SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra क www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नुदानम् ॥ ॥ अथोभयतोमुखीदानम् ॥ मात्स्ये ॥ रुक्मशृंगीरौप्यखुरांमुक्तालांगूलभूषिताम् ॥ कांस्योपदोहनांराजन्सवस्त्रांविजपुंगवे ॥ प्रसूयमानांयोदद्याद्धेनुं द्रविणसंयुताम् ॥ यावद्दत्सोयोनिगतो यावद्गर्भंनमुंचति ॥ तावद्गौः पृथिवीज्ञेयासशैलवनकानना || देवलः ॥ अलंकृत्योक्तविधिना सुवर्ण त्रिपलान्विता ॥ देयाच द्विपलामध्यापलेकादक्षिणाधमा ॥ वाराहेतु सुवर्णसाहसंतदर्धार्धेमुख्य मुक्तं ॥ सुवर्णस्यसहस्रेणतदर्धेनापि वा पुनः ॥ तस्याप्यर्धशतंवापिपंचाशच्चत्तोऽर्धकम् ॥ यथाशक्त्या |पिदातव्या वित्तशाठ्यविवर्जिता - - इति ॥ हेमाद्रौ उभयतोमुखीं स्वर्णनिष्केणदत्त्वासद्यः शुध्येत्पात केभ्यश्चमर्त्यः - इति ॥ सुवर्णनिष्कदक्षिणायुतेनापि । अत्रनिष्कचत्वारिंशन्माषएवग्राह्यः ॥ अ त्यशक्तौदरिद्रेण विंशतिमाषकंवादद्यादित्यर्थः ॥ ॥ अथदानप्रयोगः ॥ शुचिरद्येत्यादि० उभयतोमुखी दानंकर्तुगोपूजां त्राह्मणपूजांचकरिष्ये इतिसंकल्प्प | दिजंकुटुंबिनं दरिद्र्वेदपारगंसुशीलंवृत्वायथाविभवं वस्त्रालंकारादिभिः तथागामपिसंपूज्य ॥ ॐत्वंमहीमवनिंविश्वधेनांतुर्वीतयेवैय्यायक्षरंतीम् ॥ अरमयोन मसैचदर्णः सुतरणा अकृणोरिंद्रसिंधून । इतिगामनुमंत्र्यप्रदक्षिणीकृत्य अद्येत्यादि० धेनुवत्सरोमसंख्य For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy