________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतस्यसवृषगोशतदानकर्मणःसांगतासिद्ध्यर्थबाह्मणभोजनंभूयसींदक्षिणांचदद्यात् ॥ अथवाअद्येत्यादि० सवृषरुद्रदैवतसहिरण्यदक्षिणायथाशक्त्यलंकृतगोशतमूल्योपकल्पितनिष्क्रयरजतमुद्राः नानानामगोत्रे ।। भ्योबाह्मणेभ्योदातुमहमुत्सृजे नममेति । ततोबाह्मणभोजनंसंकल्प्य भूयसींदद्यात् ॥ इतिसवृषगोशत दानप्रयोगः ॥ ॥ अथसवृषगोदानप्रयोगः ॥ भविष्ये ॥ दशगावःसवृषभावृषभैकादशाःस्मृताः ॥ दत्त्वातुबाह्मणेभ्यश्चसयातिपरमांगतिम् ॥ शिवादिसर्वलोकेषुपथेष्टरमतेनरः- इति ॥ पुण्यकालेशु चिराचम्य प्राणानायम्य देशकालोसंकीर्त्य ममसमस्तपापक्षयपूर्वकशिवादिसर्वलोकनिवासांतेविष्णुसान्नि ध्यकामोवृषाधिकदशगोदानंकरिष्ये इतिसंकल्प्य गणपतिपूजनंपुण्याहवाचनमात्रंकृत्वा गोभ्योनमइतिस वृषागाःसंपूज्य ब्राह्मणेभ्योनमइतिब्राह्मणांश्चयथाशक्तिवस्त्रालंकारादिभिःसंपूज्य गाःप्रार्थयेदेतैमत्रैः ॥ गावोमामुपतिठंतुहेमशृंग्यःपयोमुचः ॥ सुरभ्यःसौरभेय्यश्चसरितःसागरास्तथा ॥ गाव पश्याम्यहं नित्यं गाव पश्यतुमांसदा ॥ गावोऽस्माकंवयंतासांयतोगावस्तृतोवयम् ॥ गावोममाग्रतोनित्यंगावःपृष्ठतएवच ॥ गावोमेसर्वतश्चैवगवांमध्येवसाम्यहम् ॥ इतिगाःसंप्रार्थ्य ॥ धर्मस्त्वंवृषरूपेणजगदानंदकारक ॥ अष्टमूर्ते ।
For Private and Personal Use Only