SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m दान चरुद्रव्यैः सोमोधेनुमितिमंत्रणप्रत्येकमष्टोत्तरशतसंख्ययाहुत्वा स्वयमुदङ्मुखः प्राङ्मुखायोपविष्टायगोचंद्रि. yपुच्छंतहस्तेनिधायदद्यात् ॥ अद्येत्यादि० इमां सवत्सां रौप्यखुरां रत्नपुच्छां घंटायुतकण्ठां रत्ना तिलकां वायनोपेतां वस्त्रयुगच्छन्नां मुक्तालांगूलां यथाशक्तिसोपस्करां रुद्रदेवत्यां वंध्यात्वहरां मम । जीवत्पुत्रसंतानप्रतिबंधकीभूतसकलदुरितनिरासनपूर्वकं आयुष्मत्सुपुत्रावाप्तिसिद्ध्यर्थ गोत्रायशर्मणेसुपूजि शतायतुभ्यमहंसंप्रददे नममेतिसकुशतिलोदकंदद्यात् ॥ मंत्रस्तु वायवीये ॥ धेनुरंगिरसःसत्रवासिष्ठेसुरभि स्तथा ॥ दुहिताचसुताभानोरमेश्चवरुणस्यच ॥ याश्चगावः प्रवर्ततेवनेषपवनेषुच ॥ प्रीणंतताममसदापु पौत्रप्रवर्धनाः ॥ प्रयच्छंतुदिवारात्रमविच्छेदंचसंततेः ॥ ततोदेवस्यत्वा० स्वस्तीत्युक्त्वायथाशाखंका मस्तुतिपठेत् ॥ ततःसुवर्णदक्षिणांदत्त्वाप्रार्थयेत् ॥ मंत्रस्तु ॥ वंध्यात्वंकाकवंध्यात्वंकन्याप्रसवएवच ॥ तथैव मृतवन्ध्यावंदोषममचतुर्विधम् ॥ दानेनानेनहरतुयासाकामघामम--इति ॥ इतिगांप्रार्थयित्वा । प्रदक्षिणीकृत्यविसृज्य भूयसींदक्षिणांदत्त्वायथाशक्तिबाह्मणानभोजयित्वा जीव पुंसन्तानावाप्तिरस्त्वितिता संप्रार्थ्य जीवत्पुंसन्तानत्वाप्तिरस्त्वितितेब्युः । ततःसुहृद्युतोभंजीतेति ॥ इतिवन्ध्यात्वहरसुवर्णधे-14 For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy