नुयात्-इति ॥ तथा । दिगुणोपस्करोपेतामहती
कपिलास्मता ॥ उपस्कराः सुवर्णशृंगवस्त्रदोहनपात्रायाः सामान्यगोदानेवक्ष्यमाणा ॥ दत्तासाविप्रमु ॥३०॥ Kाख्यायस्वर्गमोक्षफलप्रदा ॥ सप्तजन्मकृतात्पापान्मुच्यतेनात्रसंशयः ॥ यान्यानथेयते कामांस्तांस्तान
For Private and Personal Use Only