Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
Catalog link: https://jainqq.org/explore/003395/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन गन्ममाला प्रधान सम्पादक-फतहसिंह, ema0e0, DI लिट्. [निदेशक, राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर ] ग्रन्थाङ्क 3 ठक्कुर-सङ्ग्रामसिंह-विरचित बालशिक्षा [शर्ववर्माचार्यप्रणीत कातन्त्रव्याकरणसूत्र एवं परिशिष्टों सहित] प्रकाशक राजस्थान-राज्य-संस्थापित राजस्थान प्रान्यविद्या प्रतिष्ठान RAJASTHAN ORIENTAL RESEARCH INSTITUTE, JODHPUR. जोधपुर (राज) dain Education International Page #2 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन ग्रन्थमाला लि. प्रधान सम्पादक-तिहासह, ema450 [ निदेशक, राजस्थान प्रात्यविद्या प्रतिष्ठान, जोधपुर ] प्रन्थाङ्क 3 ठकुर-संग्रामसिंह वि बालशिक्षा (शर्ववर्माचार्य प्रणीत कातन्त्रव्याकरणसूत्र एवं परिशिष्टों सहित ) राजस्थान - राज्य संस्थापि राजस्थान प्राच्यविद्या प्रतिष्ठान जोधपुर (राजस्थान) RAJASTHAN ORIENTAL RESEARCH INSTITUTE, JODHPUR. 1968 I0 प्रथमावृत्ति : 750 सम्पादक पुरातत्वाचार्य श्री मुनी मूल्य : 7.75 Page #3 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन ग्रन्थमाला राजस्थानराज्य द्वारा प्रकाशित सामान्यतः अखिलभारतीय तथा विशेषतः राजरथानदेशीय पुरातनकालोन संस्कृत, प्राकृत, अपभ्रश, राजस्थानी हिन्दी आदि भाषानिबद्ध है विविधवाङ्मयप्रकाशिनी विशिष्ट ग्रन्थावलि प्रधान सम्पादक फतहसिंह, ema0e0, नी लिट. निदेशक, राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर ठक्कुर-सङ्ग्रामसिंह-विरचित बालशिक्षा [शर्ववर्माचार्यप्रणीत कातन्त्रव्याकरणसूत्र एवं परिशिष्टों सहित] प्रकाशक राजस्थानराज्याज्ञानुसार निदेशक, राजस्थान प्रान्यविद्या प्रतिष्ठान जोधपुर (राजस्थान) Page #4 -------------------------------------------------------------------------- ________________ प्रधान-संपादकीय वक्तव्य प्रस्तुत ग्रन्थ का मुद्रण सन् 1951 में प्रारंभ हो गया था और 1962 में इसके प्रकाशन को भी पूरी तैयारी हो चुकी थी, परन्तु ऐसा प्रतीत होता है कि किसो शोधपूर्ण भूमिका के अभाव में इसका प्रकाशन नहीं किया गया, यह उचित हो था क्योंकि प्रस्तुत ग्रन्थ कलिकाल-सर्वज्ञ हेमचन्द्राचार्य के उस महान् परंपरा की एक kar3I कहा जा सकता है जिसका प्रारम्भ उन्होंने अपने शब्दानुशासननामक महाग्रंथ में प्राकृत-व्याकरण का समावेश करके किया था। फिर भी ग्रंथ के प्रकाशन को और अधिक विलंबित करना एक महान् अपराध होगा। प्रतः इसे इसी साधारण भूमिका के साथ प्रकाशित किया जा रहा है / यह ग्रन्थ भाषाविज्ञान की दृष्टि से विशेष महत्त्व का है, क्योंकि इस ग्रन्थ में संस्कृत व्याकरण-शिक्षा के सन्दर्भ में कई स्थानों पर तत्कालीन भाषा-शब्दों का भी प्रयोग हुअआ है उदाहरण के लिये, संस्कारप्रक्रम-नामक सप्तम अध्याय में अनेक अव्यय तथा क्रियापदों को तत्कालीन भाषा से संगृहीत करके उनके संस्कृत-पर्याय दिये गये हैं। सर्वप्रथम paM0 लालचंद भगवानदास gA~dhI ने इस तथ्य की ओर पुरातत्त्व पुस्तक 3 अंक 1 पृष्ठ 40 से 53 पर निर्देश किया था। यहा~ पर तत्कालीन भाषा के निम्नलिखित क्रियापदों की ओर ध्यान आकृष्ट किया जाता है: "राखै, बोलै, नासइ, बूझै, सीखइ, विचारै, कहै, सोहै, ऊगै, मथमै, पूजइ, बरसइ, घसइ भेठइ, उलीचै, लाजइ, फिरै, संघै, बुहारै, बांधै, निंदै, पूरै, सरै, परिणइ, भावै, भासइ, पोयै, तूसइ, रूसइ, पूछइ, नाचइ, पीडइ, भीजै, गांठइ, पढइ, हुयै, जुडै, पेलै, प्रोढइ. रमई, रोवै. ढोलै, धापई, लाडई, लुनै, सोझ, वरै, मयै, ढांकै, पहिरै, छेदै, हकारै, धूजइ, करई, मांजइ, धूपै, मलै मरदै, छूटै, ऊठइ. नीठइ, वारै, सकै, चोरै वखाणइ, वधारै, जांमै, मरै, कुपई, देखै, जोवै पोसड, सीवई पीसइ, मारै, हिनहिनाइ, गूंथै, सूजइ, दोहै, दूसइ, थरकै, वाजइ, छों कई, छकै हाकै, फूंकै, छांटइ, लोपइ, घूमै, पाच i, फाटै, निमटै, उवटै, आवै, गाजइ' ये सभी क्रियापद वर्तमानकालिक अन्यपुरुष-एकवचन के रूप हैं और इनको अवधीं, व्रज, पूर्वी, राजस्थानी, पश्चिमी राजस्थानी तथा गुजराती की संपत्ति समान रूप से माना जा सकता है। इसमें कोई आश्चर्य की बात Page #5 -------------------------------------------------------------------------- ________________ -khai Sup I नहीं है, क्योंकि प्रतिप्राचीनकाल में भारतवर्ष की जिस धार्मिक परियात्रा का विधान था वह प्राधुनिक उत्तरप्रदेश के क्षेत्रों से कुरुक्षेत्र होती हुई सिन्धुनदी के किनारे-किनारे गुजरात से समुद्र तट का प्रश्रिय लेकर जाती थी / प्रत: इन प्रदेशों में गमनागमन करने वाले अनेक साधु, सन्त तथा धर्मप्रेमी गृहस्य भारतवर्ष कौने-कौने से आकर परस्पर सम्पर्क स्थापित करते होंगे, जिसके फलस्वरूप एक सम्पैक-भाषा का विकसित होना स्वाभाविक था / जिस समय (सन् 1279 I0) लिखी गई उस समय निस्सन्देह संस्कृत केवल विद्वानों की ही सम्पर्कभाषा रह गई थो और संभवतः जन साधारण को भाषा संस्कृत से बहुत दूर चली गई थी / संस्कृत से जनभाषा की दूरों दूर करने के लिये ही सम्भवतः इस पुस्तक के लेखक ने "संस्कारप्रेम" अध्याय में भाषा-शब्दों का संस्कृत के साथ मेल बिठाने का प्रयत्न किया / प्राकृतशब्दों का इस प्रकार संस्कार करने की प्रवृत्ति बहुत प्राचीन काल से चलो या रही है और इसको हम ऋग्वेद में प्रयुक्त 'संस्कृत' प्रादि शब्दों की पृष्ठभूमि में भी देख सकते हैं; अतः पाणिनीयकरण द्वारा हुए महान् प्रयत्न को एकांकी, प्रथमं तथा अन्तिम प्रयत्न नहीं कह सकते / 7 'लक्षण द्रव्य-संग्रह ' प्रस्तुत ग्रन्थ के लेखक ठक्कुर संग्रामसिंह श्रमालवंशीय कूरसिंह के पुत्र थे / उन्होंने sa0 1336 में इस ग्रन्थ की रचना की / ग्रन्थकार ने इसको 'बाल शिक्षा' नाम दिया है और अन्त में इसको एक कहीं है। ग्रंथ के प्रारंभ में 'श्रीं नमः श्रीसरस्वत्यै' कह करें प्रथम श्लोक में 'परब्रह्म' की वन्दना करके शर्विवर्मिक कातन्त्र से संक्षेप में बालशिक्षा के प्रयने की प्रतिज्ञा को गई है। संभवत: इसे प्रारंभिक नमस्कार के आधार पैर व मोहनलाल देवद देसाई ने अपने 'जन साहित्य इतिहास' में ग्रन्थकार को जैन होने का संदेह व्यक्त किया अन्तिम प्रशस्ति के पंद्य 5 में 'वर्धमानाश्रीः केआधर पर सम्भवतः उसके जैन होने का भी संदेह किया जो सकता है । अस्तु, यह तो हैं कि ग्रन्थकार भारतभूमि का एक ऐसा पुत्ररत्न था जो जनाजनादि भेदभाव से ऊपर उठकर राष्ट्रीय दृष्टि से सोच सकता था और वर्तमान भेदबुद्धिविधायिनी प्रवृत्ति के विपरीत एकमात्र राष्ट्रीय दृष्टि से भाषी प्रश्न पर विचार करके तत्कालीन जनसाधारण की भाषाओं को सुसंस्कृत रूप प्रदान करने के लिये वने व्याकरण में 'संस्कारकम' को लिख 51162 Page #6 -------------------------------------------------------------------------- ________________ जिस कातन्त्रव्याकरण के माधार पर लेखक ने अपने इस ग्रन्थ का मान किया है उसको तथा चान्द्रव्याकरण को लेकर हुछ प्रवाश्य विद्वानों ने उसी प्रार्थनार्य भेदभाव को प्रचारित करने का प्रयत्न किया है जिसको कि हम फादर हैरास के नेतृत्व में प्रचारित तथा सिन्धुघाटी की सभ्यता पर आश्रित प्रवृत्ति में सुविकसित रूप में देखते हैं। यह प्र्वृत्ति। भारतवर्ष को यह सिखाना चाहती है कि भारतीय संस्कृति में जैन, बौद्ध , शक्ति जैसे प्रागमों और एकेश्वरवाद तथा योग आदि के सिद्धान्तों के जनप्रदाता एक विदेशी अथवा स्वदेशी द्राविड-संस्कृति थी और अपने को हिन्दू कहने वाले लोग प्राज जिस धर्म और दर्शन पर गर्व करते हैं उसमें उनका अपना कुछ भी नहीं है। हमारे राष्ट्रीय स्वावलम्बन और स्वाभिमान के अपहरण का यह योजनाबद्ध प्रयास bar3o सावधानी से चलता मा रहा है और दुःख की बात यह है कि हमारे विद्वान् इसको नवीनतम खोज समझकर बेसमझे-बूझे अपनाते चले जा रहे हैं। सच्ची बात यह है कि भारतवर्ष की संस्कृति में भाषा, धर्म, जाति, नस्ल, भेष तथा रूपरंग के भेदभाव को कभी माना ही नहीं गया और इस देश में रहने वाली समस्त जनता को भारतीय-पन्तति अथवा भारतीय प्रजा कहा गया / जैसा कि इस प्रतिष्ठान से प्रकाशित चान्द्रव्याकरण की भूमिका में कहा गया है। कातन्त्र-शब्द प्राचीन 'काशकृत्स्नतंत्र' का संक्षिप्त रूप है और इसमें भी किसी समय पाणिनीय व्याकरण के समान ही वैदिक-व्याकरण का समावेश था। ऐसा कहने से मेरा अभिप्राय ऐसा कदापि नहीं कि इस व्याकरण का कर्ता जैन अथवा मजन था मैं केवल इतना ही कहना चाहता हू~ कि यह ग्रन्थकार जैनाजनादि-भेदभाव से परे उसी प्रकार एकमात्र भारतीय थे जिस प्रकार भारतवर्ष के प्राचीनतम ग्रन्थ ऋग्वेद, जिसमें जैन, बौद्ध, शाक्त, शैव, वैष्णव, सौर, गाणपत्य प्रादि सभी प्रागमों के बीज उपलब्ध होते हैं। प्रावश्यकता इस बात की है कि हम विदेशों द्वारा दिखाई गई भेदबुद्धि को छोर्3अकर ऐक्य विधायिनी शुद्ध भारतीय बुद्धि को अप्नाये। यही राष्ट्र की मांग है, यही भारतीय संस्कृति की पुकार है। ___इस ग्रन्थ के सम्पादन में सर्वश्री मुनिजिनविजय, श्रीलक्ष्मीनारायण गोस्वामी, श्रीठाकुरदत्त जोशी तथा विभाग के अन्य व्यक्तियों ने जो परिश्रम किया है उसके लिये में हार्दिक आभार प्रकट करता हुमा, इस ग्रन्थ को सुविज्ञ पाठकों के कर-कमलों में समर्पित करता हूं। सूर्यसप्तमी, saM0 1024, जोधपुर. -फतहसिंह *देखिये, बर्नेल कुत ही ऐन्द्र स्कूल पओण्फ संस्कृत ग्रामर. Page #7 -------------------------------------------------------------------------- ________________ विषयानुक्रम पृष्ठ प्रधान संसारकोयलय बालशिवा ( मूलमन्था) (3) स्यानि (कारकत्राम (घ) समाप्रकाम (7) संसारप्राम परिशिष्ट 1 (1) बालशिक्षा-सूत्रसूची (2) बालशिक्षा-धातुरूपसूची (3) बालशिक्षा-पारिभाषिकशम्ब-सूची (4) बालशिक्षा-भाषा-शब्द-सूची परिशिष्ट 2 काताचव्याकरण-सा-पाठ 55-104 105-157 105-118 116-130 131-143 144-156 ernational www.jainel Page #8 -------------------------------------------------------------------------- ________________ Thakkura संग्रामसिंह विरचिता बाल शिक्षा // OM नमः श्रीसरस्वत्यै // श्रीमन्नत्वा परं ब्रह्म बालशिक्षा यथाक्रमम् / संक्षेपाद रचयिष्यामि 'कातन्त्रात्' शावम्मिकात् // 1 // आदौ सौ ततः सन्धिः स्यादयः कारकओण्णि च / समांसाश्वोक्तिविज्ञानं संस्कारस्त्यादयस्तथा // 2 // इत्यष्टप्रक्रमोपेतामेतां कुर्वन्तु हृद्गृहे / कातत्रभास्कराभावे यथा दीपश्रियं जनाः // 3 // [प्रथमः स्ज्ञ्याप्र्क्र्म्ः|] 'सिद्धो व्र्न्न्स्माम्नाय्ः|' व्र्न्न्स्न्य्ज्ञ्या*| सज्ञासूत्राणि यथा-'तत्र चतुर्दशादौ ख्राः|' खर केता 14 / 'तत्र चतुर्दशादौ स्व्राः|' स्व्र्स्न्य्ज्ञ्या। समान 10 / 'दश स्मानाः|' समानसञ्ज्ञा / सवर्ण 10 / तेषां द्वौ द्वावन्योऽन्यस्य सवर्णौ / ' सवर्णसञ्ज्ञा / हख 5 / 'पूर्वो ह्र्ख्ः|' हस्खसञ्ज्ञा / दीर्घ 5 / 'परो दीर्घ्ः|' दीर्घ्स्न्य्ज्ञ्या। नामीआ 12 / 'खरोऽवर्णवों नामी|' नामिस्न्य्ज्ञ्या। संध्यक्षर 4 / 'एकारादीनि स्न्ध्य्क्स्स्रान्नि|' स्न्ध्य्क्स्स्र्स्न्य्ज्ञ्या। व्यञ्जन 33 / 'कादीनि व्यञ्जनानि / ' व्यञ्जनसञ्ज्ञा / वर्ग 5 क च ट त प / 'ते वर्गाः पञ्च पञ्च पश्च / ' व्र्ग्स्न्य्ज्ञ्या। अघोष 13 / 'वर्गाणां प्रथमद्वितीया shsssaashcaaghossaaH|' अघोषसञ्ज्ञा घोषवंत 20 / 'घोषवन्तोऽन्ये / ' घोस्स्व्न्त्स्न्य्ज्ञ्या। 'अनुनासिका ङञ ण न माः|' अनुनासिक्स्न्य्ज्ञ्या। . * वर्णाः 52 तथा चोक्तम्ग्यानानि यस्त्रिंशत् स्वराश्चैव चतुर्दश / अनुस्खारविसर्गौ च जिह्वामूलीय एव च // 1 // गजकुम्भाकृतेर्वर्णः प्लुतश्च परिकीर्तितः / एवं वर्णा द्विपञ्चाशन् मातृकायामुदाहृताः // 2 // Page #9 -------------------------------------------------------------------------- ________________ बालशिक्षा-प्रथमः सज्ञाप्रक्रमः / 'अन्तस्थाः य र ल वाः|' अन्त्स्थास्ज्ञ्या। "ऊष्माणः श ष स हाः। ऊस्स्म्स्न्य्ज्ञ्या। 'अः इति विस्र्ज्ञीय्ः|' विस्र्ज्ञीय्स्न्य्ज्ञ्या। 'xkaH इति जिह्वामूलीय्ः|' जिह्वामूलीयसञ्ज्ञा / 'xpaH इत्युप्ध्मानीय्ः|' उपध्मानीयसञ्ज्ञा / 'अं इत्य्नुस्वार्ः|' अनुस्वार्स्ज्ञ्या। 'विभत्त्यन्तं पदम् / ' 'पूर्वपरयोरर्थोपलब्धौ पदम् / प्द्स्न्य्जा। लिंगु 3 स्त्रीलिंगु / पुंलिंगु / नपुंसकलिंगु / भलु पुलिंगु / भली स्त्रीलिंगु / भलु नपुं. सकलिंगु / प्रायसो(शो) लिङ्गाभिज्ञानमिदम् / 'धातुविभ्क्तिव्र्ज्म्र्थ्व्ल्लिन्ग्ग्म्। लिन्ग्ग्स्न्य्ज्ञ्या। स्थादौ वचन 21 / 'पञ्चादौ घुट् / 'जसूशसौ npuNske|' घुटसञ्ज्ञा / 'आमत्रिते सिः स्म्बुद्धिः|' स्म्बुद्धिस्न्य्ज्ञ्या। 'इदुद्ग्निः|' अग्निस्ज्ञ्या। 'ईदूत् ख्याख्यौ न्दी|' न्दीस्न्य्ज्ञ्या। 'आ श्रद्धा / ' स्त्रीलिंगतणा आकार श्रद्धासज्ञा 'अन्त्यात् पूर्व उप्धा|' उप्धास्ज्ञ्या। .. 'व्य्न्य्ज्ञान्नोऽनुस्स्न्ग्ग्ः|' अनुस्स्न्ग्ग्स्ज्ञ्या। धुट् 24 / 'धुव्यञ्जनमनन्तःस्थानुनासिकम् / ' धुत्त्स्चा। 'यः करोति स क्र्ता|' खतन्त्रकर्तृसञ्ज्ञा / 'कारयति यः स हेतुश्च / ' हेतुकर्तृसञ्ज्ञा / 'यत् क्रियते तत् कर्म / ' क्र्म्स्न्य्जा। 'येन क्रियते तत् करणम् / ' क्र्न्न्स्न्य्ज्ञ्या। 'यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् / ' स्ण्प्र्दान्स्ज्ञ्या। 'यतोऽपैति भयमादत्ते वा त्द्पादान्म्|' 'ईप्सितं च र्क्स्सार्थानाम्|' अपादान्स्न्य्ज्ञ्या। 'य आधारस्तदधिकरणम् / ' अधिक्र्न्न्स्न्य्जा। एवं षट्कारकाणां सज्ञा / Page #10 -------------------------------------------------------------------------- ________________ बालशिक्षा-प्रथमः sshaaprkrmH। 3 'पदे तुल्याधिकरणे, विज्ञेयः क्र्म्धार्य्ः|' कर्मधारयसमाससञ्ज्ञा / 'संख्यापूर्वो द्विगुरिति / द्विगुस्ज्ञ्या। "विभक्तयो द्वितीयाद्या नाना परपदेन तु। समस्यन्ते समासे हि ज्ञेयस्तत्पुरुषः स च // त्त्पुरुस्स्स्न्य्ज्ञ्या। 'स्थातां यदि पदे द्वे तु यदि वा [स्युबिहून्य्पि। तान्यन्यस्य पदस्यार्थे ब्रहुव्रीहिः, विदिक् तथा // ' भुव्रीहिस्न्य्ज्ञ्या। 'इन्द्रः समुच्चयो नानोर्बहूनां वापि यो भवेत् / ' द्वन्द्वसञ्ज्ञा / 'पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इस्स्य्ते|' अव्ययीभावसञ्ज्ञा / एवं षट् समासानां स्ज्ञ्या॥ch॥ एवं चतुष्कसञ्ज्ञा // 'अथ परस्मैपदामि / ' प्र्स्मैप्द्स्न्य्ज्ञ्या। 'नव पराण्यात्मने / ' आत्मनेपदसञ्ज्ञा / पुरुष 3 / 'त्रीणि त्रीणि प्र्थ्म्म्ध्य्मोत्त्माः|] पुरुषसञ्ज्ञा / 'अदा दाधौ दा|' दां / देङ् / डुदाङ / दो। धेट् / डुधाञ् / एषां दास्ज्ञ्या। 'क्रियाभावो धातुः|' धातुसञ्ज्ञा / दश त्यादिविभक्तीनां व्र्त्मानादिस्न्य्ज्ञ्या। 'षडाद्याः सार्वधा[तुकम् / ' वर्तमाना] / स्प्त्मी। पञ्चमी / य्स्त्नी। आसां सार्व्धातुक्स्न्य्ज्ञ्या॥ / सन् / यिन् / काम्य / आयि / इन् / चेक्रीयितसज्ञा y। आय्। पक्षे णीयडू / इन्न्ग्। एवं नवानां 'ते धात्व्ः|' इति धातुस्ज्ञ्या। 'इन् कारितं धात्वर्थे / ' कारित्स्न्य्ज्ञ्या। 'धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे / ' चेक्रीयित्स्ज्ञ्या। 'अन् विकरणः कर्तरि / ' 'दिवादेर्यन् / ' 'नुः खादेः। 'खराद् रुधादेः परी नु(n)shbdH|' 'लनादेरुः / ' 'ना त्यादेः|' 'आन व्यञ्जनान्ताद्धौ / ' एवं विक्र्न्न्स्न्य्जा। 'पूर्वोऽभ्यास्ः|' अभ्यास्स्न्य्ज्ञ्या। 'द्वयमभ्यस्तम् / ' 'जक्षादिश्च / ' अभ्य्स्त्स्न्य्ज्ञ्या। सि(शि)र 4 / 'शिडिति shaadyH|' सि(शिट्सञ्ज्ञा / संप्रसारण 3 / यवराणां इ उ ऋ / 'संप्रसारणं वृतोऽन्तः स्था निमित्ताः। स्ण्प्र्सार्न्न्स्न्य्ज्ञ्या। गुण 3 / अर् / e। o। 'अर पूर्वे द्वे च सन्ध्यक्षरे गुन्न्ः। गुन्न्स्न्य्ज्ञ्या। सिंख्यापूर्वो द्विगुरिति शेयः, त्त्पुरुस्सावुभौ|' इत्येतादृशःश्लोकाः कातनन्याकरणपुस्तके स्मुप्ल्भ्य्ते। Page #11 -------------------------------------------------------------------------- ________________ बालशिक्षा - प्रथमः सज्ञाप्रमः / वृद्धि 3 / आर् / ऐ / औ / 'आरुत्तरे च वृद्धिः। [वृद्धिस्ज्ञ्या। एवं आख्याते सञ्ज्ञा 17 / 'क्त क्तवन्तू निस्स्त्था|' निष्ठासञ्ज्ञा / 'त्तवा मकारान्तोऽव्ययम् / ' अव्य्य्स्न्य्ज्ञ्या। 'सप्तम्युक्तमुपपदम् / ' उपपदसञ्ज्ञा / 'कृत् / ' कृत्प्र्त्य्य्स्न्य्जा। तेषां मध्ये तव्य / अनीय / य / क्यप् / ध्यण / एवं कृत्य 5 / 'ते कृत्याः|' कृत्य्स्न्य्ज्ञ्या। 'आनोत्रात्मने / ' आत्मनेपदसञ्ज्ञा / एवं कृति सञ्ज्ञा 6 / एवं वृत्तिसञ्ज्ञा 64 // 7 // ग्रन्थाग्रं श्लोक 41 अक्षर 24 // // इति Tha0सङ्ग्रामसिंहविरचितायां बालशिक्षायां सञ्ज्ञाप्रक्रमः प्र्थ्म्ः। [द्वितीयः स्न्धिप्र्क्र्म्ः। अ आ अव्र्न्न्ः। अवर्णे परे ऽसमानः सवर्णे दीर्धीभवति परश्च लोप्म्। 'अवर्ण इवणे e। 'उवणे o|' 'ऋवणे अर् / 'लवणे अल् / ' 'एकारे ऐ ऐकारे c|' 'ओकारे औ औकारे c|' एवं अवर्णान्तस्य सूत्र 6 / इई इव्र्न्न्ः। इवणे परे 'समान' इत्यादिना दीर्घः / अन्यखरे ऽइवर्णो यमसवर्णे न च परो लोप्य्ः|' उऊ उवर्णः / उवणे परे 'समान' इत्यादिना दीर्घः / अन्यखरे ऽव्मुव्र्न्न्ः|' असवणे न च परो लोप्य्ः। RRRvrnnH। ऋवणे परे 'समान' इत्यादिना दीर्घः / अन्यखरे ऽर्मृव्र्न्न्ः|' ल ल लवर्णः / लवणे परे 'समान' इत्यादिना दीर्घ्ः। अन्यखरे ऽल्म्ल्व्र्न्न्ः। 'स्मानाद्न्योऽस्व्र्न्न्ः। अतः सन्ध्यक्षराणां समानवर्णत्वाभावात् खरे परे ऽए अय् / ' 'ऐ आय् / ' 'ओ अव् / ' 'औ आ / ' एवं खरसन्धिसूत्र 15 / 'अयादीनां yvlopH। पदान्तेन वा लोपे तु प्र्कृतिः|' इति विधिनिषेधयोः सूत्र्म्। ___ 'एवोत्परः पदान्ते लोप्म्कार्ः|' इति विशेषसन्धिसूत्रम् / Page #12 -------------------------------------------------------------------------- ________________ बालशिक्षा-द्वितीयः सन्धिप्रक्रमः / 'न व्यञ्जने खराः स्न्धेयाः|' तथा 'ओद्न्ताः|' इत्यादि सूत्र 4 / इति निस्सेध्सूत्रान्नि। // इति सन्धिप्रक्रमे प्रथमः खराधिकारः // 'वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् / ' 'पञ्चमे पञ्चमांस्तृतीयान वा|"व्र्ग्प्र्थ्मेभ्य्ः शकारः स्वरयवरपरश्छकारं च न वा|' 'तेभ्य एव ह्कार्ः। पूर्वचतुर्थं न वा|' एवं वर्गप्रथमानां सूत्र 4 / / पररूपं 'तकारो लचटवर्गेषु / ' 'चं she|' इति तकारान्तसूत्र 2 / प्राक् चतुष्टयसमं षट् / 'ङणना हखोपधाः खरे द्विः|' ङणनान्तसूत्रम् / ___ 'नोऽन्तश्चछयोः शकारमनुखारपूर्वम् / ' 'टठयोः षकारम् / ' 'तथयोः सकारम् / ' 'ले ल्म्|' 'जझाशकारेषु अकारम् / ' 'शि न्चौ वा|' 'डढणपरस्तु णकारम् / ' एवं नकारान्तस्य सूत्र 8 / 'मोऽनुखारं व्यञ्जने / ' 'वर्गे तद्वर्गपञ्चमं वा|' इति मकारानुस्वारान्तयोः सूत्र 2 / एवं व्यञ्जनसन्धिसूत्र 16 / पदचतुष्टयवर्गान्तं तकारान्तं पदद्वयम् / अष्टसंख्यं नकारान्तं मकारान्तं पदद्वयम् // // इति सन्धिप्रक्रमे द्वितीयो व्यञ्जनाधिकारः // - "विसर्जनीयश्चे cha vA zam / ' 'Te The vA ssm|' 'te the vA sam / ' 'कखयोर्जिह्वामूलीयं न वा|' 'पफयोरुपध्मानीयं न वा|' 'शे षे से वा वा पररूपम् / ' एवं अघोषे परे विसर्गसूत्र 6 / _ 'उम्कार्योर्म्ध्ये|' 'aghossvtoshc|' 'अपरो लोप्योऽन्यवरे यं वा|' एवं अकारात्परविसर्गसूत्र 3 / ___ 'आभोभ्यामेवमेव ख्रे|' 'घोषवति लोप्म्|' इत्याकार-भोशब्दपरविसर्गसूत्र 2 / 'नामिपरो रम् / ' 'घोस्स्व्त्स्व्र्प्र्ः|' इति नाम्यन्तपरविसर्गसूत्र 2 // 'रप्रकृतिरनामिपरोऽपि / ' इति रेफविसर्गस्य अनघोषे rephH। 'एषसपरो व्यञ्जने लोप्य्ः|' इति विशेषसन्धिसूत्र 2 / एवं विसर्गसन्धिसूत्र 15 / Page #13 -------------------------------------------------------------------------- ________________ बालशिक्षा-द्वितीयः स्न्धिप्र्क्र्म्ः। 'न विसर्जनीयलोपे पुनः स्न्धिः|' इति सन्धिनिषेधसूत्रम् / 'रो रे लोपं स्वरश्च पूर्वो दीर्घ्ः|' 'द्विर्भावं स्वरपरश्छकारः / ' इति विशेषसन्धिसूत्र 2 / ॥इति सन्धिप्रक्रमे तृतीयो विसर्गाधिकारः // ग्रंथ 26 // // इति Tha0 संग्रामासंहविरचितायां बालशिक्षायां ___ सन्धिप्रक्रमो द्वितीयः // 7 // [तृतीयः स्यादिप्र्क्र्म्ः|] पुं-स्त्री-क्लीवाख्यलिङ्गानि तत्पराः स्युर्विभ्क्त्य्ः। स्यादयः सप्त तयोगे शब्दनिष्पत्तिरुच्यते / / विभक्तयो यथाप्रथमा सि औ जस् / द्वितीया अम् औ शस् / तृतीया TA भ्यां भिस् / चतुथी भ्याम् भ्यस् / पञ्चमी ङसि भ्याम् भ्यस् / षष्ठी उस ओस् आम् / सप्तमी डि ओस् सुप् / एवं वचन 21 / सि एकवचनु / औ द्विवचनु / जस् बहुवचन / इत्थं सर्वत्र / अत्र अदन्ताः पुंलिङ्गाः वृक्षः वृक्षौ वृक्स्साः। वृक्षं वृक्षौ वृक्षान् / वृक्षेण वृक्षाभ्याम् वृक्स्सैः। वृक्षाय वृक्षाभ्यां वृक्स्सेभ्य्ः। वृक्षात् वृक्षाभ्यां वृक्स्सेभ्य्ः। वृक्षस्य वृक्षयोः वृक्षाणाम् / वृक्षे वृक्षयोः वृक्षेषु / आमन्त्रणे हे वृक्ष हे वृक्षौ हे वृक्षाः / - rishvrnne|' इत्यादिना नस्य णत्वं यथाप्राप्त कार्यम् / एवं ghtt-प्त्ताद्य्ः। यथा-घटेन / घटानाम् / इत्यादि / Page #14 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः / अथ विशेषाः - पाद- मास- निशा - हृदय-यूष - दोषाणां पदू - मास - निश- [ हृत्] - यूष - दोषन् / 'शसादावचि या / ' इति / पादान्, पदः / पादेन, पदा / पादाभ्याम्, पादैः / इत्यादि / एवं मासान्, मासः / मासेन, मासा / इत्यादि / दार- प्राण - लाजाः बहुवचनान्ताः / क्लीबाः - कुण्डम्, कुण्डे, कुण्डानि 2 / शेषं पुंलिङ्गवत् / एवं चित्त-वित्तादयः / vi0 हृदय 'शसादावचि वा / हृद् / हृदयानि, हृन्दि / हृदयेन, हृदा / इत्यादि / रक्त- कृष्णादयस्त्रिलिङ्गाः / पुंसि वृक्षवत् / स्त्रियां 'स्त्रियामादा|' इति आप्रत्यये आदन्तेषु वक्ष्यमाणः श्रद्धावत् / क्लीबे कुण्डवत् / विशेष: अल्पादिगणः - अल्प प्रथम चरम तय अय कतिपय नेम 'अर्द्ध पूर्वादयश्च / जसि, पुंसि अल्पे, अल्पाः / एवमल्पादयः / किन्तु तय-अयौ प्रत्ययौ तदन्ताः शब्दाः ग्राह्याः संख्याया अवयवे तयद् - एकतय द्वितय त्रितय चतुष्टय पञ्चतय इत्यादि / द्वि- त्रिभ्यामयट् - द्वयत्रयौ / तथा द्वयशब्दस्य व्याकरणाद् द्वयानामिति निष्पत्तिः / परं द्वयेषामित्यपि दृश्यते / तथा च माघे - 'वृष्ट्या द्वयेषामपि मेदिनीभृताम् / ' नदाद्यर्थष्टानुबन्धः स्त्रियां द्वयी, द्वितयी / ईप्रत्यये सर्वे वक्ष्यमाणनदीवत् ज्ञेयाः / अर्द्धशब्दोऽसमभागे वर्त्तमानः पुंलिङ्गः / समभागे तु क्लीवः / नेम - पूर्वादयः सर्वनामगणे द्रष्टव्याः // 4 // सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर उतम वृत् त्व नेम सम सिम पूर्वपरावरदक्षिणोत्तरापराधराणि / व्यवस्थायामसञ्ज्ञायाम् / स्वमज्ञातिधनाख्यायाम् / अन्तरं बहिर्योगोपसंव्यानयोः / वृत् / त्यद् तद् यद् अदस् इदम् एतद् एक किम् द्वि युष्मद् अस्मद् भवन्तः / एषां vi0 जसि सर्वे / ङयि सर्वस्मै / ङसौ सर्वस्मात् / आमि सर्वेषाम् / ङौ सर्वस्मिन् / 'अव्यय सर्वनाम्नः खरादन्त्यात् पूर्वोऽकू कः / इत्यकि सर्वकः सर्वकौ, सर्वके / इत्यादी सर्ववत् / स्त्रियामादन्तेषु द्रष्टव्यः / क्लीबे कुण्डवत् / अकि सर्वकमित्यादि / 5 Page #15 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्र्क्र्म्ः। - अस्मिन् गणे एवमदन्ताः / तत्रापि सर्वो नाम कश्चित् / सर्वमतिक्रान्ताय सर्वाय / अतिसर्वाय / इत्थमेतेषां सज्ञारूपाणां गौणानां सर्वनामत्वं न्हि। उभयशब्दः संख्याधिकारे द्रष्टव्यः / उभये इति नित्यं भाषायाम् / नाल्पादिविकल्पः / स्त्रियामुभ्यी। ___ क्लीबे अन्यस्य स्यमोः अन्यत् / 2 / हे अन्यत् / एवमन्यादयः पञ्च / तेषु डतर-डतमौ प्र्त्य्यौ|त्द्न्ताः शब्दा ग्राह्याः। यत्-तद्-एकेभ्यो द्वयोरेकस्य निर्धारणे डतरः / जातौ वा बहूनां द्द्त्म्ः। तौ च / किमः / य्त्र्ः। यतमः / ततरः / ततमः / एक्त्र्ः। एकतमः / कतरः / क्त्म्ः। इत्यादयो म्न्त्व्याः। गणकृत्यस्यानित्यत्वात् एकतरस्य नुरागमो न स्यात् / एकतरं कुलमस्ति / वृत् करणं गणसमाप्त्यर्थम् / tvshbdo'nyaarthH| nemshbdo'rddhvaacii| अल्पादित्वात्। नेमे नेमाः। समः स्र्व्स्मान्योः। सिमः सर्वार्थोऽश्वार्थश्च / सर्वार्थादन्यत्र सिमे देशे यजति / सिमाय अश्वाय / अल्पादित्वात् / पूर्वे, पूर्वाः। विभाष्येते पूर्वादेः|' इति पूर्वस्मात् , पूर्वात्। पूर्वस्मिन् पूर्वे। इत्थं नव पूर्वाद्य्ः। एषु सप्तानां व्यवस्थायामसञ्ज्ञायां सर्वनामत्वम् / पूर्वोदयः शब्दाव्यवस्थायांगम्यमानायां असञ्ज्ञारूपाः सर्वनामसञ्ज्ञारूपा भवन्ति / इति / खाभिधेयापेक्षो विधिनियमो व्यवस्था / अन्यत्र दक्षिणाय गाथकाय देहि, प्रवीणायेत्यर्थः / दक्षिणायै द्विजाः स्पृहयन्ति / अनभिधानसञ्ज्ञा / सञ्ज्ञायां उत्तरा एव कुरवः / उत्तराय कुरुदेशाय / स्वशब्द आत्मन्यात्मीये धने ज्ञातौ च / अज्ञातिधनाख्यायामिति व्च्नात्। खाय ज्ञातये / स्वाय धनाय / अन्तरं भियोगोप्स्ण्व्यान्योः। अन्तरस्मै गृहाय / नगरबाह्याय चान्न्द्दालादिगृहायेत्य्र्थ्ः। अन्तरस्मै साटकाय / अन्यत्र ग्रामयोरन्तरात्तापस आयातः, म्ध्यादित्य्र्थ्ः। द्विशब्दः संख्याधिकारे त्यदादयश्च व्यञ्जनाधिकारे द्र्स्स्त्त्व्याः। 'तीयाद्वा व्क्त्व्य्म्|' इति / द्वितीयस्मै, द्वितीयाय / द्वितीयस्मात्, द्वितीयात् / द्वितीयस्मिन् , द्वितीये। ख्यामादन्तेषु ज्ञ्येय्ः। एवं तृतीयोऽपि / पश्चालस्यापत्यं पाञ्चालः, paashcaalau। 'रूढानां bahutve striyaamptyprtyysy|' iti luki वृद्ध्यभावे बहुत्वे pshcaalaaH। पञ्चालान् / इत्यादि / स्त्रियां पञ्चाल्यः / क्लीबे पश्चालानि कुलानि / अनपत्येऽणि पञ्चालानामिमे भृत्याः पान्य्चालाः। पाञ्चालान् / इत्यादि // 7 // - एवं वैदेहः, वैदेही, विदेहाः। एवं आङ्ग-वाङ्ग-मागध कालिन्ग्ग्सौर्म्साद्य्ः। Page #16 -------------------------------------------------------------------------- ________________ बाल शिक्षा - तृतीयः स्यादिप्र्क्र्म्ः। 'गर्ग-यस्क-विदादीनां च / ' गार्ग्य वात्स्य्। ण्यस्य लुक् / यास्क लाय वैद और्व / अणो लुक् / गार्ग्यः गाग्र्यो, ग्र्गाः। एवं व्त्साः। य्स्काः। लह्याः / विदाः / उर्वाः। . भृग्वत्र्यङ्गिरसू-कुत्स- वसिष्ठ-गोतमेभ्यश्च / ' अनेरेयः / इतरेभ्योऽण् / भार्गवः भार्गवौ भृगवः / आत्रेयः आत्रेयौ अत्र्य्ः। एवं आन्ग्गिर्स्-कौत्स्-वासिस्स्त्थ्-गौत्माः। 'श्येतैतहरितलोहितेभ्यस्तो न्ः|' I 4 / श्येनी कुमुदपत्राभा शुकामा हरिणी मता / लोहिनी जपापुष्पाभा एनी कर्बुरिता भवेत् // 7 // अथ आदन्ताः puMliGgAH'hAhA हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् / ' अमरकोशे / हाहाः हाही हाहाः। हाहां हाहो / अस्य अधात्वाकारेऽपि 'A dhaatorghuvre|' ityntlopH| yaduktam प्रायोवृत्ति समाश्रित्य धातोरिति खलुच्यते / रूयाकारमेकं सन्त्यज्य सर्वस्यान्यस्य संग्रहः // हाह्ः। हाहा हाहाभ्याम् / इत्यादि / हे हाहाः / अन्योऽप्येवम् // 7 // स्त्रीलिङ्गाः-श्रद्धा श्रद्धे श्रद्धाः / श्रद्धां श्रद्धे shrddhaaH। shrddhyaa| श्रद्धायै / shrddhaayaaH। श्रद्धानाम् / श्रद्धायाम् / श्रद्धासु / हे shrddh। एवं shaalaa-मालाद्य्ः। vi0 'हखोम्बार्थानाम् / ' हे अम्ब, हे अक्क, हे अत्त, हे अल्ल / बहुस्वरत्वात् डलकवतां न स्यात् / हे अम्बाडे, हे अम्बाले, हे अम्बिके / सर्वा / यि सर्वस्यै / ङसि-ङसोः स्र्व्स्याः। 2 / आमि सर्वासाम् / औ सर्वस्याम् / अकि सर्विका इत्यादि / एवमाप्रत्यये सर्वादिगणः / 'तीयाद्वा|' इति डवथु / द्वितीयस्यै, द्वितीयायै / द्वितीयस्याः, द्वितीयायाः।2। द्वितीयस्याम् , द्वितीयायाम् / एवं tRtiiyaashbdH। - निशा 'शसादौ खरे वा nish|' निशाः, निशः / निशया, nishaa। इत्यादि / . 'जरा जरस् खरे वा|' जरा जरसौ ज्रे। जरसः जराः / इत्यादि। जरामतिक्रान्त इत्यन्यपदार्थे ऽगोरप्रधानस्यान्तस्य स्त्रियामादादीनां c|' इति. ह्रखः / पुंसि अतिजरः / ह्रखत्वे कृतेऽप्येकदेशविकृतमन्यवद्भावात् खरे वा जरस् / अतिजरसौ, अतिज्रौ। अतिजरसः, अतिज्राः। 2 Page #17 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्रक्रमः / अतिजरसं अतिजरम् / अतिजरसः, अतिजरान् / अतिजरसा, अतिज्रेन्न्। 'टेने ति सिद्धे इनोचारणमग्रत एव इन यथा स्यात् / तेन अतिजरसिन इत्यपि / अतिजराभ्याम् / अतिजरसैः, अतिज्रैः। अतिजरसे, अतिजराय / अतिजरसः, अतिजरात् / 'न्ग्सिरात्|' इति दीर्घोच्चारणात् / अतिजरसात्, अतिज्र्स्ः। अतिजरस्य / इत्यादि / स्त्रियां मुख्य-जरावत् / क्लीबे अतिजरं अतिजरसी अतिज्रे। अतिजरांसि, अतिजराणि / 2 / शेषं पुंवत् / वासाः दशाः मघाः कृत्तिकाः समाः वर्षाः वरणाः बह्वर्थाः / सोमं पिबति इति सोमपाः पुण्स्त्रियोहाहाव्त्। kharohakho npuNske|' सोमपं सोमपे सोमपानि / सोमपेन / इत्यादि / एवं कीलाल्पा-shngkhdhmaa-धूम्पाद्य्ः। उदधिका विस्स्न्नुः। विषखा shmbhuH। गोषा रविः / अब्जजा ब्रह्मा / अग्रेगा इन्द्र्ः। इति विडन्ताः सञ्ज्ञाशब्दाः पुंलिङ्गाः हाहाव्त्। इदन्ता पुंलिङ्गाः- अग्निः अग्नी अग्न्य्ः। अग्निम् / अग्नीन् / अग्निना। अग्नये / अग्नेः।2। अग्योः / अग्नीनाम् / अग्नौ / अग्निषु / हे अग्ने। एवं स्न्धि-निध्याद्य्ः। vi0 स्खि। सखा सखायौ स्खाय्ः। सखायम् / सखीन् / स्ख्या। सख्ये / स्ख्युः।2। सख्यौ / हे सखे / स्त्रियां सखी / 'पतिरसमासे / ' टादौ सखिवत् / प्त्या। पत्ये / इत्यादि / समासे स्वग्निवत् / यथा- न्र्प्तिना। नरपतये / पन्थि / पन्थाः पन्थानौ प्न्थान्ः। पन्थानम् / पथः / पथा पथिभ्यां पथिभिः / प्थे। पथः / 2 / प्थोः। पथाम् / पथि / पथिषु / हे प्न्थाः। ___ एवं मन्थि-ऋभुक्षि // 7 // स्त्रीलिङ्गाः-बुद्धिरग्निवत् / शसादौ तु बुद्धीः / बुद्ध्या / बुद्ध्यै, बुद्धये / बुद्ध्याः , बुद्धेः / 2 / बुद्भ्याम् , बुद्धौ / / .. एवं मति-सिद्धि-धूलि - भूमि-मुख्याः / धूल्यादीनां 'इतश्च क्तिव्र्जिताद्वा|' इति धूली इत्याद्यपि स्यात् // 7 // क्लीवाः- वारि वारिणी वारीणि / वारिणा / वारिणे / वारिणः / 2 / वारिन्नोः। वारीन्नाम्। वारिणि / वारिस्सु। संबोधने ऽनपुंसकात् स्यमोर्लोपोन च तदुक्तम् / ' इति प्रतिषेधेऽपि 'नाभ्यन्तत्रिचतुरां वा|' इति पक्षे एत्वमपि / तेन हे वारे, है वारि। Page #18 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्रक्रमः / एवं स्वार्थ भूरि-मुख्याः / vi0- 'अस्थि-दधि-सक्थ्यक्ष्णामन्नन्तष्टादौ / ' इति खरे अस्था। अस्थे / अस्थ्ः।2। अस्योः / अस्माम् / ' ईर्यो / ' अस्नि, अस्थनि / ___ एवं दधि-सक्थि-अक्षि / सक्थि ऊपर्यायः / त्रिलिङ्गाः-शोभना बुद्धिर्यस्येति सुबुद्धिः। पुंस्यग्निवत् / स्त्रियामप्येवम् / ख्याख्यावियुवौ वामि|' इति आख्याग्रहणस्य नित्यं स्त्रीलिन्ग्ग्विस्स्य्त्वात्। 'हखश्च न्ग्व्ति|' इति वा नदीवद्भावो नास्ति परं शसि सस्य नत्वम् / सुबुद्धीः। 'टा ना' इत्यपि n। सुबुद्ध्या। क्लीबे वारिवत् / 'भाषितपुंस्कं पुंवद् वा|' इति टादौ स्वरे पुण्व्द्वा। न्वागमे 'टा ना' पक्षे च / सुबुद्धिना / सुबुद्धिने, सुबुद्धये / इत्यादि / saM0 त्रिलिङ्गिनामन्यपदार्थत्वेन गौणत्वात् / 'नाम्यन्तत्रिचतुरां वा|' इति न पाक्षिकमेत्वम् / तेन हे सुबुद्धि / ___एवं सुसिद्धि-दीर्घाङ्गुलि-अतिनदि -मुख्याः / vi0 शुचि-शब्दः स्वत एव त्रिलिङ्गोऽस्ति / तदस्य स्त्रियां खत एव स्त्रीत्वप्रवृत्तत्वात् / 'हखश्च न्ग्व्ति|' इति वा नदीवद्भावोऽस्त्येव / तेन बुद्धिवत् / शुच्यै, शुचये / इत्यादि / क्लीवे saM0 हे शुचि, हे shuce। एवं सुरभि- भूरि-मुख्याः / सखिरन्यपदार्थे यथा-शोभनः सखा यस्येति सुसखि / पुंसि मुख्य-सखिवत् / स्त्रियां सुसखी / क्लीबे टादौ खरे पुंवद्वा / सुसखिना, सुसख्या / इत्यादि // 7 // पन्ध्यादयोऽन्यपदार्थे यथा-सुपन्थि / पुंस्त्रियोर्मुख्य - पन्थिवत् / क्लीबे सुपथि सुपथिनी सुपथीनि / 2 / टादौ खरे पुंवद्वा / सुपथिना, सुपथा / इत्यादि। अस्थ्यादीनामन्यपदार्थे पुंस्त्रियोरप्यन्तोऽन् / प्रियास्था पुंसा / प्रियास्त्री स्त्री / क्लीवे मुख्य - अस्थिवत् // 7 // - ईदन्ताः पुंलिङ्गाः-वाताभिमुखगामी मृगो वात्प्र्मी। वातप्रमी वातप्रम्यौ वातप्रम्यः / सारखतव्याकरणे - smaanaadmshsorllopH| सो नः puNsH। वातप्रमीम् / वातप्रमीन् / वातप्रम्या / इत्यादि। आमि वात्प्र्म्याम्। डौ समानलक्षणो दीर्घ्ः। वातप्रमी / वातप्रमीषु / हे वात्प्र्मीः। एवं देवयजी-मुख्याः / स्त्रीलिङ्गाः-नदी नद्यौ नद्यः / नदीम् / न्दीः। न्द्या। न्द्यै। न्द्याः।2। न्द्योः। नदीनाम् / नद्याम् / नदीषु / हे न्दि। एवं मही-नारी-मुख्याः / Page #19 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः / vi0 [कारोऽन्तो यस्मालिङ्गादिति लक्ष्मी - शब्दस्यासम्बुद्धौ सेर्लोपो नास्ति । 'लक्षेमन्तश्च / ' इति ईप्रत्ययः / लक्ष्मीः / एवं अवी- तरी - शची-तत्री - मुख्याः / धात्वीदन्ताः - 'ईदूतोरियुवौ खरे / ' श्रीः श्रियौ श्रियः / श्रियम् / श्रियः / श्रिया / श्रियै, श्रिये / श्रियाः, श्रियः / 2 / श्रियोः / श्रीणाम्, श्रियाम् / श्रियि, श्रियाम् / श्रीषु / हे श्री / 12 एवं धी ही भी - मुख्याः - vi0 सिलोपे / स्त्री स्त्रियौ स्त्रियः / स्त्रियम्, स्त्रीम् / स्त्रियः, स्त्रीः / स्त्रिया / 'स्त्री नदीवत् / ' इति निर्देशात् विकल्पमपि बाधते / स्त्रियै / स्त्रियाः / 2 / स्त्रियोः / स्त्रीणाम् / स्त्रियाम् / स्त्रीषु / केचित् विकल्पमपि मन्यन्ते / स्त्रियै, स्त्रिये / इत्यादि / हे स्त्रि । त्रिलिङ्गाः - यवक्रीः यवक्रियौ यवक्रियः / यवक्रियम् / इत्यादि / स्त्रियामप्येवम् / नित्यस्त्रीत्वाभावाद्वा नदीवद्भावो नास्ति / क्लीबे हखत्वे वर् वारिवत् / दादी खरे पुंवहा / यवक्रिणा, यवक्रिया / इत्यादि / पृथुश्री - देवमी - त्यक्तही मी - ली - पीनी परमनी प्राप्तवी - गतभी- सुधी- मुख्याः / p एवं 'नियो डिराम् / ' इति नियाम्, परमनियाम् / परमनी मुख्यानां 'अनेकाक्षरयोस्त्वसंयोगावी / ' इति यत्वे प्राप्ते, 'अव्ययकारकाभ्यामेवायं विधिः / ' इति भणनात् यत्वं न / सुष्ठु ध्यायतीति, अथ शोभना धीरस्य वेति विग्रहे वा सुधीः / अत्र 'सुधीः / ' इतीय् / प्रधी- मुख्या अव्ययात्, सेनानी - मुख्याः कारकात्, इत्यादीनां खरे ऽअनेकाक्षरयोस्त्वसंयोगाद्यवौ / ' पुंस्त्रियोः प्रधीः मध्यौ प्रध्यः / प्रध्यम् / इत्यादि / क्लीवे प्रधि प्रधिनी प्रधीनि / दादौ खरे पुंवद्वा प्रधिना, प्रध्या / इत्यादि / एवं प्रभी - ग्रामणी - सेनानी - मुख्याः / नियो ङिराम् / ग्रामण्याम् / सेनान्याम् // 6 // उदन्ताः पुंलिङ्गाः - बहुः बहू बटवः / बहुम् / बहून् / बहुना बटवे / बटोः / 2 / बट्रोः / बहूनाम् / बटौ / बहुषु / हे बटो / एवं इन्दु - बिन्दु - मुख्याः / विशेषः - असु बहुवचनान्तः / स्त्रीलिङ्गः- धेनु बहुवत् / शसादौ vi0 धेनूः / धेन्वा / धेन्वै, धेनवे / धेन्वाः / धेनोः / धेन्वोः / धेनूनाम्, धेन्वाम् / धेनौ / धेनुषु / हे घेनो / एवं रज्जु - कडु - प्रियङ्गु - मुख्याः / I Page #20 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्र्क्र्म्ः। कथं हे सुतनु / हे भीरु / उपमानसहितसंसंहितसहशफवामलक्ष्मणपूर्वादूरोरूडिति / उतः स्त्रियामूड्प्रत्ययादिदमपि प्रयोगद्वयं मतम् / क्लीबाः-वस्तु वस्तूनी वस्तुनि / 2 / व्स्तुना। वस्तुने / व्स्तुन्ः।2। वस्तुनोः / वस्तूनाम् / वस्तुनि / वस्तुषु / हे वस्तु, हे व्स्तो। एवं अम्बु-व्खाद्य्ः। त्रिलिङ्गाः- शोभनं वसु यस्येति सुवसु / पुंसि बटुवत् / स्त्रियामप्येवम् / नित्यस्त्रीत्वाभावाद वा नदीवद्धावो नास्ति। शसि तु सस्य नत्वं न / सुव्सूः। TA नेत्यपि न / सुवस्वा / क्लीवे वस्तुवत् / टादौ खरे पुण्व्द्वा। न्वागमे टाना पक्षे च / नुव्सुना। सुवसुने, सुवसवे / इत्यादि। हे सुव्सु। एवं सुधेनु-सुजानु-मुख्याः // 2 // vi0 पटु-शब्दः खत एव त्रिलिङ्गोऽस्ति / तदस्य स्त्रियां खत एव स्त्रीत्वप्रवृत्तत्वात् वा नदीवद्भावोऽस्त्येव / तेन धेनुवत् पदै, प्त्त्वे। इत्यादि। 'उतो गुन्न्व्च्नाद्ख्रुस्ण्योगोप्धाद्वा|' इति I प्रत्यये पट्टी इत्यपि स्यात् / खरियम् / पाण्डुरियम् / नित्यमिति / क्लीबे saM0 हे पटु / हे प्त्तो। एवं उरु-गुरु-पृथु - लध्वादयः // 7 // क्रोष्टु तृज्वत् / क्रोष्टु घुटि स्त्रियाम् / असंबुद्धौ / अक्लीवे / क्रोष्ट / क्रोष्टा कोष्टारौ क्रोष्टारः / कोष्टारम् / शसादावचि वा। क्रोष्ट्रन् , क्रोष्टुन् / कोष्टा, क्रोस्स्त्तुना। क्रोष्टुभ्याम् / क्रोस्स्त्तुभिः। क्रोष्टे, क्रोस्स्त्त्वे। कोष्टः, क्रोस्स्त्तोः।2। क्रोष्ट्रोः, क्रोस्स्त्त्वोः। न्वागमे स्वरव्यवहितत्वात् तृचादेशो नास्ति / कोष्टूनाम् / क्रोष्टरि, क्रोष्टौ / कोष्टषु / हे कोस्स्त्तो। स्त्रियां क्रोस्स्त्ती। क्लीबे बहुक्रोष्टवत् / टादौ खरे पुंवद्वा / बहुक्रोष्टुना / बहुक्रोष्टुने, बहुक्रोष्टवे / इत्यादि // छ / ऊदन्ताः लिङ्गाः-हहः ही हूरहहस् / हहुन् / टादी स्न्धिः। हूहा। हूढे / इत्यादि। आमि हाम् / हेहूहूः। एवं नग्नहू-मुख्याः / स्त्रीलिङ्गाः-वधूः वध्वौ वध्वः / वधूम् / वधूः / वध्वा / वध्वै / व्ध्वाः। 21 वध्वोः / वधूनाम् / बध्वाम् / वधूषु / हे वधु / एवं चमू-कण्डू-मुख्याः / धातूदन्ताः - 'भ्रूर्धातुवत् / ' 'ईदूतोरियुवा ख्रे|' भूः ध्रुवी भ्रवः / भ्रुवम् / भ्रवः / भुवा / भुवै, ध्रुवे / भुवः / 2 / भुवोः। भ्रूणाम् , भ्रूवाम् / भ्रुवाम् , भ्रुवि / भ्रषु / हे shrH। कथं हे सुभ्र / उणादिसूत्रेण भ्ररिति निपातः / शोभनं भ्रु य्स्याः। अत्रापि स्त्रीपर्यायवाद भीरु-शब्दवत् / भ्रुवाम् / जातित्वादूडि ह्रस्वत्वात् सिद्धम् / मद्यर्थो भू-शब्दो भ्रवत् / Page #21 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्रक्रमः / विलिङ्गाः-कटपूः कटघुवौ क्त्त्पुव्ः। कटमुवम् / इत्यादि / स्त्रियामप्येवम् / नित्यमप्येवम् / नित्यस्त्रीत्वाभावाद्वा नदीवद्भावो नास्ति / क्लीवे ह्रखत्वे बभ्रुवत् / टादौ खरे पुंवद्वा / कटगुणा, कटमुवा / कटपुणे, कटमुवे / इत्यादि। एवं न्त्धू-सुभ्रू-अक्स्स्यू-लू-पू-धू-प्र्म्लू-म्हापू-ग्त्धू-ख्य्ण्भूआत्म्भू-म्नोभू-प्र्तिभू-मुख्याः। परमलू-मुख्यानां अनेकाक्षरयोः / इत्यादिना वत्वे प्राप्ते ऽअव्ययकारकाभ्यामेवायं विधिः|' इति भणनात् ; स्वयम्भू-मुख्यानां अव्ययकारकपरत्वादपि वत्वे प्राप्ते ऽभूर्व्र्स्साभूर्पुन्र्भूः|' इति निर्देशात् वत्वं n। खयम्भूरात्मभूश्च ब्रह्मा / मनोभूः कामः / एते सज्ञारूपाः पुण्लिन्ग्गाः। विवक्षितलिङ्गं यथा-स्वयम्भूर्देवी / मनोभु क्र्म्। प्रलू अव्ययात्, यवलू कारकात्, इत्यादीनां खरे ऽअनेकाक्स्स्र्योस्त्व्स्ण्योगाद्य्वौ|' पुण्स्त्रियोः|प्र्लूः प्रल्वौ प्र्ल्व्ः|प्र्ल्व्म् / इत्यादि / क्लीवे हखत्वे प्रलु व्स्तुव्त्। टादौ खरे पुण्व्द्वा। प्रलुना, प्र्ल्वा। इत्यादि / हे प्र्लु। एवं यवलू-क्षेत्रलू-सर्वलू - खलपू-मुख्याः / 'खलपूः स्याद् बहुकर' इति सञ्ज्ञायां पुंस्त्वमेव / अन्यथा त्रिलिङ्गत्वम् / प्लवङ्गमः प्लवङ्गः स्याद् वर्षाभूस्तद्वधूः / '- इति मण्डूक्यां वर्तमानः स्त्रीलिन्ग्ग्ः। वर्षाभूः वर्षाभ्वौ वर्षाभ्वः / वर्षाभ्वा / उपस्थानित्वाभावात् वा नदीवद्भावो नास्ति / नित्यस्त्रीत्वान्नित्यं नदीकार्यम् / वर्षावै / इत्यादि धूवत् / हे वर्षाभु / द्वितीयभर्तृग्रहणाय पुनर्भवतीति पुनर्भूः स्त्रीलिङ्गो वर्षाभूवत् / अर्थान्तरे त्वनदीत्वादेतौ प्रलूवत् // 2 // __ऋदन्ताः पुंलिङ्गाः-पितृ / पिता पितरौ पित्र्ः। पितरम् / पितृन् / पित्रा / पित्रे / पितुः / पित्रोः / पितणाम् / पितरि / पितृषु / हे पित्ः। एवं भ्रातृ-जामातृ-मुख्याः / vi0 नृ। 'न वा' इत्यामि नृणाम् , नृणाम् / स्त्रीलिङ्गः मातृ पितृवत् / शसि तु मातृः। नित्यस्त्रीत्वादीप्र ययो नास्ति / एवं ननान्ह -दुहित-मुख्याः / vi0-खसा नप्ता च नेष्टा च त्वष्टा क्षत्ता तथैव च / होता पोता प्रशास्ता च अष्टौ स्वस्रादयः स्मृताः॥ वह स्त्रीलिन्ग्ग्ः। शेषाः सप्त पुंलिङ्गाः / एषां खस्रादीनां घुत्त्यार्। खसा खसारौ खसारः / खसारम् / इत्यादि। एवं पितृस्स्व्स्। Page #22 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्र्क्र्म्ः। त्रिलिङ्गाः-कर्तृ / कर्ता / 'dhaatostRshbdsyaar|' कर्तारौ कार्ः। कतारम् / कर्तारौ / शेषं पितृवत् / स्त्रियां कीं / क्लीवे वारिवत् / कर्त कर्तृणी कर्तृणि / 2 / टादौ खरे पुंवद्वा / कर्तृणा, का। इत्यादि। हे क्र्तु। एवं तृजन्तास्तुनन्ताश्च / शोभना माता यस्य यस्या वा कुलस्येति सुमातृ-शब्दः पुंसि पितृवत् / स्त्रियां मातृवत् / अथ स्फुटलिङ्ग उत्त्यर्थमीप्रत्ययोऽपि / सुमात्री कन्या / क्लीवे कर्तृ. वत् / हे सुमातृ / एवं सुपितृ-मुख्याः / स्वस्रादीनामन्यपदार्थे पुंस्त्रियोरप्यार / शसि तु पुंसि पितृवत् / स्त्रियां मातृवत् / ईप्रत्यये बहुखत्री बाला / क्लीबे कर्तृवत् / हे भुख्स्मृ॥7॥ ऋदन्ताः पुंलिङ्गाः-पितुः R:-पितृः / खरे स्न्धिः। पित्री पित्र्ः। 'smaanaadmshsorllopH| सो नः puNsH|' पितृम् / पितृन् / पित्रा / इत्यादि। दीर्घत्वादामि नुर्नास्ति / पित्राम् / हे पितृः। यदा पितुः ऋरेव माता तदा स्त्रियामप्येवम् / शसि तु पितृः। शोभना पितृर्यत्र कुले इति क्लीवे ह्रखत्वे सुपित वारिवत् / टादौ खरे पुंवद्वा / सुपितृणा, सुपित्रा / इत्यादि // 7 // प्रियक्ल लदन्ताः-प्रियक्ल: प्रियक्लो प्रियक्लः / प्रियक्लम् / प्रियक्लुन् / टादौ खरे स्न्धिः। प्रिय्क्ला। इत्यादि। आमि प्रियक्लूनाम् / हे प्रियक्ल / स्त्रियामप्येवम् / शसि प्रियक्लः / क्लीबे वस्तुवत् / टादौ खरे पुंवद्वा / प्रियक्लना, प्रियक्ला / इत्यादि। एवं प्रियगस्ल-मुख्याः // 7 // प्रियक्लू-मुख्या लुदन्ता अप्येवम् / आमि तु प्रियक्लाम् / हे प्रियक्लुः // // सन्ध्यक्षरान्ताः पुण्स्त्रियोस्तुल्याः। एदन्ताः- सह इना कामेन वर्तत इति सेः कामी स्मरप्रिया वा / सेः सयौ स्य्ः। इत्यादि / क्लीबे सन्ध्यक्षराणामुदितौ hvaadeshe। सि सिनी सीनि / 2 / टादौ खरे पुंवद्वा / सिना, सया / इत्यादि। एवं परमे-मुख्याः / परमश्वासौ इश्व परमेः / अथ परम उत्कृष्टः i. कामो यस्य / ऐदन्ताः-सह एकारेण वर्तत इति सइ। सैः सायो सायः / इत्यादि / क्लीवे / सि सिनी सीनि / 2 / टादौ खरे / सिना, साया। इत्यादि / vi0 स्त्रीलिङ्गो रै-shbdH। व्यञ्जने ऽरैः|' इत्यात्वम् / राः|राभ्याम् / रासु / अन्यपदार्थे बहुरै- मुख्या अप्येवम् / क्लीबे हस्खत्वे बहुरि वारिवत् / टादी खरे पुंवद्वा / बहुरिणा, बहुराया / ह्रखत्वे कृतेऽप्येकदेशस्याविकृतत्वादू 'रैः|' इत्यात्वम् / बहुराभ्याम् / बहुरासु // 7 // Page #23 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्रक्रमः / - ओदन्ताः-पुंस्त्रीलिङ्गो गो-shbdH। गौः गावौ गाव्ः। गाम्। गाः। गवा / ग्वे। गोगवोः / गवाम् / गावि / गोषु / अन्यपदार्थे यथा-चित्रा गावो यस्येति 'गोर्प्र्धान्स्य्|' इत्यादिना चित्रगुरिति वचनात् सुव्सुव्त्। ___वर्गवाची स्त्रीलिङ्गो द्यो-शब्दः / गोरौ धुटि / ' इत्यत्र गो इत्योकारोपलक्षणम् / तेन गो-शब्दवत् // 7 // औदन्ताः-पुंलिङ्गश्चन्द्रवाची ग्लो-शब्दः / ग्लोः ग्लावी ग्लाव्ः। इत्यादि / स्त्रीलिङ्गो नौ - शब्दः / एतावन्यपदार्थेऽप्येवम् / शोभना नौर्यस्या यस्य वा। सुनौः / इत्यादि / क्लीवे हखत्वे सुनु वसुवत् / टादी खरे पुंवद्वा / सुनुना सुनवा / इत्यादि / एवमन्येऽपि // 7 // // इति स्यादिप्रक्रमे प्रथमः स्वरान्ताधिकारः // व्यञ्जनान्तानां पुस्त्रियोः क्लीवे टादौ तुल्यं रूपम् / कान्ताः यथाचक तृप्तौ। सुष्टु cakate sucaka / sucak sucam, sucakau / sucagbhyAm / suckssu| klIve sucak sucaga, सुचकी सुचति / 2 / / मनाक अव्य्य्ः। सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु / वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् // 'अव्य्याच्च्। इति सर्वत्र विभक्तिलोपे प्रथमतृतीयौ मनाक मनाए / एवं अन्वक्-पृथक- विस्स्व्गाद्य्ः॥7॥ चित्रलिख - मुख्याः वान्ताः / सुकग-मुख्या गान्ताः। देवश्लाघमुख्या घान्ताश्व सुचवत् / vi0 सुवल्ग् / सुवल्ग / सुव्ल्गौ। सुवल्ग्भ्याम् / क्लीबे सुवल्ग सुवल्गी सुव्ल्गि।2॥7॥ : डान्ताः-यथा दृष्टो डकारो थेन सः दृस्स्त्त्द्द्। दृष्टडौ / दृस्स्त्त्त्त्सु। क्लीबे दृष्टड् दृष्टडी / अधुडन्तत्वात् नुर्नास्ति / दृष्टडि / 2 / चान्ताः- अम्बुमुच् मेघ्ः। 'च्व्र्घ्गादीनाण्च्|' इति गत्वम् / अम्बुमुकू अम्बुमुग / अम्बुमुचौ / अम्वुमुग्भ्याम् / अम्बुमुक्षु / एवं जलमुचादयः पुण्लिन्ग्गाः। वाच्-स्वच्-ऋच्-रुच्-स्फिच्-शुच्- मुख्याः स्त्रीलिङ्गाः / स्फिच घुन्न्त्तिकावाची। एवं त्रिलिङ्गः-सत्यवाक / क्लीवे सत्यवाक्, सत्यवार सत्यवाची सत्यवाश्चि / 2 // Page #24 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्र्क्र्म्ः। एवं सुवाच्-लिग्धत्वच-मुख्याः / vi0 मूलवृश्च- आदिलोपे इजादित्वात् 'hshsscchaante|' इत्यादिना चस्य गत्वबाधकं डत्वम् / मूलवृट् मूलवृश्चौ / मूलवृड्भ्याम् / मूलवृट्सु / क्लीबे मूलवृट् मूलवृश्ची मूलवृश्चि / 2 / सुकुन्- अत्र 'akrushcet|' इति ज्ञापकात् क्तावनुषङ्गलोपो नास्ति / 'चवर्गहगादीनां च / ' इति सिद्धे वर्गग्रहणबलान्नित्यमपि संयोगान्तलोपं बाधित्वा a-युज् - क्रुञ्चां प्रागेव गत्वम् / अनुखारो ऽवर्गे व्र्गान्त्ः|' अन्तलोपे सुक्रुङ् सुक्रुश्चौ sukrushcH। सुक्रुश्चम् सुक्रुश्चौ / अक्रुश्चेदिति वर्जनादनुषङ्गलोपो नास्ति / sukrushcH। sukrushcaa| सुक्रुझ्याम्। सुक्रुङ्सु / क्लीवे सुक्रुङ् सुक्रुश्ची सुक्रुश्चि / 2 / / . अञ्च ग्तिपूज्ञ्योः। प्रत्यश्चतीति कि / 'अञ्चेरलोपः पूर्वस्य च दीर्घ्ः|' इति ज्ञापकात् क्तावनुषङ्गलोपो नास्ति / प्रत्यन्-प्रत्यङ् प्रत्यञ्चौ प्रत्यश्चः / प्रत्यश्चम् / अघुट्खरे ऽअश्वेरलोपः पूर्वस्य च दीर्घ्ः|' इत्यलोपे 'निमित्ताभावे' इत्यादिना यत्वस्य इत्वे दीर्घत्वे च, अघुट्स्वरव्यञ्जनयोरनुषङ्गलोपे च प्रतीचः / प्र्तीचा। प्रत्यग्भ्याम् / प्र्त्य्क्स्सु। स्त्रियां प्रतीची / क्लीवे प्रत्यक्,-g प्रतीची प्रत्यश्चि / 2 / पूजायां तु शसादौ aJceranacIna'nuSaGgAlopo'lopazca / prtynycH| प्रत्यश्वा / प्रत्यङ्भ्याम् / प्रत्यङ्सु / स्त्रियां प्रत्यञ्ची / क्लीबे प्रत्यङ् प्रत्यश्ची प्रत्यश्चि / 2 / एवं प्राञ्- अपाञ्च-दध्यञ्च् - मध्वञ्च - सध्य-सम्यञ्-विष्वव्यञ्च - देवव्यञ्च-सर्वत्र्यञ्च-तत्र्यन्-यत्र्य-अदसस्तु चतुर्की - अदमुयञ्च-अमुयञ्च - अमुमुयञ्च - अत्र्यञ्च-तिर्यञ्च-गवाञ्च-गोञ्- गोअञ्च् - दृषदञ्च-योषिद-मुख्याः / एषामघुट् स्व्रे। vi0 अदमुयन् / अत्रालोपे यत्वस्य इत्वस्य (इत्वे?) दीर्घत्वे च, पूर्वस्य चत्वं केचिदिच्छन्ति / अद्मुईच्ः। अद्मुईचा। अदश्चीचा / इत्यादि। एवं अमुमुयन् / तिर्यन्-तिर्यङ् / तिरीश्चिः / tirshcH। tirshcaa| पूजायां तु tiryshcH। तिर्यश्चा / उदङ् उदीचिः। उदीचः / उदीचा / पूजायां उदश्चः / udshcaa। गवाञ्च् गो गोअञ्च / एषामलोपे तुल्यं रूपम् / गोचः / गोचे। इत्यादि / पूजायां gvaanycH। gavAcA / gonycH| गोञ्चा / गोअञ्चः / goashcaa। दृषदञ्च् दृषदश्चः / दृषदञ्चा / एवं योषिदश्च / Page #25 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्र्क्र्म्ः। अच् स्वरपर्यायः / चस्य गत्वं न / दृगादेः कृदन्तस्य साहचर्याच्चवर्गोऽपि कृदन्त एव ग्राह्य्ः। अच्, अझ् अची। अभ्याम् / अत्त्न्। एवं लिखितच् / छान्ताः-प्थिप्राच्छ्। 'hshsscchaante'jaadiinaaNddH|' पथिप्राट्,-0D पथिप्राच्छौ / पथिप्राड्भ्याम् / पथिप्राट्सु / क्लीबे पथिप्राट्,-0DU पथिप्राच्छी पथिप्राञ्च्छि / 2 / जान्ताः-वणिज / वणिक , वणिग् वणिजौ व्न्निज्ः। वणिग्भ्याम् / व्न्निक्स्सु। ___ एवं क्ष्माभुज् - भूभुज-मुख्याः पुंलिङ्गाः / ऋज-सज्-मुख्याः स्त्रीलिङ्गाः / क्लीवे असृज् / असृक् , अमृग असृजी असृञ्जि / 2 / त्रिलिङ्गाः-सुखभाज् वणिज्वत् / क्लीबे अमृग्वत् / एवं अर्द्धभाज्-नीरुज् - तृष्णुज्-धृष्णुज् -ख्म्जाद्य्ः। vi0 साधुम्स्ज्। 'स्ण्योगादेवुत्त्ः|' इत्यादिलोपे साधुमक, साधुमग / खरे ऽधुटां तृतीय्ः|' इति सस्य दत्वे, 'तवर्गस्य Tavarga'ityAdinA दस्य जत्वे साधुमज्जौ / साधुमग्भ्याम् / साधुमक्षु / क्लीबे साधुमक्,-g साधुमजी साधुमञ्जि / 2 / / बहू-'त्रिषु व्यञ्जनेषु / ' इत्यादिना एकव्यञ्जनलोपे ऽरात्सस्यैव / ' इति संयोगान्तलोपो न स्यात् / गत्वम् / रेफाक्रान्तस्य द्वित्वम् / बहू, -र्ग बहूजौं / बहूराम् / बहू / क्लीवे बहूक, बहूर्ग भूर्जी। 'रेफात्परो जात्पूर्वो नुर्वा व्क्त्व्य्ः|' बहूर्जि, बहूजि / ___ युज्-'युजेरसमासे नु घुत्ति|' युङ् युञ्जौ युन्य्ज्ः|युन्य्ज्म् / युन्य्ज्ः|युजा। युग्भ्याम् / युक्षु / क्लीवे युक, युग युजी युञ्जि / 2 / समासे तु अश्वयुक् सुखभाज वत् / यदा आश्विनमासार्थस्तदा पुंस्येव / यज्-सृज-मृज् -राज - भ्राज-भ्रस्ज-व्रश्च-परिव्राजः एवमष्टौ य्जाद्य्ः। देवेज-देवेट् , देवेड् देवेजौ / देवेड्भ्याम् / देवेट्सु / क्लीबे देवेद,-DU देवेजी देवेति / 2 / एवं रज्जुसृज् , परिमृज् , सम्राज् , भ्राज्, धानाभ्रस्ज, परिव्राज् / तत्रापि सम्राज् puNlinggH। धानाभ्रस्ज् अत्रादिलोपे धानाभृट्,-0DU / स्वरे सस्य दत्वात् जत्वे धानान्ज्जौ। Page #26 -------------------------------------------------------------------------- ________________ बाल शिक्षा-तृतीयः स्यादिप्र्क्र्म्ः। झान्ताः-शिष्यमुई शिष्यमुर्क, शिष्यमुर्ग शिष्यमुजौं / शिष्यमुगाम् / शिष्यमुक्षु / क्लीबे शिष्यमुर्क शिष्यमुर्ग शिष्यमुर्जी शिष्यमुर्जि shissymunyji।2। फलोझ-संयोगान्तलोपे फलोक्,-g फलोज्झौ / फलोग्भ्याम् / फलोक्षु / क्लीवे फलोक्,-0ग फलोज्झी फलोज्झि / 2 / यदा तु लिखितो झू येन स लिखितझ्-तदा अकृदन्तत्वात् गत्वं न / लिखितच,-0k लिखितझौ / लिखितड्भ्याम् / लिखितट्सु / आन्ताः-यथा ज्ञातञ् ज्ञातौ / ज्ञातभ्याम् / क्लीबे ज्ञात ज्ञातजी ज्ञातत्रि / 2 / टान्ताः-यथा नाट्यनट,-0DUM नाट्यनटौ / नाट्यनभ्याम् / नाट्यनट्सु / क्लीबे नाव्यनट,-0DU नाट्यनटी नाव्यनण्टि / 2 / ___ एवं ठान्ताः शास्त्रपठ्- मुख्याः / डान्ताः पठितड्-मुख्याः / एवं ढान्ताः पठितद-मुख्याः / _णान्ताः-सुगण् सुगणौ / सुगण्भ्याम् / सुगण्सु / क्लीबे सुगण् सुगणी सुग्न्नि।2॥ एवं प्रकण-प्रगुण -मुख्याः / तान्ताः-मरुत्,-0d मरुतौ / मरुद्भ्याम् / म्रुत्सु। एवं नीवृत्-परभृत्-मुख्याः पुण्लिन्ग्गाः। तडित्-योषित्-मुख्याः स्त्रीलिन्ग्गाः। पुंलिङ्गो भास्वन्त् भावन्तौ भाव्न्त्ः। भाख्ता। भाखदभ्यामित्यादि / हे भाख्त्। एवं हनूमन्त्-जाम्बवन्त्-मुख्याः / क्लीबे जगत्,-0d जगती जगन्ति / एवं उदश्वित् तक्रम् / यकृत् कालखण्डम् / शकृत् पुरीषम् / त्रिलिङ्गाः-शत्रुजित् / पुण्-स्त्रियोर्म्रुत्व्त्। एवं सुखकृत्-दुःखहृत् - मुख्याः / श्रीमन्त् भावन्त्वत् / स्त्रियां श्रीमती / क्लीवे श्रीमत्,-0d श्रीमती श्रीमन्ति / 2 / एवं गोमन्त् - लक्ष्मीवन्त्- यावन्त्-तावन्त्-कियन्त्- कृतवन्त्. मुख्या अन्तुप्र्त्य्यान्ताः। vi0-भातीति भातेर्तुवन्त् / युष्मदर्थो भवन्त् / saM0 हे भोः, हे भवत् / तथा सर्वनामत्वात् अकि भ्व्कान्। भ्व्क्ती। भवकत् / इत्यादि। भगवन्त्-हे भगोः, हे भगवन् / Page #27 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्र्क्र्म्ः। एवं अघवन्त् पचन्त् श्रीमन्त्वत् / किंतूदनुबन्धप्रत्ययाभावात् सौ न दीर्घ्ः। पचन् / तथा 'तुदभादिभ्य ईकारे' न लोपो वास्तु shNtRngH। शेषेभ्यः सर्वदा लोपो यन्ननन्तात् कदापि न // इति भणनात् स्त्री-क्लीवयोरीकारे प्च्ती। एवं शंतृङन्ताः / vi0 तुदत् / स्त्री-क्लीवयोरीकारे तुदती / तुदन्ती / एवं भादयस्तुदादयश्च / / तथा 'प्सास्थाद्वा / ' इति परसूत्रेण प्साती / प्सान्ती / करिष्यती / क्रिस्स्य्न्ती। * एवं स्य्न्त्प्र्त्य्यान्ताः। जुह्वन्त् - 'अभ्य्स्ताद्न्तिर्न्कार्ः|' जुह्वत् जुह्वतौ जुह्वतः / जुह्वतं juhvtH। इत्यादि / स्त्रियां जुह्वती / क्लीबे जुत्,-0d जुह्वती / वा नपुंसके जुह्वति, जुह्वन्ति / 2 / __ एवं जुहोत्यादि 24 / जक्षादि 5 / तथा चेक्रीयित लुकि पापचन्त्मुख्याश्च / अदन्त् - 'शेषेभ्यः सर्वदा लोप' इति स्त्री-क्लीवयोरीकारे अदती / एवं प्सा-भादि-जुहोत्यादि-जक्षादि-वर्ज अदादि - स्वादि - रुधादितदादि-त्र्यादीनां धात्व्ः॥ महन्त्-महान महान्तौ म्हान्त्ः। महान्तं mhtH। महतेत्यादि / हे महन् / स्त्रियां म्ह्ती। क्लीबे महत्,-0दू महती महान्ति / 2 / थान्ताः - यथा तक्रमथ् / तक्रमत्,-06 त्क्र्म्थौ। तक्रमभ्याम् / तक्रमत्सु / क्लीबे तक्रमत्,-0d तक्रमथी तक्रमन्थि / 2 / दान्ता:-क्रव्यात् कव्याद् क्रव्यादौ / व्यायाम् / क्र्व्यात्सु। एवं सुहृदाद्याः पुण्लिन्ग्गाः। संपदाद्याः स्त्रीलिन्ग्गाः। एवं त्रिलिङ्गाः-तत्त्वविद् / क्लीबे तत्त्ववित्,-0d तत्त्वविदी तत्त्वविन्दि / 2 / ____एवं bhusNpd-prmud-कास्स्त्थ्भिदाद्य्ः। व्याघ्रस्येव पदौ अस्येति बहुव्रीहावस्त्याद्युपमानसंख्यासुभ्यः पादस्य पाद्भावः / कुम्भपद्यादिषु च / व्याघ्रपात्,-0 व्याघ्रपादौ व्याघ्रपादः / व्याघ्रपादम् / अघुट्खरे ऽपात् पदं स्मासान्त्ः|' इति व्याघ्र्प्द्ः। व्याघ्रपदा / व्याघ्रपद्भ्याम् / व्याघ्रपात्सु / स्त्रियामप्येवम् / तदादिराकृतिगणत्वात् / पक्षे ईः। व्याघ्रपदीत्यपि / क्लीबे व्याघ्रपात्, व्याघ्रपाद् व्याघ्रपादी व्याघ्रपान्दि / 2 / Page #28 -------------------------------------------------------------------------- ________________ बालशिक्षा- तृतीयः स्यादिप्र्क्र्म्ः। एवमुपमाने सिंहपाद्-उष्ट्रपाद्-मुख्याः / संख्यायां एकपाद्द्विपाद-मुख्याः / सुपूर्व सुपात्। कुम्भपद्यादीनां स्त्रियामेव पद्भावः / कुम्भपदी गाधपदी शूकरपदीत्यादि / अथ सर्वनामान्तर्गणस्तदादिः / यद्- 'त्य्दादीनाम्विभ्क्तौ|' इति दस्य अत्वे सर्ववत् / यः यौ ये। स्त्रियां या ये याः। क्लीबे यत् ये यानि।2। अकि। यकः यकी य्के। इत्यादि। स्त्रियां बहुलाधिकाराद् अकारस्य इकारो नास्ति / यका यके यकाः / इत्यादि / क्लीबे यकदित्यादि / एवं तद - 'तस्य च / ' इति सौ सत्वम् / सः तौ ते / स्त्रियां सा ते ताः। क्लीबे तत् ते तानि / 2 / अकि सकः तकौ तके / स्त्रियां सका तके तकाः / क्लीबे त्क्दित्यादि। एवं एतद्- एषः एतौ एते। स्त्रियां एषा एते एताः / क्लीवे एतत् एते एतानि / 2 / अकि एषकः एतकौ एतके / स्त्रियां एषिका एतिके एतिकाः। क्लीबे एतकदित्यादि / 'एतस्य चान्वादेशे द्वितीयायां चैन / ' अधिकारात टौसोश्च / एतं व्याकरणमध्यापय, अथो एनं वेदमध्यापय / इत्थमन्वादेशे एनं एनौ एनान् / एनेन / एन्योः। स्त्रियां श्रद्धावत् / क्लीबे द्वितीयायां एनत् एने एनानि / एनेन एनयोः / अकि saako'pyenaadeshH| _ 'डान्ताः संख्यालिङ्गाः कत्यव्यययुष्मदस्मच / / इति अलिङ्गत्वाद् युष्मदस्मदोर्लिङ्गत्रयेऽपि प्रयुक्तयोस्तुल्यं रूपम् / युष्मद्-त्वं युवां यूयम् / त्वां युवां युष्मान् / त्वया युवाभ्यां युस्स्माभिः। तुभ्यं युवाभ्यां युष्मभ्यम् / त्वत् युवाभ्यां युष्मत् / तव युवयोः युष्माकम् / त्वयि युवयोः युस्स्मासु। - अकि सविभत्त्यादेशे साकोप्यादेशः / त्वकं युवकां यूयकम् / त्वकां युष्मकान् / त्वयका युवकाभ्यां युष्मकाभिः / तुभ्यकं युवकाभ्यां युष्मकभ्यम् / त्वकत् युवकाभ्यां युष्मकत् / तवक युवकयोः युष्मकाकम् / त्वयकि युस्स्म्कासु। अस्मद् - अहं आवां वयम् / मां आवां अस्मान् / मया आवाभ्यां अस्माभिः। मह्यं आवाभ्यां अस्मभ्यम् / मत् आवाभ्यां अस्मत् / मम आवयोः अस्माक्म्। मयि आवयोः अस्मासु / अकि युष्मद्वत् / / तथा एतौ अन्यपदार्थे - त्वामतिकान्तः, मामतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताःवा। अतित्वम् अत्यहम् / अतित्वां अतिमाम् / अतियूयं अतिवयम् / अतित्वाम् अतिमाम् / 2 / अतित्वान् अतिमान् / अतित्वया अतिमया / अतित्वाभ्यां अतिमाभ्याम् / अतित्वाभिः अतिमाभिः / अति Page #29 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्र्क्र्म्ः। तुभ्यं अतिमह्यम् / अतित्वभ्यं अतिमभ्यम् / अतित्वत् अतिमत् / अतितव अतिमम / अतित्वयोः अतिम्योः। सञोपसर्जनीभूतानामसर्वनामत्वात् सुरागमो नास्ति / अतित्वयां अतिमयाम् / अतित्वयि अतिमयि / अतित्वासु अतिमासु। युवामतिक्रान्तः, आवामतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताः वा / द्वित्वेऽपि वर्तमानयोः युष्मदस्मदोर्न युवावी परत्वात् त्वं अहं यूयं वयं, तुभ्यं मह्यं, तव मम एते आदेशाः स्युः|युवावी अन्यत्र / अतित्वं अत्यहम् / अतियुवां अत्यावाम् / अतियूयं अतिवयम् / अतियुष्मान् अत्यस्मान् / अतियुवां अत्यावाम् / अतियुवान् अत्यावान् / अतियुवया अत्याव्या। अतियुवाभ्यां अत्यावाभ्यामित्यादि / युष्मानतिक्रान्तः अस्मानतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताः वा। पूर्वलक्षणं पुनरद्वित्वे वर्तमानात् न युवावौ / अतित्वं अत्य्ह्म्। अतियुस्स्माणत्य्स्माम्। अतियूयं अतिवयम् / अतियुष्मां अत्यस्माम् / 2 / अतियुष्मान् अत्यस्मान् / अतियुष्मया अत्य्स्म्या। अतियुष्माभ्यां अत्य्स्माभ्यामित्यादि। ___ 'युष्मदस्मदोः पदं पदात् षष्ठी-चतुर्थी-द्वितीयासु व्स्न्सौ|' परिशिष्याद् बहुत्वे / यथा-पुत्रो युष्माकं पुत्रोऽस्माकम् / पुत्रो वः पुत्रो न्ः। पुत्रो युष्मभ्यं पुत्रोऽस्मभ्यम् / पुत्रो वः पुत्रो न्ः। पुत्रो युष्मान् पुत्रोऽस्मान् / पुत्रो वः पुत्रो न्ः। 'वां नौ द्वित्वे / ' षष्ठ्यां ग्रामो युवयोः ग्राम आवयोः / ग्रामो वां, ग्रामो नौ / चतुर्थ्यां ग्रामो युवाभ्यां ग्राम आवाभ्याम् / ग्रामो वां ग्रामो नौ दीयते / द्वितीयायां ग्रामो युवां ग्रामो आवाम् / ग्रामो वां ग्रामो नौ पातु। 'त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम् / ' पुत्रस्तव पुत्रो मम, पुत्रस्ते पुत्रो मे, पुत्रस्तुभ्यं पुत्रो मह्यम् , पुत्रस्ते पुत्रो मे दास्यति / पुत्रस्त्वां पुत्रो मां पुत्रस्त्वा पुत्रो मा पातु। तथा अत्र सूत्रे ऽस्स्स्स्त्थी-च्तुर्थी-द्वितीयासु|' इति व्युत्क्रमनिर्देशात् कचित् पञ्चमी-तृतीया-प्रथमास्वपि वस - नसादयः स्युः। यथा 'देहे विचरतस्तस्य लक्षणानि निबोध मे|' अत्र मम सकाशात् इत्यर्थः / 'श्रुतं वश्चन्द्रगुप्तस्य भाषितं मनसा प्रियम् / ' अत्र वो युस्स्माभिरित्य्र्थ्ः। 'एकं दृष्ट्वा धनुः पाणिं मानुषं समुपस्थितम् / राक्षसं बलमुत्सृज्य किं वो भीता इव स्थिताः॥' अत्र वो यूयं इत्यर्थः / 'गायकेन विनीती वाम् / ' अत्र वां युवां Page #30 -------------------------------------------------------------------------- ________________ बाल शिक्षा - तृतीयः स्यादिप्रक्रमः / इत्य्र्थ्ः। 'न पादादौ चादियोगेच्|' एषामादेशानां निस्सेध्ः। यथा-'अस्माकं paapnaashnH|' पुत्रो युष्माकं च पुत्रोऽस्माकं च / एवमादि / च वा ह अह एवम् गौणयोगे न स्यात् / ग्रामश्च ते स्वं नगरं च मे स्वम् / धान्ताः-विक्रुध् / पूर्व्व्त्। क्लीबे विक्रुत्,-09 विक्रुधी विक्रुन्धि।2। एवं मृगविध -म्र्माविधाद्य्ः। वि. ज्ञानबुध् / विरामव्यञ्जनाद् 'हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् / ' इति ज्ञानभुत्,-0d ज्ञानबुधौ / ज्ञानभुद्भ्याम् / ज्ञ्यान्भुत्सु। नान्ताः पुंलिङ्गाः-आत्मा आत्मानौ आत्मान्ः। आत्मानं आत्म्न्ः। आत्मना आत्मभ्यामित्यादि / हे आत्मन् / एवं मध्वन् - यज्वन् - अरमन् - श्लेष्मन् -मुख्याः / v-m-स्ण्योगानान्ताः। ___ मूर्द्धन -अघुट् स्वरे / 'अव-म-संयोगादनोऽलोपोऽलुप्तवच्च पूर्व्विधौ|' मूर्ध्नः मूर्धा / 'ईन्ग्यो|' इति मूर्ध्नि, मूर्धनि / __ एवं पटिमन्-महिमन्-उक्षन् -तक्षन्-राजन् - मजन् - मुख्याः अवम-संयोगान्नान्ताः / तथापि राजन् अत्रालोपे ऽतवर्गश्च-टवर्गयोगेचटवर्गाविति / ' नस्य अत्वे राज्ञः / राज्ञा / स्त्रियां राज्ञ्यी। मजन् अत्राप्यलोपे ऽत्रिषु व्यञ्जनेषु / ' इत्यादिना एकजकारलोपे नस्य अत्वे / म्ज्ञ्य्ः। म्ज्ञ्या। _ 'श्वन्-युवन् -मघोनां च / ' इत्यघुट्खरे वस्योत्वे शुनः / शुना / स्त्रियां shunii। .. युवन् - यूनः / यूना / स्त्रियां लोकोपचारात् युवतिरिति प्रसिद्धम् / परं यूनीत्यपि दृश्यते / तथा च शृङ्गारतिलकालङ्कारे / "भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिः यूनी काममियं दुनोति च वधूवैधव्यदुःखान्मनः / / ' मघवन् -मघोनः / म्घोना। स्त्रियां म्घोनी। 'सौ च मघवान् मघवा वा|' इति सर्वत्र वा मघवन्त् श्रीमन्त्व t / / शशिन्-शशी शशिनौ / शशिना शशिभ्याम् / हे शशिन् / एवं वाजिन् - कञ्चकिन्-मुख्याः इनन्ताः / वृत्र्ह्न्-वृत्र्हा। हनोऽकारवतो णत्वम् / वृत्रहणौ वृत्र्ह्न्न्ः। वृत्रहणम् / अघुटखरे अलोपे हस्य घ्त्वे। वृत्र्न्न्ः। वृत्र्ना। ङौ वृत्रग्नि, वृत्र्ह्न्नि। एवं गोत्रहन्- अहिहन् -मधुहन्-मुख्याः / Page #31 -------------------------------------------------------------------------- ________________ 24 बालशिक्षा - तृतीयः स्यादिप्र्क्र्म्ः। पूषन् - पूषा पूषाणौ पूषणः / पूषणम् / 'पादमास' इत्यादिना शसादौ खरे वा पूष् / पूषः, पूष्णः / पूषा, पूष्णा / ङौ पूषि, पूष्णि, पूस्स्न्नि। ___अर्यमन्- अर्यमा अर्यमणौ अर्य्म्न्न्ः। अर्यमणं अर्यम्णः / अर्य्म्भ्यामित्यादि। पामन् सीमन् एतौ नान्तावेव स्त्रीलिङ्गौ / मूर्धन्वत् / मनन्तानाम्नः स्त्रियां GI नी वा DA स्यात् / तदा पामा सीमा इति श्रद्धावत् / एवमन्येऽपि स्त्रियां म्न्न्ताः। क्लीवाः-कर्मन् / कर्म कर्मणी कर्माणि / 2 / 'न सम्बुद्धौ / ' इति पृथक करणात् / नपुंसकस्य वा / हे कर्म हे कर्मन् / एवं पर्वन् - चर्मन्- मुख्याः / व-म-संयोगान्नान्ताः / vi0 अहन् / 'विरामव्यं0' 'अह्ःस्ः|' अह्ः। अहोभ्याम् / अह्ःसु। स्त्रीलिङ्गाः- अर्वन् ashvH। अर्वा / 'अर्वनर्वन्तिरसावनञ् / ' इति अर्वन्तौ अर्वन्तः / इत्यादि श्रीमन्तवत् / स्त्रियां अर्व्ती। क्लीबे असाविति प्रतिषेधेऽपि न च तदुक्तमिति ग्रहणात् अर्वत् अर्वती अर्वन्ति / 2 / नजि अनन्- अनर्वा अनर्वाणी अनर्वाणः इत्यादि / सुखिन् shshivt। स्त्रियां सुखिनी। क्लीवे सुखि सुखिनी सुखीनि।2। एवं धनिन् - स्थायिन् -मुख्याः इनन्ताः / ब्रह्मन् वृत्रहन्वत् / स्त्रियां ब्रह्मघ्नी / क्लीवे ब्रह्मह ब्रह्मनी ब्रह्महणी ब्रह्महाणि / 2 / एवं भ्रूणहन्-गोहन्- मुख्याः / धीवन् / अत्र ण (?) स्वरोऽघोषाद्वन्प्रत्ययात् स्त्रियामीप्रत्ययः / 'वनोरच' इति ओण / अवाव्री। एवं स्त्रियां धीवन्-पीवन-विश्वदृश्वन - मुख्याः वन् प्र्त्य्यान्ताः। 'घोषवत्खरवन्प्रत्ययान्तासु स्त्रियामप्येवम् / ' स्त्रियामपि पुंवत् / यथा [सु]यज्वन् सहयुध्वन् राजयुध्वन् / सौयज्वा / shyudhvaa|राज्युध्वा। ब्राह्मणी वाडाप् स्यात् / तथा आदन्तत्वे श्रद्धावत् / प्रतिदीव्यतीति 'राजि-तक्षि-धन्वि-प्रतिदिवि - यजिभ्यः कन् / ' प्रतिदिवन् / अलोपे ऽनामिनो वोरकुर्छरोर्व्यञ्जने / ' इति दीर्घ्ः। प्र्तिदीन्ः। प्रतिदीना / दनस्तृतीयं प्रतीदीनः / उटम् लुप्तवद्भाव इहोपहन्ति / 'शक्यः पुनारयितुं कथं वा दीर्घोऽतिपूर्वस्य विधीय्मान्ः|' प्रशाम्यतीति विपि पञ्चमोपधाया दीर्घत्वे ऽमो नो धातोः|' इति मस्य सखरो नः / अस्य च लोपे प्रशान् / खरादेशः परि(र?)निमित्तकः Page #32 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीया स्यादिप्र्क्र्म्ः। पूर्वविधि प्रति स्थानिवदित्याकारस्य स्थानित्वान्नलोपो न स्यात् / प्रशान् / 'स्वरे धातुरनात् / ' अनात् उपधादीर्घत्वं न निवर्तत इति / प्रशामौ / प्रशान्भ्याम् / क्लीवे प्रशान् प्रशामी प्रशामि / 2 / / एवं प्रदान्-प्रतान् मुख्याः अनन्ता बहुव्रीहौ / स्त्रियामपि पुंवत् / यथा सुकर्मा सुकाणी सुकाणः / स्त्रिया वा डाप् स्यात् / तदा सुकर्मा इति श्रद्धावत् / अलोप्ता। मीप्रत्ययोऽपि / यथा बहुरोम्णीत्यपि / पान्ताः-पापलुप, - 0b पाप्लुपौ। पाप्लुप्सु। क्लीवे पापलुप, -0b पापलुपी पापलुम्पि / 2 / एवं गुहलिप-मन्त्रजप-मुख्याः / vi0 अप स्त्रीलिङ्गो बहुवचनान्तः / 'अपश्च' इति घुटि दीर्घ्ः। आपः, अप्ः। अद्भिः। अद्भ्य्ः।2। अपाम् / अप्सु |shobhnaa आपो यत्र खाप्, स्वाद खापौ खाप्ः। खापं ख्प्ः। ख्पा|ख्द्भ्याम् / खप्सु / हे खप, -0 / क्लीबे स्वप्,-0b खपी / केऽपि क्लीबे वा दीर्घः / स्वम्पि स्वाम्पि।2। एवं बह्वप्-सुव्यप्-मुख्याः / फान्ताः-अरितुफ् / अरितुप,-0 अरितुफौ / अरितुभ्याम् / अरितुफ्सु / क्लीबे अरितुफ, -0b अरितुफी अरितुम्फि। एवं मालागुम्फ-मुख्याः / एवं पुत्रचुम्ब् -मुख्याः बान्ताः / इदनुवन्धत्वादनुषङ्गलोपो नास्ति / भान्ताः-स्त्रीलिङ्गाः [ककुम्] ककुप,-0b ककुभौ / ककुभ्याम् / क्कुप्सु। एवं अनुष्टुभ् - तृष्टुभ् -मुख्याः / एवं त्रिलिङ्गाः- दृष्टककुम् / क्लीबे दृष्टककुप्,-0b दृष्टककुभी दृष्टककुम्भि / 2 / एवं कृतानुष्टुभ् - मुख्याः / vi0 विदभ्नोति इति विदभ् / 'विरामव्यं.' 'हचतुर्थान्तेऽत्यादिना दस्य धत्वम् / विधप्,-00 विद्भौ। विधब्भ्याम् / विध्प्सु। गर्द्धभमाचष्टे इति गर्दभयतीति क्विप् गर्द्धभ् / गर्द्धप्, - 0b इत्यादि पूर्ववत् / मान्ताः यथा-प्राप्तशम् प्राप्तशमौ / प्राप्तशम्भ्याम् / क्लीवे प्राप्तशम् प्राप्तशमी प्राप्तशमि / 2 / Page #33 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः / vi0 किम् / 'किम् कः / ' कादेशे सर्ववत् / कः कौ के / स्त्रियां का के काः / क्लीबे किं के कानि / 'अकि सकोऽपि' कादेशः / 26 इदम् - पुंसि अयम् इमौ इमे / इमं इमान् / अनेन आभ्याम् एभिः / अस्मै / अस्मात् अस्य अनयोः एषाम् / अस्मिन् / एषु / स्त्रियां सौ इयकम् / अन्यत्र इसके इमकाः इत्यादि सर्वावत् / क्लीबे इदम् इमके इमकानि / 2 / अकि सौ अयकम् / अन्यत्र इमकौ इमके इत्यादि सर्ववत् / अन्वादेशे द्वितीयायां टौसोश्च / एतदूवत् एनादेशः / अकि कोस्पि नत्वम् / तूष्णीम् इत्यव्ययम् / यान्ताः - यथा अव्ययमाचष्टे इति अव्ययतीति अव्यय् अव्ययौ अव्यरभ्याम् / क्लीबे अव्यय् अव्ययी अव्यय / 2 / रान्ताः - स्त्रीलिङ्गो द्वार् / द्वाः द्वारौ / विभक्तिव्यञ्जने रेफस्य विसर्गो न स्यादिति / द्वार्भ्याम् / 'भवति च' इति सुपि वा विसर्गादेशे द्वार्षु, द्वाःषु / एवं स्त्रीलिङ्गो वार / केऽपि क्लीवमिच्छन्ति / तदा वाः वारी वारि / 2 / गिर् / 'विरामव्यं 0' 'इरुरोरीरूरौ / ' गीः गिरौ / गीर्भ्याम् / गीर्षु, गीःषु, गीष्षु / एवं धुर् / धूः धुरौ धुरः / धुर्भ्याम् / एवं पुर्-त्वर् - मुख्याः / त्रिलिङ्गाः - सुगिर गिवत् / क्लीबे सुगीः सुगिरी सुगिरि / 2 / एवं धृतधुर् जितपुर् - मुख्याः / लान्ताः - विमलमाचष्टे इतीन् / विमलयतीति / विमल विमलौ / विमल्भ्याम् / क्लीबे विमल विमली विमलि / 2 / एवं धवलू - उज्ज्वल - पठितहल् - मुख्याः / - वान्ताः - यथा कृतो वकारो येन / कृतव् कृतवौ / कृतवृभ्याम् / क्लीबे कृतव् कृतवी कृतवि / 2 / vi0 स्त्रीलिङ्गो दिव / द्यौः दिवौ दिवः / द्याम्, दिवम् दिवः / दिवा / 'दिव उद् व्यञ्जने / द्युभ्याम् / द्युषु / एवं त्रिलिङ्गाः / सुदिव / क्लीवे ऽविरामव्यञ्जनादावुक्तं / नपुंसकात् स्वमोर्लोपेस्पि / ' इति वचनादुक्तम् / सुद्यु सुदिवी सुदिवि / 2 / एवं अतिदिव - विमलदिव - मुख्याः / शान्ताः - यथा विश् पुमान् / विटू, विड् विशौ / विड्भ्याम् / विट्सु / Page #34 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः / vi0 दृश दिश स्पृश मृश् एषां 'विरामव्यञ्जना0' दृगादित्वात् गत्वम् / स्त्रीलिङ्गो दृश / हक, दृग दृशौ / दृग्भ्याम् / दृक्स्सु। ____ एवं दिश् त्रिलिङ्गाः / सुविश् विश्वत् / क्लीबे सुविट्, सुविडू सुविशी suviNshi।2। एवं शब्दप्राश्-मुख्याः / सुदृश् दृशवत् / क्लीवे सुहक् ,-g सुदृशी सुझुशि / 2 / एवं divydRsh-yaash-taash-dlspRsh-kucmRsh-मुख्याः। नश्यतीति नश्य् / 'मुहादीनां वा|' इति / "विरामव्यञ्ज' गत्वं डत्वं c। नक्, नग्, नट, नडू / नशौ / नग्भ्याम् , नड्भ्याम् / नक्षु, न्त्त्सु। स्सान्ताः। द्विष्, ब्रिट, द्विड् द्विषो / द्विड्भ्याम् / द्विट्सु / __ एवं पुंलिङ्गाः त्विष्-रुष-विपुष्-प्रावृष्-मुख्याः / स्त्रीलिङ्गाश्च आशिष् / 'विरामव्यञ्ज0 / ' 'सजुषाशिषोरः / ' आशीः आशिषौ / आशीर्ष्याम् / आशीर्ष, आशीष्षु, aashiissu। . त्रिलिङ्गाः स्वर्णमुष्ः द्विष्वत् / क्लीबे स्वर्णमुट्,-0 D वर्णमुषी व्र्न्न्मुण्स्सि।2। एवं विद्विष्- बहुविष् - बहुत्विष्-मुख्याः / vi0 दत्ताशिष् आशिष्वत् / क्लीवे दत्ताशीः दत्ताशिषी दत्ताशींषि / 2 / एवं सजुष् / सजूः सजुषौ / साम् / इत्यादि। दधृष्-दृगादित्वाद् गत्वम् / दधृक,-0 g दधृषौ / दधृग्भ्याम् / दधृक्षु / चिकीर्षतीति कि / अस्य च लोपः / चिकीर्स्स्-चिकी। चिकीर्षों / चिकीर्ष्याम् / चिकीर्षु, चिकीःषु, चिकीष्षु / क्लीवे चिकीः चिकीर्षी चिकीर्षि / 2 / अथ चिकीर्ष इत्यत्र अलोपे निमित्ताभावे इत्यादिना षस्य सत्वे संयोगान्तलोपे चिकीर् इति रूपेऽप्येवम् / एवं शत्रुशीर्ष-दिधीर्ष - मुमूर्ष - मुख्याः / सान्ताः पुंलिङ्गाः / वेधसू-वेधाः वेधसौ वेधसः / वेधोभ्याम् / वेधासु, वेधस्सु / हे वेध्ः। एवं चन्द्रमस्-पुरोधस्-मुख्याः / vi0 'उशनःपुरुदंशोऽनेहसां साव्न्न्त्ः|' उशना / 'संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमाप्यदन्तम् / माध्यन्दिनिर्वेष्टिगुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः // ' Page #35 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्र्क्र्म्ः। इति हे उशनन् , हे उशन / पुरुदंशा इन्द्रः / अनेहा काल / हे purudNshH। हे अनेह्ः। दोस् / दोः दोषौ दोषः / दोषम् / दुर्गटीकायां शसादौ वा दोषन् / दोषः, दोस्स्न्न्ः। दोषा, दोष्णा / 'इसुस दोषां घोषवति र्ः|' इति षत्वं बाधकं सस्य रत्वम् / दोआम् , दोषभ्याम् / डौ-दोषि, दोष्णि, दोस्स्न्नि। दोष्षु, दोःसु, दोषसु / कचित् क्लीबेऽपि / तदा-दोः दोषी दोषि, दोस्सान्नि। तथा च रघुवंशे-'तमुपाद्रवदुद्यम्य दक्षिणं dornishaacrH|' पुमन्सू-पुमान् पुमांसौ पुमांसः / पुमांसम् / पुंसः / पुंसा / पुम्भ्याम् / पुस्सु / हे पुमन् / स्त्रीलिङ्गाः श्रोतस्-अप्सरस्-मुख्याः वेधावत् / परं अप्सरस तथा पुष्पार्थे स्त्रीलिङ्गः सुमनस् एतौ भुव्च्नान्तौ। भास-भाः भासौ / विसर्गलोपे भाभ्याम् / भास्सु, भाःसु। क्लीबाः-महस् / महः महसी महांसि / 2 / एवं चेतस्-पय-मुख्याः / सर्पिस् - सर्पिः सर्पिषी सर्पिषि / सर्पिषा / सर्पिभ्याम् / सर्पिस्सु, स्र्पिःसु। एवं arcis - havis-मुख्या इसन्ताः / एवं वपुस्-वपुः वपुषी वपूंषि / 2 / इत्यादि / एवं धनुस्-चक्षुस्-मुख्या उस्न्ताः। अदस्-असौ अमू अमी / अमुम् अमून् / अमुना अमूभ्याम् अमीभिः / अमुष्मै / अमुष्मात् / अमुष्य अमुयोः अमीषाम् / अमुष्मिन् अमीषु / स्त्रियाम् - असौ अमू अमूः / अमूम् अमूः / अमुया। अमूभ्याम् अमूभिः / अमुष्यै / अमुस्स्याः।2। अमुयोः अमूषाम् / अमुष्याम् अमूषु / क्लीबे-अदः अमू अमूनि / अकि सर्वत्र अमुकः इति सर्ववत् / सौ तु असकौ अमुकः इत्यपि / अमात्परत्वात् महाप्राणस्य स्थाने श्वेत्वी च न / अमुको अमुके इत्यादि / स्त्रियाम् - असकौ अमुका अमुक अमुकाः इत्यादि / क्लीबे- अदकः अमुके अमुकानि / 2 / श्रेयन्सू-श्रेयान् श्रेयान्सौ shreyaaNsH। श्रेयांसम् shreysH। shreysaa| श्रेयोभ्याम् / श्रेयस्सु / हे श्रेयन् / स्त्रियाम्-श्रेयसी / क्लीबे-श्रेयः श्रेयसी shreyaaNsi।2। एवं लघीयन्सू-गरीयन्सू-मुख्याः ansnto। Page #36 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः / vi0 विद्वन्स् / अघुट्खरे वंसेर्वशब्दस्योत्वम् / विदुषः / विदुषा / 'विरामत्र्यञ्जनादिष्वनडुन्नहिवंसीनां च / ' इति सस्य दत्वम् / विद्वद्भ्याम् / विद्वत्सु ! स्त्रियाम् - विदुषी / क्लीबे विद्वत् विदुषी विद्वांसि / 2 / एवं वन्सप्रत्ययान्ताः / सेटस्तु यथा- पेचिन्स् / अघुट्खरादौ सेट्कस्यापि वसेर्वशब्दस्योत्वम् / पेचुषः / पेचुषा / स्त्री - क्लीबयोरीकारे पेचुषी / vi0 जगन्वस् / अत्र वस्योत्वे 'निमित्ताभावे' इत्यादिना न मत्वे, 'गमहन0' इत्यादिना उपधालोपे च / जग्मुषः / जग्मुषा / जग्मुषी / शिश्रवन् / वस्योत्वे खरादाविवर्णोवर्णान्तस्य धातोरियुवौ / शिश्रियुषः / शिश्रियुषा / एवमिवर्णाद् वन्स् / vi0 चिचिवन्स् / य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य / ' इति यत्वे / चिच्युषः / चिच्युषा / एवं jigivans- ninIvans - मुख्याः / तुष्टुवन्स् - तुष्टुवुषः / तुष्टुवुषा / बभूवन्स् - बभूवुषः / बभूवुषा / एवमुवर्णाद्वन्स् / एवं ऋकारात् वन्स् / कृ / चकृवन्स् - चक्रुषः / चक्रुषा / ऋ / शिशीर्वन्स - वस्योत्वे व्यञ्जनाभावात् / ईरोभावे शिशीरुषः / शिशिरुषा / एवं ऋकारात् vans / supumans sumanasvat / स्त्रियां सुपुंसी / क्लीबे सुपुम् सुपुंसी सुपुमांसि / 2 / अथ धातुसकारान्ताः सुकन्स् / महत्साहचर्यात् धातोर्न स्यादिति दीर्घाभावे / सुकन् सुकंसौ सुकंसः / सुकंसम् / इदनुबन्धत्वात् नानुषङ्गलोपः / सुकंसः / सुकंसा / सुकन्भ्याम् / क्लीबे सुकन् सुकंसी सुकंसि / 2 / एवं सुहिन्- मुख्याः / पिण्डग्रस धातुत्वाद् 'अन्त्वसन्त0' इत्यादिना न दीर्घः / पिण्डग्रः पिण्डग्रस / पिण्डग्रोभ्याम् / पिण्डग्रसु / क्लीबे पिण्डग्रः पिण्डग्रसी पिण्डग्रंसि / एवं चर्म्मवसादयः / - दू / उखास्रस् / 'स्रसिध्वसोच' इति सस्य दत्वे उखाश्रत्, 0उखानसौ / उखानद्भ्याम् / उखास्रत्सु / क्लीबे सुपीः सुपिषी सुपींषि / 2 / एवं सुतुस् - सुरित्यादि / हान्ताः - पुंलिङ्गाः / यथा मधुलिह भ्रमरः / मधुलिट्, 0-DU मधुलिहौ / मधुलिभ्याम् / मधुलिट्सु / Page #37 -------------------------------------------------------------------------- ________________ बालशिक्षा - तृतीयः स्यादिप्र्क्र्म्ः। vi0 तुरासाः इन्द्र्ः। सहेः साडः षत्वम् / तुरापाट्, -तुरासाहौ। तुरासाह्ः। तुराषाभ्याम् / तुरास्सासु। हव्यवाह-अघुट्खरे वाहे,शब्दस्यौ / हव्यौहः / हव्यौहा / भ्रुवाह - अघुट्खरे अनवर्णादूट् / भ्रूहः / भ्रूहा। अनड्वाह-सौ तु अनड्वान् अनड्वाही अनड्वाहः / अनड्वाहम् / अनडुहश्चेति / अघुटि वाशब्दस्योत्वम् / अनडुहः / अनडुहा / विरामेत्यादिना हस्य दत्वम् / अनडुयाम् / अनड्डुत्सु / हे अनड्वन् / स्त्रीलिङ्गः-उपानः / उपानत्,0-d / उपानही / उपानद्भयास् / उपान्त्सु। त्रिलिङ्गाः-दामलिः मधुलिवत् / क्लीवे दामलिट्, 0-D दामलिही दामलिंहि / 2 / एवमभ्रंलिह - मुख्याः / निगुः-हचतुर्थान्तस्येत्यादिना विरामव्यं0 गस्य घत्वम् / निघुट्, - निगुहौ / निघुड्भ्याम् / निघुन्सु॥ प्रष्टवाह-अघुट्खरे वाहेर्वाशब्दस्यौ / प्रष्टौहः / प्र्स्स्त्तौहा। स्त्री-क्लीवयोरीकारे / प्र्स्स्त्तौही। एवं शालावाह-मुख्याः / खनड्वाः / अनड्वाह्वत् / स्त्रियां स्त्री वेत्येके / खनडुही, ख्न्द्द्वाही। क्लीबे वनडुत्, -d खनडुही खनड्वांहि / 2 / उष्णिह-दृगादित्वाद् ग्त्व्म्। उष्णिक, -g उष्णिहो / उष्णिग्भ्याम् / उष्णिक्षु / गोदुः-दादेहस्य gH। godhuka, . - ga goduhau|godhurbhyaam |godhukssu| muh- 'मुहादीनां वा|' इति गत्वं डत्वं च / मुक्, मुग, मुः, मुद्द्। मुहौ / मुग्भ्याम् / मुड्भ्याम् / मुक्षु, मुसु / एवं द्रुः, ष्णिह-द्रुह्यत्र दस्य धत्वे / मित्रध्रुक,0-g / मित्रधुद, 0-D मित्र हो / मित्रनुग्भ्याम् , मित्रध्रुड्भ्याम् / क्षान्ताः gorkss-'sNyogaadedhutt|' iti kalope Sasya Datvam / गोरट्, गोरडू गोरक्षौ / गोरट्भ्याम् / गोर्त्त्सु। क्लीबे। गोरट्,-D गोरक्षी गोरंक्षि / 2 / एवं काष्ठतक्ष-रिपुस्तक्ष-मुख्याः / vi0पिपक्षतीति पिपक्ष-विरामव्यं0 संयोगान्तलोपे पिपक्, - / पिपरभ्याम् / पिपक्षु / अथ पिपक्ष इत्यत्र अलोपे निमित्ताभावे इत्यादिना षस्य सत्वे पिपक्स् इति रूपेऽप्येवम् / Page #38 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्रक्रमः / एवं धर्मसिस्-वाक्यविवक्ष-वृक्षसिसिक्ष-पापमुमुक्ष - गोदुधुक्षमुख्याः स्न्न्ताः। vi0 विश प्रवेशने विविक्ष- अत्रान्तलोपे निमित्ताभावे इत्यादिना कस्य षत्वे डत्वम् / अथ सुखार्थमादिलोपे षस्य डत्वम् / विवित्त्,0-द्द्। विविड्भ्याम् / विवित्त्सु। एवं गृहविविक्ष -मधुलिलिहूं-धर्मपिपृक्ष-शास्त्रदिदृक्ष-द्रव्यजिघृक्ष-मुख्येषु ष-ड- स्थानीयेष्वेवेति नियमात् पिपक्षादिष्वेवं न स्यात् / ॥इति स्यादिप्रक्रमे द्वितीयो व्य्न्य्ज्ञाधिकार्ः॥ अथ sNkhyaashbdaaH। एक शब्द एकवचनान्तो विवक्षितो द्विबहुवचनान्तोऽप्यस्ति / यथा एकौ द्वौ गती, एके आगच्छन्ति / लिङ्गत्रये srvvt। dvi-dvau 2 / द्वाभ्याम् 3 // द्वयोः 2 / स्त्री-क्लीवयोः द्वे 2 / शेषं पुंवत् / अकि द्वको / स्त्रियां द्विके / क्लीबे द्वके / उभ-उभौ 2 / उभाभ्याम् 3 / उभयोः 2 / स्त्री-क्लीवयोः उभे 2 / अकि उभ्को। स्त्रियां उभिके / क्लीबे उभ्के। त्रि प्रभृति अष्टादशयावत् भुव्च्नान्ताः। त्रि-त्रयः / त्रीन्। त्रिभिः|त्रिभ्य्ः shtryaannaam|त्रिस्सु। त्रि-चतुरोः स्त्रियां तिस चतह विभ्क्तो|' तिस्रः 2 / तिसृभिः। तिसृभ्यः 2 / 'न नामि दीर्घम् / ' इति तिसृणाम् / तिसृषु / क्लीबे त्रीणि 2 / चत्वारः / चतुरः / चतुर्भिः / चतुर्व्यः 2 / चतुर्णाम् / चतुषु / स्त्रियां चतस्रः 2 / च्त्सृभिः। चतसृभ्यः 2 / चतसृणाम् / चतसृषु / क्लीबे चत्वारि 2 / ष्णान्ताः संख्याशब्दाः कतिश्च अलिङ्गत्वात् / पुं-स्त्री-क्लीबेषु प्रयुक्तास्तुल्याः / पश्चन्- पञ्च 2 / पञ्चभिः / पञ्चभ्यः 2 / पञ्चानाम् / पञ्चसु |'औ tsmaanjsshsoH|' अत्र तस्मात् ग्रहणमात्वस्यानित्यार्थम् / तदनात्वपक्षे pshcnvt॥ कति 2 / क्तिभिः। कतिभ्यः 2 / कतीनाम् / कतिषु / या संख्या सा संख्या मानमेषाम् / यदू-तत्-किमः संख्याया डतिर्वा / यावत्तावदर्थी यति-तति-शब्दो कतरुपलक्षणत्वात् कतिवत् / शेषाः संख्याशब्दा लिङ्गान्तरयुक्तेष्वपि विशेष्येषु आविष्टलिङ्गा एकवचनान्ताः / यथा स्त्रीलिङ्गो विंशतिशब्दः / विंशतिः पुरुषाः, स्त्रियः, कुलानि वा सन्ति / एवमेकवचनेष्वेव / बुद्धिवत् / विंशत्यै विंशतये इत्यादि / एवं स्स्स्स्त्ति-स्प्त्ति-ashiiti-न्व्ति-कोत्त्य्ः। Page #39 -------------------------------------------------------------------------- ________________ बालशिक्षा-तृतीयः स्यादिप्रक्रमः / त्रिंशत् चत्वारिंशत् पश्चाशत् एते स्त्रीलिङ्गाः एकवचनान्ताः / योषिद्वत् / शतं क्लीवम् / सहस्रमित्यादि / दशगुणसंख्यायां कोटिवर्ज पराद्धं यावत् / पुण्-न्पुण्स्काः। लक्षशब्दः स्त्रीलिङ्गोऽपि / यदुक्तम् "कियती पञ्चसहस्री कियती लक्षा च कोटिरपि किय्ती|' शंकु-वारिधी तु पुंलिङ्गावेव / यदा तु विंशत्यादीनामेव गणनं तदा सर्वाणि वचनानि स्युः। यथा-द्वे विंशती, तिस्रो viNshtyH। इत्थं viNshtyaadyH। अथान्यपदार्थे त्रि प्रभृतयः / प्रियास्त्रयः पुरुषाः, प्रियाणि त्रीणि कुलानि वा यस्य यस्या वा कुलस्येति विग्रहे प्रियत्रिः सुबुद्धिवत् / गौणत्वादामि त्रयादेशो नास्ति / यदा तु प्रियास्तिस्रो यस्य यस्या वा कुलस्येति विग्रहे स्त्रियांप्रवृत्तत्वात् 'तिस-चतस्रौ त्रि-चतुरोः स्त्रियाम् / ' इति तिस-चतस्रौ भ्व्त्ः। तदा प्रियतिस पुं-स्त्रियोः प्रिय्तिस्रा। 'तौरं ख्रे|' प्रियतिस्रौ / आमि प्रियतिसृणाम् / हे प्रियतिस्रः / क्लीवे स्यमोस्तदुक्तप्रतिषेधो वा / प्रियत्रि प्रियतिस प्रियतिसृणी प्रियतिसृणि / 2 / टादौखरे पुंवद्वा / प्रियतिमृणा / प्रियतिस्रेत्यादि / प्रियाः चत्वारः पुरुषाः, प्रियाणि चत्वारि कुलानि वा यस्य यस्या वा यस्येति विग्रहे प्रियचत्वार / पुं-स्त्रियोः प्रियचत्वाः प्रियचत्वारौ प्रिय्च्त्वार्ः। प्रियचत्वारम् / अघुट् स्वरव्यं0 चतुरो वा शब्दस्योत्वम् / प्रियचतुरः / प्रियचतुरा / प्रियचतुआम् / अप्राधान्यादामि नुर्नास्ति / प्रियचतुराम् / प्रियचतुषु / हे प्रिय्च्त्व्ः। क्लीवे प्रियचतुः प्रियचतुरी प्रियचत्वारि / 2 / यदा प्रियाश्चतस्रः स्त्रियो यस्य यस्या वा कुलस्येति विग्रहः, तदा चतस्रादेशे प्रियचतर प्रियतिसृवत् / क्लीवे स्यमोस्तदुक्तप्रतिषेधो वा / प्रिय्च्तुः। प्रियचतम् / प्रियाः पञ्च पुरुषाः स्त्रियो वा प्रियाणि पञ्च कुलानि वा यस्य यस्या वा कुलस्येति प्रियपश्चन् / बहुरोमन्वत् / अलोपे चस्य योगे नस्य अत्वे priypshcH। प्रियपश्चा / एवं प्रियसप्तन् प्रभृति अष्टादशन् यावत् नान्ताः / नस्य तु अत्वं n। प्रियषष्-प्रियषट्,प्रियषड् प्रियषषौ प्रिय्स्स्स्स्ः। इत्यादि व्र्न्न्मुस्स्व्त्। प्रियाष्टन् आत्वपक्षे पुं-स्त्रियोः प्रियास्स्त्ताः। प्रियाष्टौ 2 / प्रियाष्टाम् / प्रियाष्टौ 2 / प्रियाष्टाभ्याम् / प्रियाष्टाभिः प्रियास्स्त्त्। प्रियास्स्त्ताः2| प्रियास्स्त्तोः। प्रियाष्टाम् / प्रियाष्टे / प्रियास्स्त्तासु। क्लीवे स्यमोस्तदुक्तप्रतिषेधात् आत्वं न / प्रियाष्ट / ओप्रभृतिष्वात्वं क्लीवत्वात् / ह्रस्वत्वं वा / प्रियाष्टे / Page #40 -------------------------------------------------------------------------- ________________ बालशिक्षा - चतुर्थ: कास्कप्रक्रमः / 33 प्रियाष्टानि / प्रियाष्टेन / इत्यादि वृक्षवत् / हे प्रियाष्ट, हे प्रियाष्टन् / अनात्वपक्षे तु प्रियसतन्वत् / प्रियकति- प्रियविंशति - आद्याः सर्वेषु वचनेषु सुबुद्धिवत् / प्रियत्रिंशदायाः शत्रुजिवत् / // इति स्यादिप्रक्रमे तृतीयः संख्याधिकारः // ग्रंथाग्रं0 490 // // इति Tha0 संग्रामसिंहविरचितायां बालशिक्षायां स्यादिप्रक्रमस्तृतीयः // 5 // * [ चतुर्थः कारकप्रक्रमः / ] कर्तृ - कर्म-करण - संप्रदान- अपादान - अधिकरण नामानि षट् कारकाणि सप्तमः संबन्धश्च / तदिमानि षट् कारकाणि संबन्धसहितानि उक्तानि अनुक्तानि च द्विप्रकाराणि भवन्ति / उक्तेषु सर्वेषु प्रथमा / अनुतेषु च कर्म्मणि द्वितीया / करणे तृतीया / संप्रदाने चतुर्थी / अपादाने पञ्चमी / संबन्धे षष्ठी / अधिकरणे सप्तमी / उक्तानि यथा त्यादि - कृत्तद्धित समासैर्यदुक्तं तदुक्तमुच्यते / लत्र प्रथमा / यथा - चैत्रः कटं करोति / कारको देवदत्तः / वैयाकरणः पुरुषः / कृतप्रणामः पुत्रः / इत्युक्ते कर्तरि प्रथमा / कटः क्रियते / भुक्त ओदनः / शतिकः पटः / आरूढो वानरो यं वृक्षं स आरूढवानरो वृक्षः / इत्युक्ते कर्म्मणि प्रथमा / नाति येन चूर्णेन तत् स्नानीयं चूर्णम् / 'कृत्ययुटो अन्यत्रापि [च] ' इति वचनात् अनीयः / इत्युक्ते करणे प्रथमा / दीयते यस्मै ब्राह्मणाय स दानीयो ब्राह्मणः / पूर्ववदनीयः / दत्तं भोजनं यस्मै अतिथये, स दत्तभोजनोऽतिथिः / इत्युक्ते संप्रदाने प्रथमा / बिभेत्यस्मादिति भीमो राक्षसः / भी भीषिभ्यां मक् / उत्सन्ना जनपदा यस्माद् देशात्, स उत्सन्नजनपदो देशः / इत्युक्ते अपादाने प्रथमा / अस्पते उपविश्यतेऽस्मिन् इत्यासनं पीठम् / मत्ता बहवो मातङ्गा यस्मिन् वने, तत् मत्त बहुमातङ्कं वनम् / इत्युक्ते सम्बन्धे (अधिकरणे ? ) प्रथमा / 5 - Page #41 -------------------------------------------------------------------------- ________________ बालशिक्षा - चतुर्थः कारकप्रक्रमः / गावो विद्यते यस्य स गोमान् चैत्रः / चित्रा गावो विद्यन्ते यस्य स चित्रगुः / इत्युक्ते सम्बन्धे प्रथमा / 34 एवमुक्ते सर्वत्र प्रथमा / आमन्त्रणे च हे पुत्र, हे पुत्रौ, हे पुत्राः / एवं उक्तामन्त्रणयोः प्रथमा // 'यत् क्रियते तत् कर्म्म / ' चैत्रः कटं करोति इत्यनुक्ते कर्मणि द्वितीया / vi0 'एनान्तनिषा समया हा धिग अन्तरान्तरेण यावत् विना ऋते अभि परि प्रति अनु उप एषां योगे च / ' दक्षिणेन ग्रामम् / 'अदूरे एनोऽपञ्चम्याः / ' 1 / दक्षिणेन ग्रामं गिरिः / 2 / निकषा ग्रामम् / 3 / समया ग्रामम् / 4 / हा पुत्रम् / 5 / धिक् पुत्रम् / 6 / अन्तरा गार्हपत्यमाहवनीयं च वेदिः / 7 / साहसमन्तरेण न खलु सिद्धिः / 8 / मां यावद्देहि / 9 / त्वां विना न सुखम् / 10 / ऋते धर्म्म न श्रियः / 11 / तथा लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परि प्रती / अनुरेषु सहार्थे च हीने चोपश्च कथ्यते // वृक्षमभि विद्योतते विद्युत् / वृक्षं वृक्षमभि तिष्ठति / साधुर्देवदत्तो मातरमभि / 12 / यदत्र मां परि स्यात् / 13 / यदत्र मां प्रति स्यात् / 14 / चकारात् पूर्वार्थेऽपि परि - प्रती / 15 / वृक्षमनु विद्योतते विद्युत् / पर्वतमनु वासिता सेना / अन्वर्जुनं योद्धारः / उपार्जुनं योद्धारः / 16 / क्रियाविशेषणे कर्मैकत्वं नपुंसकं च / साधु स्थाली पचति / 17 / एवं सप्तदशसु स्थानेषु द्वितीया // 'येन क्रियते तत् करणम् / ' दात्रेण लुनाति इत्यनुक्ते तृतीया / vi0 'तृतीया सहयोगे / ' मित्रेणासहागतः / 1 / पुत्रेण सार्द्धं गतः / 2 / 'हेत्वर्थे / ' भिक्षया भिक्षुर्वसति / वसने भिक्षाहेतुरित्यर्थः / 3 / 'कुत्सितेऽङ्गे / ' अक्ष्णा काणः पादेन खञ्जः / 4 / 'विशेषणे / ' जटाभिस्तापसमद्राक्षीत् / 5 / 'कर्त्तरि च / ' अनुक्ते कर्त्तरि / त्वया चक्रे / 6 / 'विनायोगे / ' पुण्यैर्विना न सौख्यम् / 7 / 'अशिष्टाचारे संप्रदानेऽपि / ' दास्या संप्रयच्छते स्वर्णं कामुकः / 8 / एवमष्टसु स्थानेषु तृतीया // 'यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् / ' गुरवे गां ददाति / बालाय रोचते मोदकः / चौराय गां धारयति / इत्यनुक्ते संप्रदाने चतुर्थी / 1 / vi0 'नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगे चतुर्थी / ' नमो देवेभ्यः / इत्यादि षड्भियोगैः । 7 | 'तादर्थ्ये / ' यूपाय दारु । 8 | 'तुमर्थाच Page #42 -------------------------------------------------------------------------- ________________ 35 बालशिक्षा-चतुर्थः कारकप्रक्रमः / भाव्वाचिन्ः|' पाकाय पक्तये पचनाय ब्रजति / प्क्तुमित्य्र्थ्ः। 9 / यस्मै कुप्यति इति वक्तव्यबलात् कुपिऊधिद्रुहेआसूयार्थानाम् / यं prati kopH। छात्राय कुप्यतीत्यादि / 10 / 'गत्यर्थकर्मणि द्वितीया- चतुर्थी चेस्स्त्तायाम्न्ध्व्नि|' ग्रामं गच्छतिग्रामाय वा|ग्तेःसाह्च्र्यादिहै[k]क्र्म्का एव धातवो ग्राह्याः। तेन ग्राममजां नयति इत्यादिषु द्वितीयैव / 11 / 'मन्यकर्मणि चानादरेऽप्राणिनि / ' न त्वा तृणं मन्ये, न त्वा तृणाय वा। 12 / 'स्पृहि-नत्योः कर्मणि / ' पुष्पेभ्यः स्पृहयति पुष्पाणि वा / देवं नत्वा, देवाय वा / 13 / एवं त्रयोदशसु स्थानेषु चतुर्थी // - 'यतोऽपैति भयमादत्ते वा तदपादानम् / ' वृक्षात् पर्ण पतति / व्याघ्रादू बिभेति / उपाध्यायादागमयति / इत्यनुक्ते अपादाने पञ्चमी / / vi0 पर्यपाङ्योगे pshcmii|'इः अप-परी व्र्ज्ञे। परि त्रिगर्तेभ्यो वृष्टो देव्ः।2। अप पाटलिपुत्राद् वृष्टो देवः / 3 / एतौ वर्जयित्वेत्यर्थः / AG मर्यादाभिविध्योः / आपत्तनात् वृष्टो देवः / पत्तनं यावदभिव्याप्य वेत्यर्थः / 4 / 'दिगितरर्तेऽन्यैश्च / ' पूर्वो ग्रामात् / 5 / इतरो लोकात् / 6 // धनादृते न कार्यसिद्धिः / 7 / द्वितीयाऽपीष्टा / सुकृतादन्यत्र रत्नं किमपि / 8 / स्तोकाल्पकृच्छ्रकतिपयेभ्यो मोचनार्थे क्र्न्ने|' स्तोकान्मुक्तः स्तोकेन वा इत्यादि च्तुर्व्य्ः।12। 'यप् लोपे|' प्रासादात् प्रेक्षते / प्रासादमारुह्य प्रेक्षते इत्यर्थः / 13 / 'आरभ्य प्रभृति विना योगे c|' बाल्यादारभ्य सुकृतिः। 14 / बाल्यात् प्रभृति वीरोऽयम् / 15 / धनाद् विना नेष्टसिद्धिः / 16 / एवं विनायोगे द्वितीया तृतीया पञ्चमी च / एवं षोडशस्थानेषु प्न्य्च्मी॥ . सर्वत्र परस्परापेक्षया स्म्ब्न्ध्ः। परं भेदकात् षष्ठी भवति / राज्ञो देशः, देशस्य राजा इत्यनुक्ते संबन्धे स्स्स्स्त्थी।1। vi0 षष्ठी हेतुप्र्योगे|' अन्नस्य हेतोर्वसति / 2 / 'दय ईशोः क्र्म्न्नि|' सर्पिषो दयते / मधुन ईष्टे / 3 / 'ज्ञो विदर्थस्य क्र्न्ने|' सर्पिषो जानातीत्य्र्थ्ः। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः SaSTIca'cakArAt स्प्त्म्य्पि। गवां स्वामी, गोषु वा। इत्यादि स्प्त्भिर्योगैः।11। निर्धारणे c|' गच्छतां धावन्तः, शीघ्राः गच्छत्सु वा / 12 / 'स्मृत्य्र्थ्क्र्म्न्नि। मातुः स्मरति, मातरं वा / 13 / 'करोतेः प्रतियत्ने / ' सतो गुणान्तरापादनं प्रतियत्नः / कृष्णस्यानुकरोति, कृष्णं वा / 14 / "हिण्सार्थानाम्ज्व्रेः|' चौरं निहन्ति, चौरस्य वा / 15 / 'व्यवहृपणिदिवीनां व्यवहारार्थानां कर्मणि / ' शतस्य व्यवहरति, शतं वा / एवं त्रयाणां कर्मणि / 16 / Page #43 -------------------------------------------------------------------------- ________________ 36 बालशिक्षा-चतुर्थः कारकमक्रमः / 'कर्ट-कर्मणोः कृति नित्य्म्|' इत्यनुक्ते कर्तरि / भवतः आसिका, भवतः शायिका / कृत्यानां कर्तरि वा / चैत्रेण कटः कर्तव्यः, करणीयः, कृत्या, कार्यः, चैत्रस्य वा / 17 / 'क्र्म्न्नि|' अपां स्रष्टा / पुरां भेत्ता। 'न निष्ठादिषु / ' इति वचनात् / 'क्त क्तवतु शन्तृङ् आनश वन्सु कि उदन्त उकञ् अव्ययखलार्थेषु द्वितीयैव / ' द्विषः शत्रौ था। चौरं द्विषन् चौरस्य वा 18 / एवमष्टादशस्थानेषु षष्ठी // __ 'य आधारस्तदधिकरणम् / ' कटे आस्ते इत्यनुक्ते अधिकरणे स्प्त्मी।1। vi0 'काल - भावयोः स्प्त्मी|' काले शरदि पुष्यन्ति स्प्त्च्छ्दाः।2। भावे गोषु दुह्यमानासु gtH।3। 'inantaktapratyayasya कर्मणि / ' अधीती व्याकरणे शिष्यः / 4 / 'निमित्तात् क्र्म्स्ण्योगे|' चर्मणि दीपिनं हन्ति / च्र्म्निमित्त्मित्य्र्थ्ः। 5 / 'विषये ऽधर्मे विरलः श्रद्धावान् / 6 / 'aadhikyaarthopshbdyoge|' उप खार्या द्रोणः / द्रोणाधिका खारी इत्यर्थः / 7 / 'खाम्यर्थाधियोगे / ' अधि ब्रह्मदत्तेषु पञ्चालाः / अधि पश्चालेषु ब्रह्मदत्तः इति।8। 'खाम्यादौ च / ' गवां खामी, गोषु खामीइत्यादि सप्तभिर्योगैः / 15 / 'निर्धारणे च / ' पुंसां क्षत्रियः शूरः, पुंस्सु वा / 16 / एवं षोडशस्थानेषु स्प्त्मी॥ एवं नवतिस्थानेषु सप्तम्यादयो विभक्तयः प्रायो दृश्यन्ते / तथापि विवक्षितानि कारकाणि भवन्ति / यथा वृक्षात् पर्ण पतति; वृक्षस्य पर्ण पतति / स्थाली ओदनं पचति, स्थाल्या पचति, स्थाल्यां वा। एवमेकैकस्य कारकस्य नाना विवक्षा dRshynte। . तथा विशेषणं विशेष्यस्य लिङ्ग-संख्या-विभक्तीः प्रायो गृह्णाति / यथा विद्वान् पुरुषोऽस्ति / विदुष्यौ स्त्रियौ स्त्ः। बहूनि कुलानि सन्ति / प्र्मान्न्मित्याद्य्ः॥ .. पुनराविष्टलिङ्गाः शब्दा विशेष्यस्य विभक्तिमात्रमेवानुवर्त्तन्ते / न तु तत्संख्यां लिङ्गं च / यथा वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् / श्रीकर्णदेवस्य नराधिपस्य शुभ्रं यशः केवलमप्रमाणम् // 1 // तथा-पुत्रो मूर्तिमती आशा कन्येयं कुलजीवितम् / कलत्रं विभवश्चेति वयमेते कुटुम्बकम् // 2 // एवं नित्यलिङ्गाः शब्दा विशेषणभूता आविष्टलिङ्गा ज्ञ्येया। संपन्ना यवाः / जातावेकवचनम् // Page #44 -------------------------------------------------------------------------- ________________ 37 बालशिक्षा-चतुर्थः कारकप्रक्रमः / अथ कारकाणां भेद्स्न्य्ज्ञ्या। उच्यते द्विविधः कर्ता स्वतनो हेतुरेव च / यः करोति स कर्तेति खतनो मुख्यसञ्ज्ञकः // 1 // कारयति यः स हेतुः प्रयोजक इति स्मृत्ः। प्रेषकोऽध्येषकश्चानुकूल्यभागीति स त्रिधा // 2 // प्रेषते यः प्रभुत्वेन प्रेषकः स यथौदनम् / / भृत्येन पाचयत्येष नरः स्वामित्वमावहन् // 3 // पुनरध्येषते यस्तु सत्कारसहितं य्था। गुरुमामयेद् भोक्तुं ततः सोऽध्येषको बुधैः // 4 // प्रेषतेऽध्येषते नानुकूल्यभागी च केवलम् / ओदनं प्रति हेतुः सन् सुपुत्रो जनकं यथा // 5 // निवर्त्य च विकार्य च प्राप्यं कर्म च तत् त्रिधाः / यदसज्जायते वस्तु जन्मना वा प्रकाशते // 6 // तन्निवयं कटं कुर्यात् प्रसूते वाथ नन्दनम् / गुणान्तरस्य चाधाने प्रकृत्युच्छेदने तथा // 7 // प्रामोति विक्रतिं यच्च तद विकार्यमिति स्मृतम् / यथा लुनात्यसौ काण्डं काष्ठं दहति पावकः // 8 // तत् प्राप्यं प्रकृतिस्थं यद् यथा पश्यति भास्करम् / बाह्यमाभ्यन्तरं चेति द्विविधं करणं मतम् // 9 // बाह्यं लुनाति दात्रेण दण्डेनाहन्ति दन्तिनम् / आभ्यन्तरं दृशा हन्ति याति द्यां मनसा यथा // 10 // अनुमत्रनिराकर्तृ प्रेरकं संप्रदानकम् / यद् ददाम्यहमित्युक्त्वा ददाति तदनुज्ञया // 11 // गुरवे गां यथा शिष्यस्तदाहुरनुमन्तृकम् / यत् प्रदेहि भणित्वेति प्रेरितो यदि दायकः // 12 // ददाति बटवे भिक्षां प्रेरकं तद्विदुर्बुधाः / यन्नानुमन्यते नापि निराकुर्यान्न याचते // 13 // दत्तेऽर्काय यथा मालामनिराकत तन्मतम् / चलाचलविभेदेन द्विधाऽऽपादानमुच्यते // 14 // चलं यथाऽश्चात् पतितो वृक्षात् पर्णमिति स्थिरम् / षोढाधिकरणं ख्यातं भेदैर्विषयकादिभिः // 15 // Page #45 -------------------------------------------------------------------------- ________________ बालशिक्षा-पञ्चमः स्मास्प्र्क्र्म्ः। वैषयिकौपश्लेषिकमौपचारिकमेव च / नैमित्तिकं [च] सामीप्यमभिव्यापकमन्तिमम् // 16 // अन्यत्रासम्भवे यस्य विषयस्तत्र केवलम् / तच्च वैषयिकं ज्ञेयं दिवि देवा नरा भुवि // 17 // यत्रैकदेशसंयोगस्तदौपश्लेषिकं यथा / भुवनेऽस्ति कटे आस्ते ग्रामे वसति प्न्न्द्दित्ः॥18॥ यत्र व्यवहितं किश्चिदुपचारेण क्थ्य्ते। .. अङ्गल्यग्रे करिशतमेवमाद्यौपचारिकम् // 19 // निमित्तं यत्र कालादि त्न्नैमित्तिक्मुच्य्ते। यथा शरदि पुष्यन्ति वृक्षाः सप्तच्छदाः किल // 20 // समीपस्थप्रसिद्धेन यस्य थे(स्थे)यं निगम्यते / तत्सामीप्यकनाम्ना च गङ्गायां घोषको यथा // 21 // आधेयं व्याप्य यस्तिष्ठेत् यथा रोगः क्लेव्रे। तिलेषु तैलमित्यादौ तदभिव्यापकं मतम् // 22 // द्वयोरेकक्रियोत्पन्नसम्बन्धोऽनेकधा mtH। sa ca परस्परापेक्षी भेद्य-भेदकयोरिव // 23 // यथेयं स्त्री नरस्यास्य भेदकः पुरुषोऽत्र सा। भेद्याद्यास्याः पुमांश्चात्र भेद्योऽयं भेदका तु सा // 24 // ग्रं0 97 // // इति Tha0 संग्रामसिंहविरचितायां बालशिक्षायां कारकप्रक्रमश्चतुर्थः // 7 // [पञ्चमः स्मास्प्र्क्र्म्ः|] कर्मधारयोऽथ भुव्रीहिस्त्त्पुरुस्स्स्त्था। द्विगुर्द्वन्द्वोऽव्ययीभावः समासाः षट् प्रकीर्तिताः // 1 // मध्येऽसौ चाथ तत्शब्दो द्विपदः क्र्म्धार्य्ः। प्रधानपुरुषश्चासौ यथा नीलोत्पलं च तत् // 2 // तथोपमानभूतेऽपि शस्त्री श्यामा नृकेशरी / यत्शब्दान्तो बहुव्रीहियथासौ कृतभोजनः // 3 // विभक्तयोः द्वितीयाद्याः समस्यन्ते परेण चेत् / . स हि तत्पुरुषः कष्टश्रितो धर्मरतो यथा // 4 // Page #46 -------------------------------------------------------------------------- ________________ बालशिक्षा-षष्ठ उक्तिप्र्क्र्म्ः। नजुपसृज्यते यत्र सोऽप्यनश्वो यथानहम् / संख्यापूर्वो द्विगु यः पश्चकपाल ओद्न्ः॥5॥ यथा पञ्चगवधनः पञ्चपूलीत्ययं पुन्ः। द्वितीयार्थोत्तरपदसमाहारेषु नान्यतः // 6 // द्वन्द्वे चकार एव स्यात् प्रथमान्तपदे पदे / यत्र द्वित्वं बहुत्वं च स द्वन्द्व इतरेतरः // 7 // समाहारः स विज्ञेयो यत्रैकत्वं npuNskm। शिवशक्ती रथाश्वेभा रथाश्वेभं द्वितीयके // 8 // पूर्वेऽव्य्येऽव्य्यीभावोऽन्प्दोचार्पूर्व्क्ः। स नपुंसकलिङ्गः स्यात् उपकुम्भमधिस्त्रि च // 9 // . // इति Tha0 संग्रामसिंहविरचितायां बालशिक्षायां समासप्रक्रमः पञ्चमः // 7 // [षष्ठ उक्तिप्र्क्र्म्ः|] उक्तिश्चतुर्की-कर्त्तरि, कर्मणि, भावे, कर्मकर्तरि c। . - कर्तरि यथा-पचत्योदनं चैत्र्ः। कर्तरि उक्तौ कर्तृविहितेन प्रत्ययेन कर्ता उक्तः स्यात् / उक्तत्वात् कर्तरि प्रथमा / यदा स कर्ता अन्येन प्रयुज्यते तदाऽसौ अनुक्तकतैव / अनुक्ते कर्तरि तृतीया / प्रयोजकश्चोक्तः कर्ता स्यात् / यथा पाचयत्योदनं मैत्रश्चैत्रेण / एवं सर्वत्र / गत्यादीनां त्विनन्तानां पूर्वकर्ता कर्म स्यात् / उक्तं च गमनाहारबोधार्थशब्दार्थाकर्मधातुषु / अनिनन्तेषु यः कर्ता स्यादिनन्तेषु कर्म तत् // 1 // ... गत्यादीनां यथा-ग्रामं गच्छति चैत्रः / ग्रामं गमयति चैत्रं मैत्र्ः। प्राप्नोति संपदं मैत्र्ः। प्रापयति मैत्रं संपदं नृप्ः। ___ आहारार्थानाम् - भुङ्क्ते ओदनं छात्रः / भोजयत्योदनं छात्रमार्यः / पयः पिबति चातकः / पयः पाययति चातकं ज्ल्द्ः। बोधार्थानाम् - वुध्यते धर्म शिष्यः / बोधयति धर्म शिष्यं गुरुः। पश्यति चैत्रं मैत्र्ः। दर्शयति चैत्रं मैत्रं नृप्ः। शब्दार्थानाम्-पठति शास्त्रं shissyH। पाठयति शास्त्रं शिष्यं गुरुः / आभाषते मित्रं पुत्र्ः। मित्रं भाषयति पुत्रं राजा। Page #47 -------------------------------------------------------------------------- ________________ बालशिक्षा - षष्ठ उक्तिप्र्क्र्म्ः। अकर्मणाम् - उत्पद्यते घटः / घटमुत्पादयति कुलाल्ः। यदा त्वेषां इनन्तानां पुनरिन् , तदा ग्रामं गमयति चैत्रं मैत्रेण जैत्रः, इत्यादि प्रयोक्तव्यम् / आख्याते-अवीवदत् वीणां परिवादकेन / तथा कुमारसंभवे ऽस तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः / ' इत्यादिकमुन्नेयम् / एवं गत्यर्थादीनां कर्तुरिनि यत् कर्मत्वमुक्तं तस्यापि प्र्तिस्सेध्माः। न नीखाद्य( ? )दिशब्दा यत् क्रन्दह्वाः क्र्तृक्र्म्काः। तथा भक्षिरहिंसायां वही सार्थिक्र्तृक्ः॥ एषां गत्यर्थाद्यर्थेऽपि पूर्व कर्तुरनुक्तत्वात् तृतीयैव न कर्मत्वम् / यथा- नाययति ग्रामं भारं चैत्रेण मैत्र्ः। खादयति गुडं पुत्रेण जननी / आदयति चेत्यादि। हृ-क्रोरपि तथा कर्ता इनन्ते कर्म वा भवेत् / अभिवादि-दृशोरेवमात्मने विषये परम् // एषां च पूर्वकर्तुर्वा कर्मत्वमनुक्तं च / यथा-हारयति भारं ग्राम चैत्रं मैत्रः, चैत्रेण वा / कारयति धर्म शिष्यं गुरुः, शिष्येण वेत्यादि / __अथ कर्मणि-ओदनः पच्यते चैत्रेण / कर्मण्युक्तौ अनुक्तः कर्ता, उक्तं क्र्म्। अनुक्ते कर्तरि तृतीया। उक्तत्वात् कर्मणि प्र्थ्मा। एवं सर्वत्र / तथा त्याद्यन्तक्रियायाः प्राधान्यं न तु कृद्न्त्क्रियायाः। इत्यादि क्रियाकृतमेव कर्म उक्तं भवति / न तु क्त्वा-तुम् - शन्तृङ्- आनशप्रभृति कृद्न्त्क्रियायाः। तर्हि कथं ओदनः पक्त्वा भुज्यते? सत्यम् / इत्यादी तु त्यादिक्रियापेक्षया एवोक्त्म्। द्विविधं कर्म, गौणं मुख्यं च / अनेककर्मसु प्रायो गौणकत्वमेव कर्मोक्तं भवति / उक्तं च दुहादेर्गौणकं कर्म नीवहादेः प्रधानकम् / इनन्ते कर्तृकर्मैव अन्यद् वा वक्ति कर्मजः // 1 // तत्र द्विकर्मका दुहादयाःदुहि याचि रुधि प्रच्छि मिक्षि चित्रामुपयोगनिमित्तमपूर्वविधौ / ब्रुवि शासि गुणेन च यच्छ च ते तदकीर्तितमाचरितं कविना // 2 // दुखते गौः पयो गोपालेन इत्यादावुपयोगित्वात् पयः तत् प्रधानम्, तन्निमित्तं गवाद्यप्रधानम् / अतस्तत्र गौणात्वादुक्तत्वम् / Page #48 -------------------------------------------------------------------------- ________________ बालशिक्षा-षष्ठ उक्तिप्रक्रमः / 'नीवहादेः प्रधानकम्' इति / नी-वयोहरतेश्चापि गत्यर्थानां तथैव च / द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च क्र्म्न्न्ः॥ - नीयते भारो ग्रामं चैत्रेण, उह्यते भारो ग्रामं मैत्रेण, हियते भोक्तुं ग्रामं जैत्रेण, अजाग्राममाकृष्यते जनेन / अत्र भारादेर्नीयमानस्य प्रधानस्वादुक्तत्वम् / 'इनन्ते kartRkamaiva'ityAdi / इनन्ते यः कर्ता स कर्म स्यात् / तत् कर्म उक्तम् / एतच गौणम् / 'अन्यद्' द्वितीयं मुख्यं वा / यथा-ग्राम गम्यते चैत्रो मेत्रेण, ग्रामश्चैत्रं वा / एवं स्र्व्त्र्। अथ भावे / यत्र को अनुक्तः स्यात् कर्म च न लक्ष्यते, सा भावे उक्तिः / येषां धातूनां कर्म नास्ति ते अकर्मकाः / यथा लज्जा सत्ता स्थिति जागरणं वृद्धि क्षय भय जीवित मरणम् / शयन क्रीडा रुचि दीप्त्यर्था धातव एते कर्मवियुक्ताः // 1 // तेन लज्यते, त्वया भूयते, मया स्थीयते इत्यादि क्रियाया आत्मनेपदस्य प्रथमैकवचनमेव / तथा प्र पराप समन्वव निर्दुरभि व्यधि सूदति नि प्रति पर्यपयः / उप आङिति विंशतिरेष सखे उपसर्गगणः कथितः कविना // 1 // सोपसर्गा इनन्ताश्च अकर्मका अपि धातवः सकर्मका जाय्न्ते। यथा-दक्षेणोपास्यते ध्र्म्ः। राज्ये पुत्रः संस्थाप्यते नृपेण / / तथा च कालाध्वभावदेशानां कर्मसंज्ञा सिद्धैव / यथा-मासमास्ते राशौ रविः / कर्मणि मास आस्य्ते। क्रोशो गुडधानाभिभूयते / ओदनपाकः शय्यते / नदी सुप्यते / एवमकर्मकेष्वपि कर्मण्युक्तिः / __तथा देवदत्तेन ग्रामे गम्यते- इत्यादौ सकर्मकेष्वपि यदि कर्म न विवक्ष्यते तदा भावे उक्तिः / विवक्षाधीनं हि कर्म / यथा-मेघो व्र्स्स्ति। पार्थः शरान् वर्षति / इत्यादि। .. अथ कर्मकर्तरि / क्रियमाणं तु यत् कर्म स्वयमेव प्रसिध्यति / . सुकरैः खैर्गुणैः कर्तुः कर्मकर्तेति त्द्विदुः॥1॥ कर्म चासौ कर्ता च कर्मकर्ता / स च कर्मवत् / लूयते केदारः स्वयमेव / भिद्यते कुशूलः खयमेव / अथ क्रिया। क्रियाप्रधानमाख्यातं लिङ्गं गृह्णाति न क्चित्। उक्तस्य संख्यामादत्ते पुरुषं तस्य च क्रिया // 1 // Page #49 -------------------------------------------------------------------------- ________________ बालशिक्षा-षष्ठ उक्तिप्र्क्र्म्ः। प्रथममध्यमोत्तमास्त्रयः पुरुषाः / सर्वोऽपि प्रथमः / त्वं युवां यूयं इति म्ध्य्म्ः। अहं आवां वयं इत्युत्त्म्ः। स पचति, तौ पचतः, ते प्च्न्ति। त्वं पचसि, युवां पचथः, यूयं pcth। अहं पचामि, आवां पचावः, वयं प्चाम्ः। एवमात्मनेपदेऽपि सर्वत्र यत्रैकत्र द्वौ त्रयो वा पुरुषाः स्युः तत्र परोक्तो ग्राह्यः / युगपद्धचने परः पुरुषाणामिति वचनात् / सङ्ख्या तु सर्वेषामपि ग्राह्याः / स च त्वं च पचथः / त्वं चाहं च प्चाव्ः। त्वमहं च प्चाम्ः। वर्तमान-अतीत-भविष्यन्नामानस्त्रयः कालाः। वर्तमाना, सप्तमी, पञ्चमी, ह्यस्तनी, अद्यतनी, परोक्षा, स्वस्तनी, आशीः, भविष्यन्ती, क्रियातिपत्तिः / एतास्त्यादयो विभ्क्त्य्ः। वर्तमाने व्र्त्माना-स्प्त्मी-प्न्य्च्म्य्ः। अतीते ह्यस्तनी अद्यतनी परोक्षा क्रियातिप्त्तिः। भविष्यति भ्विस्स्य्न्ती-aashii:-shvstnyH| एवमेतास्त्रिषु कालेषु प्रायेण स्युः। . एकैकस्यामष्टादश वचनानि भवन्ति / पूर्वाणि न[व] वचनानि परस्मैपदसज्ञानि / पराण्यात्मनेपदसञ्ज्ञानि / परस्मैपदेष्वात्मनेपदेषु च सर्वेषु त्रीणि 2 वचनानि प्रथममध्यमोत्तमसज्ञानि भवन्ति / एकद्वि-बह्वर्थः पुरुस्स्ः। ति एकवचनम्], तस् द्विवचनम्], अन्ति भुव्च्न्[m]| एवं सर्वत्र त्रिकेषु ज्ञेयम् / ति तस् अन्ति प्रथमपुरुषः / सि थस् थ मध्यमपुरुषः / मि वस् मसू इति उत्त्म्पुरुस्स्ः। एवं आत्मनेपदेऽपि / एवं सर्वत्र / आत्मने त्रिषु विज्ञेयं भावे कर्तरि कर्मणि / परस्मै कतरि भवेद् न भावे न च कर्मणि // इति कर्तरि परस्मैपदं आत्मनेपदं च / परस्मैपदिनि धातौ परस्मैपदम् / आत्मनेपदिनि आत्मनेपदम् / उभयपदिन्युभयपदम् / यथा-शिष्यः शास्त्रं पठति, अधीते च / चैत्रः कटं करोति, कुरुते c। एवं त्रिविधो धातुः। भावकर्मणोः पुनरात्मनेपदमेव / अथ प्रत्येकं विभक्तिप्राप्तिमाह - करै लियै दियै इत्यादी व्र्त्माना। vi0 स्मेनातीते। दहति स्म त्रिपुरं ह्र्ः। भविष्यत्काले यावत् . पुरानिपातयोलट् वर्तमाना इत्य्र्थ्ः। यावद् भुते ततो व्रजति / अधीष्व माणवक पुरा विद्योतते विद्युत् // Page #50 -------------------------------------------------------------------------- ________________ बालशिक्षा - षष्ठ उक्तिप्रक्रमः / 43 कीज दीजह लीज इत्यादी वक्रोक्तौ कर्मणि वर्त्तमानाया आत्मनेपदम् / करिजे जे जे इत्यादी एकारान्तवचने सप्तमी / करि इ इ इत्यादी अनुमति पञ्चमी / विशेषः समर्थनाशिषोश्च / परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना / अहं पर्वतमुत्पादयामि / समुद्रमपि शोषयामि / इति / इष्टार्थस्याशंसनमाशीः / जीवतु भवान् / नन्दतु भवान् / क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः / क्रियासमभिहारः पौनः पुण्यं (न्यं) भृशार्थी वा // यथा माघमहाकाव्ये यो रावणः - पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः / अत्रात काले हि / कीजौ दीजौ लीजौ इत्यादौ कर्मण्यात्मनेपदं पञ्चम्याः / की उं दीघौं लीधरं इत्यादौ परोक्षा ह्यस्तन्यद्यतन्यौ च / कालि की उं इत्यादी ह्यस्तन्येव / न परोक्षाद्यतन्यौ / आजु की उं इत्यादौ अद्यतनी / न परोक्षाह्यस्तन्यौ / म करि म लै म दै; म करिसि म लेसि म देसि इत्यादी माशब्दयोगेऽयतनी / मा स्म योगे ह्यस्तनी च / चकारादद्यतन्यपि / माङ् योगे तु यथा प्राप्ते पञ्चमी भविष्यन्ती च / मकीधु म लघु दीधु इत्यादी कर्मणि माशब्दयोगे अद्यतन्याः, मास्मयोगे ह्यस्तन्यद्यतन्योः / माङ्योगे तु पञ्चम्या आत्मनेपदम् / जै करत जै लेत जै देत इत्यादी क्रियातिपत्तिः / jar3a कीजत लीजत दीजत इत्यादी कर्म्मणि क्रियातिपत्तिरात्मनेपदम् / करिसी लेसि देसी इत्यादी, नहीं करै नहीं लियै नहीं दियै इत्यादौ च भविष्यन्ती / कीजिसी लीजिसी दीजिसिह इत्यादी, नहीं कीजै नहीं लीजै नहीं दीजै इत्यादी च कर्म्मणि भविष्यन्त्यात्मनेपदम् / कालि रिसइ इत्यादौ श्वस्तनी / शत्रुजिसि वर्ष शत्रु जीविसह इत्यादी आशीर्युक्ते भविष्यति काले आशीः / अथ कृत्प्रत्ययप्राप्तिमाह- करतौ लेतर देत इत्यादी कर्त्तरि वर्त्तमाने शन्तुङ - आनशौ / परस्मैपदिनि शन्तृङ् / आत्मनेपदिनि आनशू / उभपदनिद्वावपि / कीजतौ लीजतौ दीजतौ इत्यादी कर्मण्यानशू / करणाहरु णाहरु देणाहरु इत्यादौ वर्त्तमाने वुण - तृचौ / कीधौं दीघौं लीधौं इत्यादौ अतीते निष्ठा कन्सु - कानौ च / Page #51 -------------------------------------------------------------------------- ________________ बालशिक्षा - षष्ठ उक्तिप्र्क्र्म्ः। .क्त-क्तवन्तौ निष्ठा / कर्मणि क्तः, कर्तरि क्त्व्न्तुः। 'gtykrmkshliss-shii-sthaas-vs-jn-ruh-jiirytibhyshc|' iti kartari kto'pi / यथा-अयमागतः, आगतवानपि / तथा परस्मैपदिनि क्न्सुः। आत्ममेपदिनि कान्ः। उभयपदिन्युभयपदम् / करीउ लेउ देउ इत्यादौ क्त्वा, करिवा लेवा देवा इत्यादौ तुम् क्र्तुमित्यादि। कापि घञ् क्तियुटोऽपि / पाकाय पक्तये पचनाय याति-पक्तुं याति इत्य्र्थ्ः। 'तुमर्थाच भाववाचिनः' इति च्तुर्थी। शक्ल-ज्ञायोगे क्त्वाप्रत्ययोक्ती तुम् / करी जाणुं पढी सकौं-कत्तुं जानामि पठितुं शक्नोमि इति। करिवौं लेवौं देवौं इत्यादौ कर्मणि तव्यानीयौ / कर्तव्यं करणीयम् / कचित् क्यप् - घ्यणावपि / कृत्यं कार्य चेति / करणाहरु लेणाहरु देणाहरु इत्यादी भविष्यति काले तुमन्तात् काममनसौ, तुमो मलोपश्च / कर्तुकामः, कर्तुमनाः / तथास्य संहितौ शत्राणी च / परस्मैपदिनि शन्तृङ्, आत्मनेपदिन्यान् / उभयपदिनि द्वावपि / करिष्यन् करिष्यमाणः / 'आन्मोऽन्त आने / ' अकरणि अजणणि होइये इत्यादौ 'नज्यन्याक्रोशे / ' अकरणिस्ते वृषल भूयात् / ___ पाचणा भाजणा इत्यादौ कलिमः क्र्म्क्र्त्रीस्स्य्ते। भिदेलिमा मास्साः। प्चेलिमास्त्न्न्द्दुलाः। इति कृत्प्र्त्य्याः॥ अथ विशेषप्रत्ययप्राप्तिमाह - उपमाने इव-वती / राजेव राजवत् / आचारेऽर्थे तृतीयोऽपि / 'उप्मानादाचारे|' इति कम्मणो यिन् / पुत्रमिवाचरति पुत्रवदाचरति पुत्रीयति माणवकम् / आचारादपि स्यात् / कुव्यामिवाचरति कुटीयति प्रासादे / 'कर्तुरायिः slopshc|' हंस इवाचरति हंसवदाचरति हंसायते / आयि लोपे तु हंसति च / धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् / ' इति सन् / कर्तुमिच्छति चिकीर्षति / 'नाम्न आत्मेच्छायां यिन् / ' 'काम्य च / ' पुत्रमिच्छति पुत्रीयति पुत्रकाम्यति / 'धातोर्यशब्दश्चक्रीयितं क्रियास्म्भिहारे|' इति व्यञ्जनादेरेकस्वराद् धातोर्यः प्र्त्य्य्ः। भृशं पुनःपुनवों पचति पापच्यते / 'वालक चेक्रीयितस्येति / ' पापक्ति पापचीति / एवं सर्वत्र / प्रायो द्वितीयारक्ष(क्षर?)स्यावर्णके सति इन् / ___कराइव कराविवौं कराविसइ करावतौ करावी कराविवा इत्यादी इनन्तात् तथोदितप्रत्ययाः स्युः / ग्रन्थाग्रं 110 // // इति Tha0 संग्रामसिंहविरचितायां बालशिक्षायां उक्तिप्रक्रमः षष्ठः // 7 // Page #52 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। [सप्तमः स्ण्स्कार्प्र्क्र्म्ः|] आजु अद्य्। तिमई तत्कालम् / कालि क्ल्ये। झटकई झ्त्तिति। परम प्रेद्य्वि। जूउ पृथक् / अरीरम अपरेयुः, अन्यस्मिन्नहनि, ताहरुं त्वदीयम् , भवदीयम् / __अन्येयुः। माहरौं म्दीय्म्। आजूणौं अद्य्त्न्म्। तुह्मारौं युष्मदीयम् / कारहूणौं klytnm। अम्हारौं अस्म्दीय्म्। हिवडां इदानीम्, अधुना, संप्रति, सरीषौ sdRshH। सांप्रतम् / किसौ kiidRshH। हिवडानुं आधुनिकम् , सांप्रतीनम् / / जिसौ yaadRshH। नहीत नो वा, नो चेत् / तिसौ taadRshH। लिगइ प्रभृति, आर्भ्य्। इसौ iidRshH। पाखै विना, ऋते। यसौ etaadRshH। मुहियां मुधा। अनेसौ anyaadRshH। यिम य्था। अम्हसरीषौ asmaadRshH। तिम त्था। तूसरीषौ त्वादृशः, bhvaadRshH। जांउं यावत् मूसरीषौ maadRshH। तांउ ताव्त्। तुह्मसरीषौ yussmaadRshH। एकवार एक्दा। तेसि त्र्हि। सवै वार सर्वदा, स्दा। जेतलं यावन्मात्रम् / जहिंय य्दा। तेतलं तावन्मात्रम् / तहिंय तदा, तदानीम् / एतलं एतावन्मात्रम्, इयन्मात्रम् / कहिंय क्दा। केतलुं कियन्मात्रम् / अनेरीवार अन्य्दा। औरहु अवाक्। कीहां ka, kutr। paraha prtH| jIhAM ytr| pApali pritH| तीहां त्त्र्। सवहिगमा समन्तात्, srvtH। ईहां अत्र्। बाहिरि बहिः, बाह्ये। अनेतै अन्य्त्र्। धुरिलं आदिम्म्। सगलै स्र्व्त्र्। छेहिलङ अन्तिमम् / वलीउ व्यावृत्य, व्याघुव्य्। एकपरि एक्धा। Page #53 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः स्ण्स्कार्प्र्क्र्म्ः। बिहुपरि द्विधा इत्यादि। शामलुं ध्यामलम् / छहिंपरि स्सोद्धा। हिया विउं हृदयार्पितम् / अनेकपरि अनेकधा, भुधा। दाणी धणी ऋन्नित्ः। सवेहिपरि स्र्व्था। हेवाउ हेवाक्ः। जडपणौं इत्यादी त-त्वौ भावे य्न्न्। फुईहाईउ पितृस्स्व्तीय्ः। जडता जडत्वं जाड्यम् / मसिहाईउ मातृस्स्व्स्त्रीय्ः। आहुणौ essmH। पाइआली पाद्प्र्हारिन्नी। पुरु पुरुत् / अरतौ परतौ बापसरीषौ आकृत्या उगमुगौ अवार्मूक्ः। प्रकृत्या च pitRshshH। झडझांषसौं चलध्वक्षिकम् / अगीठ आग्निपीठकम् / ऊधंधलं उधूलिकम् / फूटर स्फुटतरम् / वरगड व्राघ्(k?)स्स्क्ः। उघड दूधडौं उद्धटदुर्घटकम् / जानुत्र य्ज्ञ्य्यात्रा। चीफाड चित्तफा(स्फा ?)टकः / जानावासौ ज्ञ्यावास्क्ः। निलखणौ निल्क्स्स्न्न्ः। एकौडौ एक्त्द्दिक्ः। SA(खा)णौतुं SA(खा)दनस्थानम् / ओसीआलं अस्पृष्टालयम् / अहीणौं अधेनुकम् / बूंघठौ अवगुंठनम् / उपरेथाई उप्रिस्थाई। गवाणि ग्वादिनी। कमोठाणी क्र्म्स्थाई। औडक् अपराख्या / अंधोमींची अन्ध्मीलिका। आहर जाहर एहिरे याहिरे। कांकसी क्चाक्र्स्स्न्नी। मसाहणी म्हासाध्निक्। ओलाणि अव्ल्ण्बिनी। औघडली aksspttlik। हथीयारु हस्ताधार / गोलगवेला (1) / चांद्रिणुं च्ण्द्रिकाल्य्म्। रौडौ रवाट (?) / धणीवौ ध्न्याव्य्ः। [क]ऊसीसौं कपिशीर्षकम् / छीडणि छिद्रात्तिनी। मुखामुखि मुखामुख्य्ता। नीषणीयासु निःक्स्स्न्न्क्म्मों। गोगीडौ गोकीत्त्ः। बलबलीउ वाचालः, वाचार्ः। ओलौ उपाल्य्ः। मेराईउ मेराद्य्क्म्। निकौ निस्स्क्ः। वादलु वारिदपटलम् / कल्होडौ कल भोत्क्त्त्ः। अभोखौ अभ्युक्षणम् / आलीगारु आलीक्कार्ः। उलकौ उद्कोद्ण्च्न्म्। वानयतौ वाय्त्त्ः। पछोकौ pshcaadokH। राउलवायु राज्कुलाय्त्त्ः। उपवासीउ upossitH। pADhU पाद्घात्ः। Page #54 -------------------------------------------------------------------------- ________________ 47 बालशिक्षा-सप्तमः संस्कारप्रक्रम / दीहदीवी दिन्दीपिका। पीजहलौ पेय्यफलम् / भूराई भूत्राज्ः। लिहाच्छोह लब्धस्थो(ब्धोत्सा?)ह / मंजवाडू भ्ण्ग्पात्ः। आकडौ उत्क्त्त्ः। पडाई प्ताकिका। वाउलौ वार्ताल्य्ः। चाकचकूकवौं चक्रकुनम् / ऊजाणी उद्यानिका। उंधूयायतुं ऊधूय्मान्म्। कडाडौ kaasstthktthinH| dhuMbAcUMbi मुस्स्त्तामुस्स्त्तिः। भोगल भुजागेला। वालालंछि keshaakshiH। असराहिउं अश्रद्धेयम् / पेलावेलि प्रेराप्रेरिः। मेहरु मेह्त्त्र्ः। वियारिउ विप्र्तारिका। देषा(खा)विउ दृस्स्त्तापेक्स्सा। chetariu chlaaNtritH| औडीगौ अप्मार्ग्ग्ः। डबडाहिउ द्र्व्क्घातित्ः। ऊचलौ अप्रिचित्ः। जिगीसा जिघृस्स्याः(1क्स्सा)| फांटिउ पाण्क्तिक्ः। पलबु प्रलुब्धः / सामुहिउ स्जित्ः। अलजौ उत्क्न्न्त्था। वरांसिउ viprystH। खाजहलौ खाद्य्फ्ल्म्। पच्छाहियौं पश्चा[d]हृदयम् / // इति संस्कारप्रक्रमे प्रथमस्तदक्षराधिकारः // अथ क्रिया। जिमै भुंक्ते, अनाति च जेमति / राष(ख)i रक्षति, गोपायति, पाति, खाऐ भक्षयति, अत्ति, त्राति, त्रायते, अवति च / खादति, प्रसतेऽपि च 4 / आरंभइ आर्भ्ते। अभ्यसइ मनति, अभ्यस्यति / सांभरै स्मरति चाध्येति च / भीष(ख)i भिक्स्स्ति। बोलै जल्पति, निगदति, वक्ति, थोभइ स्तोभति, स्तनाति च / वदति, भाषते, ब्रवीति, आह, सीष(ख)i सिक्ष्यते 5 / ब्रूते। शीष(ख)वै अनुशास्ति / नासइ नश्यति, प्लाय्ते। विणसइ vinshyti। जिणइ विजयते, ज्य्ति। विमासइ vimRshti। जाणइ वेत्ति, जानाति, अवेति, अव- विचारै विचारयति, ऊहते 6 / . ग्च्छ्ति। वेचइ व्ययति, व्येति / बूझै बुध्यते चापि। पडीगइ चिकित्सति, प्रतीकरोति / परिछइ परेरिमे 3 परीच्छति c। अच्छइ अस्ति,तिष्ठति,विद्यते,आस्तण Page #55 -------------------------------------------------------------------------- ________________ 48 कहै कथयति, आचष्टे, आख्याति, शंसति / सोहै शोभते, भाति, राजति-ते, चकास्ति च 8 | . बालशिक्षा - सप्तमः संस्कारप्रक्रमः / जाऐ गच्छति, याति, व्रजति, सरति, एति, अयति वा / आवै आङस्त्वेते / आङ्पूर्वा एते धातव आगमने वर्त्तन्ते / निः पूर्वा निःसरति / नीकलै निरस्तु । ऊगै उदस्तु 9 / आथमै अस्तमस्तु / त्रासइ त्रस्यति, त्रसति / हालै चालै चलति / त्रूट त्रुट्यति, त्रुटति 10 / पूजइ पूजयति, अर्चतीति इन् भवतीत्यर्थः / मीमांसते, अंचति / स्तव नुवति, स्तौति, स्तुते, नौति, स्वीति च 11 / आप अर्पयति / वरसइ बर्षति / नमस्करै नमस्यति वा नमस्करोति / आराधै आराधयति, उपास्ते / तपु करै तपः करोति, तपस्यति वा / भावै प्रतिभासते 14 / प्रतिभाति, रोचते वा / वीष ( ख ) र विकिरति, विक्षपति / सामरै समः किरति / पीठइ पिञ्चयति / परिणइ परिणयति 15 / उपयच्छते विवाहयति / खंडहालै खर्जयति / fishes आंदोलयति / पूरै सरै अलं खलु च 16 पूर्यते / निंदर जुगुप्सतें, निंदति, गर्हते / ऐर्स् नाति / पडिवचै प्रतिवक्ति तु 17 / अलेस् विभेति / बीहावस् भापयते, भीषयते / उल्लींचइ उल्लंचति / लाइ जिह्रेति, लज्जते, त्रपते 18 / व्रीड्यति / फिरै भ्राम्यति, भ्रमति / अणभमै अनुपूर्वो भ्रम / अनोस्तु । संघै सिंघति, जिघ्रति / झाड उज्झति, जहाति च त्यजति 19 / सांपडै संपद्यते / कुसणइ कुष्णाति / घर घर्षति / निरष (ख) इ निरीक्षते ऊपज उत्पद्यते / भेटै सभाजयति / परष (ख) इ परीक्षते 20 / aless निष्पद्यते / वीनवै विज्ञपयति / उवेष (ख)i उपेक्षते / सेवै भजति - ते, सेवते, श्रयति 13 / ऊधक उधेकते / वापरै व्यापृयते, व्यापृणोति / परामै प्राप्नोति / नाइ नाति / पडी (ख) इ प्रतीक्षते 21 / प्रतिपाल यति / बुहारै सन्मार्जयति / Page #56 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। बालै ज्वाल्य्ति। छउंटइ आक्षिपति / आन्ग्ः। बलै ज्व्ल्ति। खरवलै अपस्किरति / 28 / पीऐ पिबति / संधूखै स्ण्धुक्स्स्ते। समारै समारचयति / अमायै अमाय्ते। मुलह मृदु लुनाति, मृदुलयति / पुढइ प्रोद्धाय्ते। विढइ विध्यति, क्ल्हाय्ते॥ चिणइ नुःखादेः चिनोति-ते। व्यापै अश्रुते, व्यामोति च / सांचा संचिनुते, स्ण्चिनोति|स्म्स्तु / दीष(ख)i दीक्ष्यते / 23 / चूंटइ अवचिनोति, अवात् / वांछइ वांछति, काण्क्स्स्ति। औगनाइ अपकर्णयति / तूसइ तुष्यति / ऊजालै उज्ज्व्ल्य्ति। रूसइ रुस्स्य्ति। प्रासुइ प्र्स्तुते। पूछइ पृच्छ्ति। हुऐ भवति 30, जायते / मूहै मुह्य्ति। पू(खू)भै क्षुभ्यते, क्स्सोभ्ते। नाचह, नृत्य्ति। चूयह shcotti-ते। माचइ माद्यति / 24 / हादै हाद्ते। ऊगाइ उद्गायति / गांठइ grNthte। पीडइ पीडयति, बाधते, तुद्ति॥ थीजै स्त्याय्ते। दूमै दुनोति, दुःखाकरोति, दुःख- भीजै क्लिद्य्ते। / यति 24 / ध्यायै ध्यायति तु द्व्योः। .. सुहाइ सुखादेयम् / ऊकलै उत्कर्षति / वृद्धौ / सांभलै निशाम्यति, शृणोति, आक- वाधै वर्द्धते 32, एधते / र्णयति एस्स्ः। लूहै पुण्स्य्ते। विगूपै विगुप्यति 25 / SI(खी)लै कीलति / नरनरै नदति / ऊमटै उन्मजति, गग्घति 33 / थवह स्थगयति / वींधै विध्यति / कडच्छइ कटिस्थयति / पढइ अधीते, पठति च / करडै, काटै कुंतति / मायै माति, मिमीते। लाषै अस्यति, निरस्थति, क्षिप- प्रसवै सौति, प्रसवति, प्रसुवति, ति 26 / सूते। नीखइ निर्निस्यति, निःक्षयति / सूअइ निद्रायति वा शेते 34, स्व्पिति। धोअइ प्र्क्स्साल्य्ति। नांगै व्यंगयति, अनंगीकरोति / पीछलै वेस्तु। फेडइ अपनयति, स्फेटयति, अपास्यपातै निःक्षिपति, prkssipti। ti 35 / Page #57 -------------------------------------------------------------------------- ________________ 50 just yunakti, युंक्ते / उपयोगै चेदुपात् / रुं रुणद्धि, रुंद्धे / उपरुधर उपरुणद्धि उपात् / 36 / फांकुरी फारस्फूर्जते हि / पसाअह प्रसीदति, अनुगृह्णाति / ओढइ अवगुंठते, 37 प्रावृणोति च वणइ व्ययते वायतेऽपि च / पोअइ प्रवयति प्रात् वै / पेलस् नुदति, प्रेरयति अपि 38 / आलिंगै आलिंगति वा परिष्वजति / बाअइ वादयति / बालशिक्षा - सप्तमः संस्कारप्रक्रमः / वलै पश्चात् व्याघुटते चलते / 39 / छायै छादयत्योकः / स्तृणाति, स्तृणोति - ते / विस्तरै विपूर्वी तु / विस्तारै विस्तरति, विस्तारयति, त नोति - ते / 40 / लाडइ ललति / पंझेइ परामृशति / बलालै बलाद्दूलति / धाव धावति / मनावर सांत्वयति / उडै द्रुतादति / 41 / रमै क्रीडति, दीव्यति, रमते / रोअर रोदति, परिदेवयति / दिएस् शिथिलयति / वम वमति / ओएस् (भेलै ? ) मिश्रयति / लहै लभते / 42 / झां झषति / निउजर नियंत्रयति / बूस्स् ब्रुति, मज्जति / कुस क्रोशति / उनूआइ उत्क्रनाति उनूति (?) / 43 / गाइ कायते / फिराइ स्पृहायते / षो (खो) डाइ षं (खं) जायते / लुइ लुनाति - ते / 44 / / आंबइ प्राप्नोति, घटति / आदरै स्वीकरोति, आद्रियते, अंगी- करोति अंगीपूर्व कृतश्च / घट संभवति, घटते / 45 / विहस्स् विघटते / वेः / नीकोलै निः कुलयति, क्लश्च निः कुलापूर्व / सीझ सिध्यति / सूझै शुध्यति / मी मीलति / 46 / निमीलयति उपरमै उत्प्लवते, उत्पतति / अवहथै अपहस्तयति / ऊजाइ उद्याति / स्पर्द्धै स्पर्द्धते मिषति / वासह वास्यते ताम्रचूडी / मानै मन्यते / वरै वरयति एषः; वृणाति, वृणोति - ते / 47 / कुंथ कुथति, कुनाति / मथै मनाति, मथति / कुरलाइ कणयति / अल्झै अलमुज्झति 49 ढांक प्रच्छादयति, पिधत्ते, पिदधाति च / 50 / पहिरै परिदधाति, संवस्त्रयति / प्रसीजै प्रविद्यति / छेद छेदयत्ययम्; छिन्ते, छिनत्ति / Page #58 -------------------------------------------------------------------------- ________________ बालशिक्षा सप्तम स्ण्स्कार्प्र्क्र्म्ः। तीमै तेमयति, क्लेद्य्ति। सरवै निस्यन्दते, स्र्व्ति। पडै पतति / वाटै तु लेढि लीद्धे। अडवडै अधःपूर्वः ptH। वीआरै विप्रतारै(य)ति 59 / सिणमिणइ shnairminotybdH| ऊलटावै, उन्मार्गयति / बसबसइ बहुस्यन्दति भूः। धूजइ क्ण्प्ते। कुरमाइ म्लायति, क्लाम्यति / भ्राअइ तृप्यति, ध्रायत्यपि / हकारै आकारयति, आह्व्य्त्य्पि। खीजै खिद्यते 60, ताम्यति / प्रहुइ प्र्भृज्ति। विहंचइ विभ्ज्ति। छणइ क्षणोति / षडहडै किल खटत्पतति / पइसइ prvishti। पालटै परावर्तयति / परेवा / oNjai उद्ण्ज्य्ति। हडहडै हठाद्धसति 61 / आसुरडै aashviite। ताणइ काढइ कर्षति, कृषते-ति च / आंजइ अंजयति वा अन्क्ति। 54 / टलवलै टलद्वलति / . ऊघडै उन्मीलयति, उद्ध्त्त्ते। गांगिरै गांगिरति, गांगृणाति वा। फीटै स्फित्त्ते॥ गलालै गलगलति 62 / सूकै शुष्कति, शुष्यति / द्रंफोडइ द्रुतं स्फोटयति / पतै समर्थयति वा समापतति / 55 / झूझै युध्यति / लूसइ लूस्स्य्ति। धंधोलै द्रुतं धूनयति / दमै दाम्य्ति। वीटै वेष्टते 63 / हीयापै हृद्याप्ति। ऊवेढइ उद्ः। ताछइ छोलै तक्षति, कार्यति, तक्ष्णो- समेटै स्म्ः। ति c। परीसइ परिवेषयति, परीप्साति / कुहै कथति / 56 / SA(खा)सइ कासते 64 / बूंदै चूंटइ क्षुन्ते क्षुणत्ति च / वीसमै vishraamyti। विसाहै विसाधयति, क्रीणाति, पराकै परे परः (1) / क्रीन्नीते। नीसमै ने। सीदाऐ सीदति / 57 // चडै चटति, आरोहति द्विपं 65 ऊगटै उद्व्र्त्त्य्त्येस्स्ः। व्णै धूंनयत्येषः; धुनाति धुनाते धुलंबइ ल्ण्ब्ते। नोति -ते धुनते धुव्ति। ऊलंबइ उत्पूर्व्ः। औलवै अपलपति, अपहुते 66 / साहै अवलंबते / 58 / मोकलै मुत्कलति विसृजति प्रहिभेदै भिनत्ति, भिन्ते। न्नोति। Page #59 -------------------------------------------------------------------------- ________________ बालशिक्षा- सप्तम स्ण्स्कार्प्र्क्र्म्ः। . कलकलै कलंकणति / वघारै व्याजिघति वासयति / सामुहै sajati, smhti। वखाणइ व्याख्याति व्याख्यानयति / ऋणऋणै रणध्वनति 67 / वावै वपति-ते च 73 / ताजइ त्र्ज्ति। छिबै छुपते, स्पृशति च / मांजइ मास्स्त्ति। चोरै मुष्णाति, चोरयति / डसइ दशति / ऊखेलै उत्कील्य्ति। गाजइ ग्ज्ति। दंभइ द्ण्नोति। गायै गाय्ति। सकै शक्नोति 74 / हुणै जुहोति। परवारै प्र्पार्य्ति। गूचइ गुंचति / वारै निवारयति, निस्सेध्य्ति। करै करोति 68 कुरुते, विदधाति पल्हालै पर्याद्रयति / vidhtte। leai प्रापयति, नयति 75 / धरै दधाति च दधति, धत्त धार- पालुअइ पल्लवयति / य्ति। थाहरै स्थानमाहरति स्थानयति / दिऐ यच्छति, दत्ते, राति ददाति / पचारै प्रत्युच्चारयति / लिऐ आदत्ते 69 / गृह्णाति विग्रह- फूटै स्फटति 76 / / i(य?)ति, वेः। . पतीजै तु प्रत्येति प्रत्ययति प्र्तीय्ते। ऊडै उड्डीयते अथ उड्डयते / वरांसीयै विप्र्य्स्य्ति। आचमै आच्म्ति। जामै जाय्ते। पवित्रह पवित्रयति पुनाति प्व्ते। पा(खा)जूऐ क्ण्द्दूय्ति-ते। ऊणइ 70 उदः पूर्वो। ओलंभइ उपाल्भ्ते। धूपै धूपायति / उढूंढइ उद्वन्धयति / क्षिरै क्षरति / क्रमै कामति 77 वीकै विक्रीन्न्ते। आयसइ आदिशति मरदै मृद्गाति / वाढइ व्र्द्ध्य्तीत्य्य्म्। मलै मलते वा। निवीजै निर्विद्य्ति। उघडै उद्धटयति / लोढइ लूटयत्ययम् 78 / अडै अद्द्ति। सहै क्षमते तितिक्षते सहते क्षाछूटै छुत्त्ति। म्यते मृष्यते-ति च / ऊठइ उत्तिष्ठति मरै म्रियते विप्द्य्ते। नीठइ निः। कुपै क्रुध्यति कुप्यति Iya'ti 79 / किरगिरै किल्गिल्ति। आषु(खु)डै अवस्खलति / Page #60 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः संस्कारप्रक्रमः / फडफडै पटपटायते ध्वजा / शप शपति तु शप्यति / कडकडै कटकटायते चक्षुः 80 / ऊकदै उत्कूर्द्दते / कुदकुऐ कुत्परः / सन्यसइ संन्यस्यति / रंजइ रंजयत्ययम् 81 / बीछोहै विरहयति / मद्रम द्रद्रमति / तडफडै तत्पदति / डड तृटत्तृटति / 82 / झासवै तर्जयति / षु (खु) सइ गोपायते लीयते / विलीजवर वेः / ऊदेगै उद्वेजयति / fiss विचरति हिंडते चलति 84 / देख पश्यति / जोअर अवलोकते बीक्ष्यते अवलो कयति / लोटै लुट्यति लोटति / नाथै नाथति, वृषं तु नस्तयति 85 / स ध्वंसते / पाठवै प्रस्थापयत्ययम् / प्रहिणोति प्रेषयति / षो(खो)त्रै क्षतयत्यसौ 86 / पोसह पुष्यति पुष्णाति / पुहुचै प्रभवति / ससइ वसति / नीससइ नेस्तु / वीस वेस्तु, विभते / फड फटति 87 / ऊपडै उदः / चोपडै अभ्यंगयत्ययम् / ऊवटै उद्व्र्त्त्ते। नीट निवर्त्तते 88 वर्त्त वर्त्तते / आवै आङः करांष (ख) इक्रंदति / गूंथै ग्रंथयति ग्रनाति गुंफति 89 / झंपावै झंपयति झंपामाप्नोति 1 सिएस् गाहते / अडूआलै अवात् / मांक मंकते 90 / गाजर गर्जति / 53 भांजइ भनक्ति / वाइ वाति / विहाइ विभाति / सीवर सीव्यति / पीसइ पिनष्टि / घोस घोषयति / हणइ हिनस्ति 91, हंति व्यापादयति एषः / मारै मारयति / आभिडै आभ्यटति / पलचै प्रलुच्यति 92 / ऊभूआइ उद्भवति / गिलगिलावर किलगिलापयति / चांपइ संवाहयति / हिहिणइ हेषायते / मै वमति 93 / बैसै उपविश्यति निषीदति / ऊलखै उपलक्षयति / ओहटै अपसरति विरमति / संझोरै विसर्जयति 94 / मोकलावर मुत्कलापयति आपृच्छति अपि च / Page #61 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः स्ण्स्कार्प्र्क्र्म्ः। गंधाऐ गन्धायते गन्धयति 95 / - हाकै हात्ः। पडूच्छइ प्र्तिपृच्छ्ति। फूंकै फूत्ः। षिसइ स्रंसते / जाकै जात्ः। ओठंभइ अवष्टंनाति अवष्टंभति अव- चूकै चूत्ः। ष्टंभते अपि च / .पूकै पूत्ः। सांखइ स्ण्ख्याति। थूकै थूतः ठीवति / पलाणइ पर्याणयति / चीकै चीतः कृ 100 / सूजइ svayati / melhai muNcti| sUjavai shophyti| chAMTai siNcti| dUSai dussyti| lopai lupti| dohai dogdhi dugdhe ca 97 / lIMpai liNpti| vATai vrtyti| मागै याचते वा। परतै प्रेः। घूमै घूर्णते वा। प(ख)डष(ख)डै खटत्करोति / धाऐ धावति-ते च मुचादिषु / उपगरै उपात् कृ उपकरोति / अथ कर्मकर्तरिनिराकरै निराङः निराकरोति / रावै र्च्य्ते। पाचइ प्च्य्ते। फरकै स्फरति 98 / वाजइ वाद्य्ते। वाहै व्याह्र्ति। दाझै ध्य्ते। रहै तिष्ठति र्ह्ति। खाजइ खाद्य्ते। भडहडै कृ भटतः भटत्करोति / घासइ घृष्यते 102 / हेछुडै कृ अधस अध्:क्रोति। जणाइ ज्ञायते छेकै छेत्तः कृ छेत्करोति / फाटै विदीर्य्ते। छींकै छीतः, क्स्सौति। कराइ क्रिय्ते। धडहडै कृ धटतः 99 / लणाऐ लूयते / 103 / // इति संस्कारप्रक्रमे द्वितीयः क्रियाधिकार्ः॥ हेताविनन्ताः सर्वेऽपि त्व(स्वा?)र्थपाटवहेतवे / - कचित् स्वार्थेऽपि कृति वा यथानक्त्यंजयत्यपि // तथा- उपसर्गेण धात्वर्थो बलादन्यत्र नीयते / विहाराहारनीहारप्रतीहारप्रहारवत् // इत्थं शब्दक्रियोक्तिरन्याप्यूह्या // ग्रंथाग्रं 166 / ॥इति Tha0 संग्रामसिंहविरचितायां बालशिक्षायां स्ण्स्कार्प्र्क्र्म्ः॥ Page #62 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः उक्तिप्रक्रमः / भ्वादयो धातवस्तेभ्यः पराः स्युस्त्यादयो दश / विभक्तयोऽथ तद्योगे क्रियानिष्पत्तिरुच्यते // 1 // विभक्तयो यथावर्तमाना-ti tas anti, e Ate ire, si thas tha, se Athe dhve, mi वसू म्स्। ए वहे महे / 6 / ते आते अन्ते, श्वस्तनी-ता तारौ तारस्, से आथे ध्वे, तासि तास्थस् तास्थ, ए वहे महे / / तास्मि ताखस् तास्मस् / सप्तमी -यात् याताम् युस, ता तारौ तारस, यास् यातम् यात, तासे तासाथे ताध्वे, याम् याव याम्। ताहे तास्वहे तास्महे / 7 // ईत् ईयाताम् ईरन्, __ आशीः-यात् यास्ताम् यासुस्, ईथासू ईयाथाम् ईध्वम्, यास् यास्तम् यास्त, ईय ईवहि ईमहि / 2 / यासम् याव यास्म्। पञ्चमी-तु ताम् अन्तु, सीष्ट सीयास्ताम् सीरन्, हि तम् त, सीष्टास सीयास्थाम् सीध्वम् , आनि आव आम / सीय सीवहि सीमहि / 8 // ताम् आताम् अन्ताम्, ___भविष्यन्ती-स्यति स्यतस् स्यन्ति, ख आथाम् ध्वम्, ऐ आवहै आमहै / / स्यसि स्यथस् स्यथ, - ह्यस्तनी-दि ताम् अन् , स्यामि स्यावसू स्याम्स्। स्यते स्येते स्यन्ते, . सि तम् त, स्यसे स्येथे स्यध्वे, अम् व m। त आताम् अन्त, स्ये स्यावहे स्यामहे / / थास् आथाम् ध्वम्, क्रियातिपत्तिः-स्यत् स्यताम् स्यन् , इ वहि म्हि।4। / स्यस् स्यतम् स्यत, एवम्-एवमेवाद्यतनी / 5 / स्यम् स्याव स्याम्। परोक्षा-aT atus us , sthata स्येताम् स्यन्त थल अथुस् a, स्थथास् स्येथाम् स्यध्वम् , अट् व m। स्ये स्यावहि स्यामहि / 10 / एवं वचन 180 / Page #63 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः उक्तिप्रक्रमः / अतः ति सिमि, आनि आव आम, ऐ आवहै आम है / ..... (2) दिस्मोऽद्वितयं थल च सिजाशिरचावटोऽनिटाम् / नाम्युपधावर्णान्तधातूनामात्मने नतु / ख ( ह्यश्व ?) स्तन्यौ च विज्ञेयं गुणित्वमियतां बुधैः // 2 // अ 1, आ 2, इ 3, I 4, u5, ऊ 6, ऋ 7, ल 8, ए 9, ओ 10, टु 11, ड्ड 12, 13, इर् 14, 15, 16, ञि 17 एते धात्वनुबन्धाः / एषां फलं यथा 56 अ / अकारस्त्रिधा उदात्तानुदात्तसमाहारभेदात् / उच्चैरुदात्तः, परस्मैपदार्थः / नीचैरनुदात्तः, आत्मनेपदार्थः / समवृत्या समाहारः, उभयपदार्थः / 1 / आ / 'आदनुबन्धाच / ' इति निष्ठायामिप्रतिषेधार्थः / 'भावादिकमणोर्वा / ' 2 | इ / 'अनिदनुबन्धानाम् / ' इत्यत्र वर्जनादेव नागमार्थः / 3 / I / 'न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः / ' इति निष्ठायामिट्मतिषेधार्थः / 4 / उ / 'उदनुबन्धपूक्तिशां क्वि / इति बेडागमार्थः / 5 / ऊ / ' स्वरतिसूतिसूयत्यूदनुबन्धात् / ' इत्यसार्वधातुके बेडागमार्थः / 6 / ऋ / 'न शास्वृदनुबन्धानाम् / इती निचणपरे हस्वप्रतिषेधार्थः / 7 / ल / 'पुषादितादिकारानुबन्धार्त्तिसर्त्तिशास्तिभ्यश्च परस्मै / ' इत्यचतन्यामणर्थः / 8 / ए / 'व्यञ्जनादीनां सेटामनेदनुबन्धयन्तक्षणश्वसां वा|' इति अयतन्यां पाक्षिकदीर्घप्रतिषेधार्थः / 9 / o। 'स्वाद्योदनुबन्धाच / ' इति निष्ठातकारस्य नत्वार्थः / 10 / टु / 'द्वनुबन्धादथुः / ' 11 / डु । 'वनुबन्धात् त्रिमक तेन निर्वृत्ते / 12 / | 'पानुबन्धभिदादिभ्यस्त्वङ् / 13 / हर् / 'इरनुबन्धाद्वा / ' इत्यद्यतन्यां परस्मै अणर्थः / 14 / ड । 'कर्त्तरि रुचादिडानुबन्धेभ्यः / ' इत्यात्मनेपदार्थः / 15 / | 'इन् प्रयुजादेरुभयम् / इत्युभयपदार्थः / 16 / त्रि / 'नुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः' इति वर्त्तमाने क्तार्थ्ः। 17 Page #64 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। अथ गणबद्धधातूनां फलम् / भ्वादी 'पुषादि-धुतादिः' इत्यादिना अद्यतन्यामण् / 'अतो वृतादि / वृतादेरिट् / 'न स्ये syanI'tyatra श्लोके फलम् / घटादि षानुबन्ध 14 / 'षानुबन्धभिदादिभ्यस्त्वङ् / ' घटादि मानुबन्ध 75 / 'घटादयो मानुबन्धा अन्वाख्याताः|' 'हेताविनि|' 'मानुबन्धानां हस्खः / 'इचि वा|' ज्वलादि 30 / 'वा ज्वलादि दुनीभुवो न्न्ः|' यजादि 9 / 'खपिवचियजादीनां यण् परोक्षाशीःषु / ' इति लंप्रसारणम् / तुदादौ भादि 13 / 'तुदभादिभ्य iikaare|' iti vA nilopH| रुदादि 5 / 'रुदादेः सार्व्धातुके|' इत्ययव्यञ्जने इट् / जक्षादि 6 / 'जक्षादिश्च / ' इत्यभ्यस्तसञ्ज्ञा / जुहोत्यादि 24 / 'जुहोत्यादीनां सार्व्धातुके|' इति द्विवचनम् / दिवादी रधादि 8 / 'रधादिभ्यश्च / ' इत्यसार्वधातुके वेट् / अतो मुहादि 5 / 'मुहादीनां वा / ' इत्यन्तस्य विरामव्यञ्जने गत्वं उत्वं c। शमादि 8 / 'शमादीनां दी? यनि / ' पुषादि 64 / 'puSAdI'tyAdinA अद्यतन्यामण् / फूड् प्राणिप्रसवे इति स्वादि ओदनुबन्ध 9 / ल्वाद्योदनुबन्धाच / ' इति निष्ठातकारस्य नत्वम् / तुदादी मुचादि 8 / 'मुचादेरागमो नकारः / स्वरादनि विक्र्न्ने|' तृन्फादि 8 / 'तृन्फादीनां शुन्फान्तानां अनि न च लुप्य्ते|' इति न्लोपाभाव्ः। कुटादि 35 / 'कुटादेरनिनिचट्सु / ' इति इन इच् अट् वर्ज अगुणत्वम् / ज्यादौ प्वादि 22 / 'विकरणे प्वादीनां हृख्ः|' अतो ल्वादि 21 / 'ल्वाद्योद्नुब्न्धाच्|' इति निष्ठातकारस्य नत्वम् / एवं गणबद्धधातूनां अनुबन्धिनां च फलं प्रतिधातु ज्ञेयम् / . पञ्चविधा धातवः-हखोपधाः 1, दीर्घोपधाः 2, व्यञ्जनोपधाः 3, आदिवराः 4, खरान्ताश्च 5 / षष्ठा नामधातवः 6 / तत्र हखोपधेषु अकारोप्धाः। यथा पठ् / वर्तमाना - पठति / प्त्थ्त्ः। पठन्ति / 8 Page #65 -------------------------------------------------------------------------- ________________ 58 बालशिक्षा - सप्तमः संस्कारप्रक्रमः / पठसि / पठथः / पठथ / पठामि / पठावः / पठामः / पठ्यते / पठ्येते / पठ्यन्ते / पठ्यसे / पठयेथे / पठ्यध्वे / पट्ये । पठ्यावहे / पठ्यामहे / सप्तमी - पठेत् / पठेताम् / पठेयुः / पठेः / पठेतम् / पठेत / पठेयम् / पठेव / पठेम / पठ्येत् / पट्येयाताम् / पश्येरन् / पठ्येथाः / पट्येयाथाम् / पट्येध्वम् / पठ्येय / पश्येवहि / पट्येमहि / पञ्चमी - पठतु / पठताम् / पठन्तु / पठ / पठतम् / पठत / पठानि / पठाव / पठाम / पठ्यताम् / पठ्येताम् / पठ्यन्ताम् / पठ्यस्व / पट्येथाम् / पठ्यध्वम् / पठ्यै / पठ्यावहै / पठ्यामहै / ह्यस्तनी - अपठत् / अपठताम् / अपठन् / अपठः / अपठतम् / अपठत / अपठम् अपठाव / अपठाम / अपव्यत / अपव्येताम् । अपव्यन्त / अपव्यथाः / अपव्येथाम् / अपव्यध्वम् / अपव्ये । अपव्यावहि / अपव्यामहि / अद्यतनी - अपाठीत् / अपाठिष्टाम् / अपाठिषुः / अपाठीः / अपाठिष्टम् / अपाठिष्ट / अपाठिषम् / अपाठिष्व / अपाठिष्म / अपठीत् / अपठिष्टाम् / अपठिषुः / अपठीः / अपठिष्टम् / अपठिष्ट / अपठिषम् / अपठिष्व / अपठिष्म / 'व्यञ्जनादीनां सेटा' मित्यादिना पक्षे वा दीर्घः / तेन अपाठीत् इत्याद्यपि स्यात् / अपाठि / अपठिषाताम् / अपठिषत / अपठिष्ठाः / अपठिषाताम् / अपठिध्वम् / Page #66 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः स्ण्स्कार्प्र्क्र्म्ः। अपठिषि / अपठिष्वहि / अपठिष्महि / 'न मा-मास्मयोगे' इत्यडभावे मा भवान् पठीत् / परोक्षा-पपाठ / पेठतुः / पेत्तुः। पेठिथ / पेत्थ्थुः। पेत्थुः। अटि उत्तमे वा पपाठ / पपठ / पेठिव / peThima / peThe / peThAte / petthire| peThiSe / peThAthe / पेठिध्वे / पेठे / पेठिवहे / पेठिमहे / श्वस्तनी-पठिता / पठितारौ / प्त्थितार्ः। इत्यादि। आशी:- पठ्यात् / पठिषीष्ट / इत्यादि / भविष्यन्ती-[पठिष्यति] इत्यादि / क्रियातिपत्तिः-अपठिष्यत् / इत्यादि / 'कन्सुकानौ परोक्षावच्च / ' परस्मैपदि आत्मनेपदि सार्वधातुकवत् / शन्तृङानशी तोत्वेऽनुगच्छतः / पेठिवानसौ / अनेन पेठानम् / पठन्नसौ पव्यमानमनेन / पठित्वा / प्त्थित्ः। पठितवान् / पिपठिषति / पिपठिषांचकार / पिपठिषामास / पिपठिषांबभूव / अपिपठिषीत् / पिप्त्थिस्सिता। क्र्म्न्नि-पिप्त्थिस्स्य्ते। अपिपठिषि / 'चेक्रीयितान्तात् / ' इत्यात्मने प्द्म्। 'पाप्व्योभ्य्स्यान्नि|' इति व्यञ्जनाद् यलोपे पाप्त्थाण्च्के। पापठामासे / पापठांबभूवे / / 'असूभुवौ च प्र्स्मै|' इति कर्तरि परस्मैपदं चातिदिश्यते / पापठामास / पापठांबभूव / इत्यपि / अपापठिष्ठाः / पाप्त्थिता। कर्मणि-पापव्यते / 'प्रत्ययलुकां चानाम् / ' इति प्राप्त्यभावे अपापठि / पापठिषति / 'वालुक् चेक्रीयितस्य / ' इति तल्लुकि अदादित्वं परस्मैपदं c। 'चर्करी ताद्वतिकावित्' इति सार्वधातुके गुणिनि व्यञ्जने IT च / पापठीति / अघोषे प्र्थ्म्ः। तवर्गस्य षटवर्गाट् त्त्व्र्ग्ः। पापहि पाफ्ः। पाप्त्थ्न्ति। 'व्य्न्य्ज्ञादिस्योः|' iti silopH। अपापट,0पड् / अपाप्त्त्त्ताम्। अपापटुः / अपापठीत् / हेत्विनन्तादुभयपदम् / पाठयति-0यते, पाठयांचकार / पाठयामास / पाठयांबभूव / अपीपठत् / पाठयिता कर्मणि-पाठ्यते / अपाठि / अपाठयिषाताम् / Page #67 -------------------------------------------------------------------------- ________________ बाल शिक्षा- सप्तमः संस्कारप्रक्रमः / स्यसिजाशीःश्वस्तनीषु भावकर्मार्थकासु च / खरहनग्रहदशामिडू वेज्वचेति वक्तव्यम् // - अपाठिषातामित्याद्यपि / पाठयिष्यते / पाठिष्यते / पात्थित्ः। पिपात्थ्यिस्स्तीत्यादि। अथ vishessaaH। 'द्वितीयचतुर्थयोः प्रथमतृतीयौ ho jH|' 'kavagarvya cvrgH|' इत्यभ्यासस्यादेशाः सार्व्त्रिकाः। तदभ्यासस्यादेशिनां संयोगादीनां च परोक्षायां न एत्वं अभ्यासलोपश्च / यथा-गदति / जगाद / जगदतु, ज्ग्दुः। 'अतीण घसैकखरान्तामिड्रवन्सावित्यभ्यासेन अनेकखरान्नेट् / जगद्वान् , ज्ग्दान्म्। संयोगादयो यथा- ध्वज / ध्वजति / अभ्यासस्यादिव्यञ्जनमवशेष्यं अनादिलोप्नीय्मित्य्र्थ्ः। दध्वाज / ध्वाजयति / अदिध्वजत् / संयोगे पूर्वस्य गुरुत्वात् 'दीर्घोऽलघोरिति न दीर्घ्ः। शसु प्लुतगती, शसु हिंसायाम् / shsti। 'न शसददवादिगुणिनामिति प्रतिषेधात् विशशंस / vishshNstuH। vishshNsuH| उदनुबन्धस्य तु-शस्त्वा, शसित्वा, शस्तः / वद स्थैर्ये / व्द्ति|व्वाद्। वादीनामपि प्रतिषेधात्, ववदतुः, व्व्दुः। 'वदव्रजरलन्तानां वेति नित्यं दीर्घ्ः। अवादीत् / वद्यते / वदितम् / अयजादित्वात् स्ण्प्र्सार्न्नाभाव्ः। व्रज, व्रजति / अव्राजीत् / चर, चरति / अचारीत् / चूर्तिः। च्न्य्चूय्ते। व्यञ्जनाभावे उरोऽप्य्भाव्ः। 'अभ्यस्तस्य चोपधाया नामिनः खरे गुणिनि सार्वधातुके' इति गुणाभावे चञ्चुरीति / चञ्चोति / cnyctH। cacarati / रुचादौ उदः सकर्मकश्वर / रुचादित्वात् आत्मनेपदम् / कुटुम्बमुच्चरते, उत्क्रम्य गच्छतीत्यर्थः / स्म्स्तृतीयायुक्त्ः। रथेन स्न्य्च्र्ते। दल त्रिफला विशरणे / फल निष्पत्तौ / फलति / प्फाल्। 'तृफलभजत्रपश्रन्थिग्रन्थिदम्भीनां चेति फेल्तुः। फेलुः / अफालीत् / pmphulyte। Adanubandhasya tu - अनुपसर्गात् phullkssiivkRshollaadyaaH| फुल्लः / फुल्लवान् / भावे फुल्लमनेन, फलितमनेन / आदिकर्मणि ktH। prphullH। prphulitH| कथमुत्फुल्लः सम्फुल्लः? फुल्ल विकसने इत्यचा सिद्धम् / __ज्वर, ज्वरति / ज्वरयति / 'ज्वलमलनमोऽनुपसर्गा वा ज्वलयति, ज्वालयति / उपसर्गे तु प्रज्वलयति / Page #68 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः संस्कारप्रक्रमः / 61 लड-लड(ल)योरैक्यम् / लडति / ललति / ललयति जिह्वाम् / जिह्रो - न्मन्धनादन्यत्र लालयति बालम् / भण, भणति / 'अतोऽन्तोऽनुखारोऽनुनासिकान्तस्ये' ति बम्भयते / 'भ्राजभ्रासमाषदीपजीवमीलपीडकणरणवणभणश्रणहठे लुपां चेऽति अबीभणत् / अब भाणत् / कनी, कनति / कान्तः / 'पञ्चमोपधाया त्रुटि चागुण' इति दीर्घः / चम् छम् / चमति / 'ष्ठिवु क्लम् वाचमामनी' ति आचामति / मन्तत्वाद् न पाक्षिको दीर्घः / अचमीत् / चान्त्वा, चमित्वा / चान्तः / घटादिपठितत्वादमन्तानां मानुबन्धत्वं सिद्धमेव / इह तु 'न कम्यमचम' इति प्रतिषेधात् चामयति / छमति / 'न सेटोऽमन्तस्यावमिकमिचमामिति न दीर्घः / अच्छमि / छमयति / एवं जमुझमुप्रभृतयः सेटोऽमन्ताः / क्रमु, 'क्रमः परस्मै' इत्यनि दीर्घः / क्रामति / 'भ्रास्म्लासभ्रमुक्रमुक्लमुत्रसित्रु टिलषियसिसंयसिभ्यश्च वा' / इति क्रम्यति / क्रमिता / क्रम्यते / अक्रमि / क्रमिष्यते / क्रमेः क्त्वाप्रत्यये वा / क्रन्त्वा, क्रान्त्वा क्रमित्वा / क्रान्त्ः। चिक्रमिषति / गत्यर्थात् कौटिल्य एव, भृशं पुनः पुनर्वा कुटिलं क्रामति / चङ्क्रम्यते / चङ्क्रमीति / चङ्कन्ति / 'पञ्चमोपधाया त्रुटि वा गुणे इति दीर्घे चङ्कान्तः / चङ्कमति / रुचादौ वृत्त्युत्साहताय - नेषु क्रमः / वृत्तिरप्रतिषेधः / उत्साहश्चेतसिको धर्मः / तायनं स्फीतता / प्राज्ञस्य क्रमते बुद्धि:, न प्रतिहन्यते इत्यर्थः / अध्ययनाय क्रमते, उत्सहते इत्यर्थः / नीतिमति श्रियः क्रमन्ते, स्फीता भवन्तीत्यर्थः / एष्वेवार्थेषु उपसर्गेभ्यश्चेत् परोपाभ्यामेव / रुचादौ आङो ज्योतिरुद्गमे / ज्योतिषां ग्रहनक्षत्रादीनां उद्गमने इत्यर्थः / गगनमाक्रमते रविः, उद्गच्छतीत्यर्थः / वेः पादाभ्यां द्विवचनस्यातन्त्र्यात्पादैरपि / साधु विक्रमते हंसः, सुष्ठु विक्रमतेऽश्वः / प्रोपाभ्यामारम्भे- प्रक्रमते, उपक्रमते भोक्तुम्, आरभत इत्यर्थः / अनुपसर्गे वा / क्रामति, क्रमते / 'सुक्रमिभ्यां परस्मै / ' इति परस्मैपदिन एवेट् / प्राक्रंस्त, प्रक्रन्ता / प्रचिक्रंसते / क्रमयति / लघुपूर्वोऽय् यपि सङ्क्रमय्य / रमु, रमते / 'व्यापरिभ्यो रमः परस्मैपदम् / ' विरमति इत्यादि / सकर्मकादपि देवदत्तमुपरमति / नित्यात्वतां खरान्तानां सृजिदृशोस्य वेट् थलि / तृचि नित्यानिटः स्फ (?) श्वेत् वेटां नित्यमिद्र थलि / Page #69 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः स्ण्स्कार्प्र्क्र्म्ः। विरेमिथ / विररंथ / यमिरमिनम्यादन्तानां सिरन्तश्च / व्यरंसीत् / व्यरंसिष्टाम् / व्यरंसिषुः / arNst। अरंसाताम् / अरंसत / रन्ता / वनति तनोत्यादिप्रतिषिद्धेटाम् / 'घुटि पञ्चमोऽचातः' इति पञ्चमलोपः, आतश्च, अञ्च / रत्वा, रमित्वा / वा मः / विरम्य, विरत्य / र्त्ः। रंरमीति / रंरन्ति / र्ण्र्न्त्ः। ... यम् , य्च्छ्ति। अयंसीत् / य्न्ता। रुघा0 आङो यमहनौ स्वाङ्गकर्मको च / अकर्मकात् आयच्छते, स्वाङ्गकर्मकाच आयच्छते पादम् / उद्वाहे उपयम / उपयच्छते कन्याम् , विवाह्य्तीत्य्र्थ्ः। हनेः सिच्यात्मने दृष्टः सूचनेऽर्थे यमेरपि / विवाहे तु विभाषैव सिजाशिषोर्गमेस्तथा // उदायत / उपायत / उपायंस्त / यमयति / परिवेषणे तु यामयति / णम् , नमति / अनंसीत् / नन्ता / नत्वा, प्रणम्य, प्रणत्य / न्त्ः। रुचा0स्तु न्मी। स्वयं नमते दण्डः, खयमेव नमयति, नामयति / उपसर्गे तु उन्नमयति / . गम्ल, गच्छति / जगाम / 'गमहनजनखनघसामुपधायाः ख्रादाव्न्न्य्गुन्ने|' इत्युपधालोपे ज्ग्म्तुः। ज्ग्मुः। जगमिथ / जगन्थ / अगमत् / ग्न्ता। गमिष्यति |ग्म्य्ते / अगामि / ग्ण्स्य्ते। 'गमहनविदविशदृशांति कन्सौ वेत्त्। जग्मिवान् / जगन्वान् / ज्ग्मान्ः। गत्वा, Agamya, aagty। gtH| जिगमिषति / जङ्गम्यते / जङ्गमीति / जङ्गन्ति / jgntH। जङ्गमति / रुचा0 समोऽकर्मकः / स्न्ग्ग्च्छ्ते। 'सेगमः प्र्स्मै|' इति परस्मैपदिन एवेत्त्। 'सिजाशिषोर्गमस्त ca' iti vA pnycmlopH| smgt| samagasta / snggsyte| सञ्जिगांसते / गमयति / रुचा0 गमिन् क्षान्तौ आद एव |क्स्सान्तिरिः प्रतीक्षा / मामागमयख, प्र्तीक्स्स्खेत्य्र्थ्ः। जप, जपति / जपिवमिभ्यां वा / जप्तः, ज्पित्ः। 'जपादीनां च / ' इत्य्नुखार्ः। जञ्जप्यते / जप जभ भज दह पश दंश षडेते ज्पाद्य्ः। हसे, ह्स्ति। जहास / अह्सीत्। एदनुबन्धत्वाद न पाक्षिको दीर्घ्ः। लगे, लगति / लग्नं सक्तम् , लगितमन्यत् / ल्ग्य्ति। फण, फणति / पफाण / 'भ्रमत्रसखनफणस्यमां वेति फेन्न्तुः। प्फ्न्न्तुः। फणयति / गतेरन्यत्र फाणयति फाण्टम् / ___ स्यम, वन, ध्वन शब्दे / स्यमति / सस्याम / स्येम्तुः। स्स्य्म्तुः। स्व्न्त्वा,स्य्मित्वा। 'ख्पिस्य्मिवेत्राण्चेक्रीय्ते|'इति सम्प्रसारणं sesimyte। Page #70 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः संस्कारप्रक्रमः / 'वेश्वखने न्ने|' इति षत्वं विष्वणति / अवष्वणति / खनति / सखान / खेन्तुः। स्ख्न्तुः। वान्तं मनः, khnitmnyt। dhvnti| ddhvaan|ध्वेन्तुः। द्ध्व्न्तुः। ध्वान्तं त्म्ः,dhvnitmnyt। dhvnyti| शब्दादन्यत्र ध्वान्य्ति। चल्, चलति / चलयति शाखाम् , कम्पादन्यत्र चालयति / पत्ल, पतति / पित्सति / वञ्चिश्रंसिध्वंसिभ्रंसिकसिपतिपदिस्कंदामंतोनी / प्नीप्त्य्ते। पनीपत्ति / प्तित्ः। सनि वेत्त्त्वान्निस्स्त्थायाम्नित्त्य्पि। 'अप्तिनिस्स्कुस्सोः|' इति वर्जनात् इट् / डुवमु, वमति / वान्त्वा, वमित्वा / वान्तः, वमितः / 'ग्लालावतुवमश्च / वमयति, वामयति / उपसर्गे तु उद्वमयति / तप्, सन्तापे / तपति / व्यञ्जनान्तानामित्यधिकारात् अस्य च दीर्घ्ः। अताप्सीत् / 'धुटश्च dhuTI'ti सिचलोपे अताप्ताम् / अताप्सुः। अताप्सी। अताप्तम् / अताप्त्। अताप्सम् / अताप्स्व / अताप्स्म / अतापि / अतप्साताम् / अतप्सत / अत्प्थाः। अतप्साथाम् / अतब्ध्वम् / अतपसि / अतपखहि / अतपस्महि / तप्ता / 20 विउद्भयां tpH। अकर्मकात् वितपते / उत्त्प्ते। वाङ्गकर्मकाच वितपते पाणिम् , उत्तपते पादम् , सन्तापयतीत्यर्थः / तपेस्तपः कर्मकात्, कत्तरि यण् / तप्यते तपस्तापसः / अनोस्तु न स्यात् / anutapate tpstaapsH| anostaperiti cet anvatapta तापसेन / ऐश्वर्येऽर्थे विकल्पेन दिवादित्वाद् यत्वं आत्मनेपदं च / तप्यते, त्प्ति। तप ऐश्वर्ये / वेति देवादिकेन / तातप्यते / तात्पिता। अनेकखरत्वादिट् अस्त्येव / दः , दहति / तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः, दादेघ्ः। अधाक्स्सीत्। अदाग्धाम्। अधाक्स्सुः। अधाक्स्सी। अदाग्ध्म्। अदाग्ध / अधाक्षम् / अधाक्स्स्व्। अधाक्ष्म / अदाहि / अधक्षाताम् / अध्क्स्स्त्। अद्ग्धाः। अधक्षाथाम् / अधरध्वम् / अध्क्स्सि। अधक्ष्वहि / अधक्ष्महि / दग्धा / ध्क्स्स्य्ति। दिधक्षति / दन्दह्यते / दन्दग्धि / अद्न्द्क्। यम्, यभति / अयाप्सीत् / अयाब्धाम् / अयाप्सुः / यब्धा / त्यज्, त्यजति / अत्याक्षीत् / त्य्क्ता। षद्ल, सीदति / सदेरमतेरिति षत्वम् / निषीदति / प्रसीदति न षत्वम् / 'दाहस्य चेति नत्वे निस्स्न्न्ः। शद्ल, रुचा0zaderani / shiiyte| shttaa| zaderagatau tH| गाः शादयति, ग्रामं गमयतीत्यर्थः / गतेरन्यत्र फलानि शातयति / Page #71 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। वद्, वदति / 'खपिवचियजादीनां यण् परोक्षाशी:ब्बिति अगुणे स्म्प्र्सार्न्न्म्|उवाद् / ऊद्तुः। ऊदुः। उव्दिथ्। अवादीत् |उद्यात्। उद्य्ते। वदिषीष्ट / उदित्वा। उदितम् / ru0 ज्ञानयत्नोपच्छन्दनेषु वदः / ज्ञानेवदते प्त्न्य्ज्लिर्व्याक्र्न्ने। यत्ने-क्षेत्रे व्द्ते। उपच्छन्दने-कर्मकरानुपवदते प्रलो(1)पत इत्य्र्थ्ः। अनोरकर्मकः / अनुवदते कठः कलापस्य / अनुशब्दः सादृश्ये पश्चादर्थे वा / यथा कलापो वदति तथा कठ इत्यर्थः / अथवा कलापस्य पश्चात् कठो वदति इत्यर्थः / विमतौ- विविधा नानाविधा म्तिर्विम्तिः। गेहे विवदन्ते, विमतिपतिता विचित्रं भाषन्त इत्यर्थः / व्यक्तं सहोक्तौ / सम्प्रवदन्ते ग्राम्याः, व्यक्ताक्षरं युगपद्वदन्तीत्यर्थः / वस, वसति / उवास / ऊषतुः / ऊषुः / उवसिथ / उवत्थ / सस्य सेऽसार्वधातुके tH। अवात्सीत् / अवात्ताम् / अवात्सुः। वत्सा / वत्स्यति / उष्यात् / उष्यते / वत्सीष्ट / उषित्वा / उषितम् / इति प्र्स्मैप्दिन्ः। यती, यतते / यतेते / यतन्ते / अयतिष्ट / यत्यते / अयाति / य्त्त्ः। दद, ददते / द्द्न्ते। हद्, हदते / अहत्त / ह्त्ता। पच, व्य्क्ती[क्र्न्ने]| पचते / प्क्ता। त्रपू, त्रपते / त्रेपे / त्रप्ता / त्रपिता / trptH। jabha, 'रधिजभोः स्व्रे|' इति न्काराग्म्ः। जम्भते / ज्ज्म्भे। जम्भिता / जञ्जभ्यते / जम्भयति / पण, गुपूधूप्विच्छिप्न्निप्नेराय्ः। प्न्नाय्ते। पणायाञ्चके / पेणे / आयादयो असार्वधातुके वा / एवं पन च / कमु, काम्य्ते। कमेरिनड्कारितं च / असार्वधातुके वा। च्क्मे। कामयामास / अचकमत / अचीकमत् / कमिता / कामयिता / कान्त्वा। क्मित्वा। कामयित्वा / कान्तः, क्मित्ः। काम्य्ते। काम्य्ति। अचीकमत् / दय, दयते / dyaashcke। बध्, बन्धने / बीभ्त्स्ते। निन्दायामेव सन् / अन्यत्र ब्ध्ते। ब्धिता। रम, आर्भ्ते|आरेभे। आर्ब्ध्। आरप्साताम् / आर्प्स्त्। आर्ब्धा। आरप्स्यते / सनि मिमीमादारभलभशकपतपदामिः स्वरस्य / आरिप्स्ते। आरम्भि / आरम्भयति / Page #72 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः संस्कारप्रक्रमः / एवं लभ् / किन्त्वनुपसर्गात् लभेः 'इचि वा' इति नुरागमः / अलम्भि / अलाभि। घट चेष्टायाम् / घटते / घटयति / अघटि / अघाटि / व्यथ् / व्यथते / 'व्यथेश्चेति परोक्षायामभ्यासस्येति सम्प्रसारणे vivyathe / vythyti| skhad / skhadate / khadayati / avaskhadayati / pariskhadayati / नान्योपसर्गान्मानुबन्धत्वम् , 'स्खदिरवपरिभ्यामेवेति नियमात् / केवलस्य तु मानुब्न्ध्त्व्मेव्। जि त्वरा / त्व्र्ते। 'वा रुग्यमत्वरसङ्घुषास्वनामिति वेट् / तूर्णः, त्वरितः / त्वरयति / अत्वरादीनां च / अतत्वरत् / त्वर स्मृ दृ प्रथ मृद स्तु श्य श एते त्व्राद्य्ः। षह सहने / असहिष्ट / 'वेषुसहलुभरुषरिषां तीति वेट् / सोद्धा। सहिता / सहिष्यते / 'दाश्वान् साह्वान् मीढ्वांश्चेति वसौ साह्वान् / soddh'aa। सहित्वा / सोद्ध्ः। सासह्यते / सासोढि / सासक्षि / चुरादौ यौजादिकेन विकल्पे नन्तत्वात् साहयति / सहति कलत्रेभ्यः परिभवम् / इत्यात्म्नेप्दिन्ः। खन् / खनति-श्ते / चखान / चख्नतुः / च्ख्नुः। चखनिथ / 'घुटि खनिसनिजनामिति नस्यात्वे / खात्वा, खनित्वा / ये वा। प्रखाय, prkhny। चाखायते / चङ्खन्यते / खात्ः। डु पचष् पाके / पचति-श्ते / पपाच / pecith। papaktha / अपाक्षीत् / अपाक्ताम् / अपाक्स्सुः। अप्क्त्। अपक्षाताम् / अपक्षत / पक्ता / शुषिपचामक वा / पकम् / पक्तिमम् / भज् / भजति-ते / बभाज / भेजे / भ्क्ता। शप् / शपति-ते / देवादिके शप्यति-ते / शप्ता / रुचा0 shpthe। शप्तःशपथो मिथ्यानिरासनम् / छात्राय शपते कुमारी। छात्रं प्रति निजव्यलिकं निर्स्य्तीत्य्र्थ्ः॥ ___ य्ज्। य्ज्ति-ते। इयाज्|ईज्तुः। ईजुः। इयजिथ / इयष्ठ / भृजादीनां षः / अयाक्षीत् / यष्टा / यक्ष्यति / इज्यात् / इज्यते / यक्षीष्ट / इष्ट्वा / इस्स्त्त्ः। ' टु वः / वपति / उवाप / ऊपतुः / अपुः / उवपिथ / उवप्थ / वप्ता / उप्यात् / उप्यते / उप्त्वा / वपित्वा / उप्तम् / Page #73 -------------------------------------------------------------------------- ________________ 66 वालशिक्षा-सप्तमः संस्कारप्रक्रमः / वह व्ह्ति-ते। उवाह / उह्तुः। ऊहुः / उव्हिथ्। उवोढ / अवाक्स्सीत्। अवोढाम् / अवाक्षुः / अवोढ / अवक्षाताम् / अवक्षत / अवोढाः / अव्क्स्साथाम्। अवोड्दम् / वोद्धा। व्क्स्स्य्ति। उह्य्ते। ऊद्धा। ऊद्ध्ः। वाव्ह्य्ते। वावोद्धि। वावोद्ध्ः। गणकृतमनित्यम् / प्रवहति, परस्मैपदमेव / इत्युभ्य्प्दिन्ः। __अदादौ-अदादेलग्विकरणस्य / षस् खप्ने / सस्ति / हुधुड्भ्यां हेधिः। सद्धि / सस्य ह्यस्तन्यां दौ तः / असत् / सौ वा असत्, अस्ः। ___वश / वष्टि / अहिष्वेत्यादिना गुणे सम्प्रसारणम् / उस्स्त्त्ः। उशन्ति / व्क्स्सि। उस्स्त्थ्ः। उष्ठ / हो उद्द्द्दि। अवट / औष्टाम् / ऊशन् / uvaash। uushtuH| ऊशुः / उवशिथ / उश्यते / वावश्यते / ___हन् / हन्ति / 'धुटि हन्ते सार्वधातुके' ityntlopH। htH|prnti / hau jahi आशिषि तुह्यो|ह्तात् / ह्यस्तन्यां दिस्योः। अहन् / जघान / ज्ञ्न्तुः। जघ्नुः / जघनिथ / जघन्थ / hntervdhiraashissi| वध्यात् / अद्यतन्यां अवधीत् / वधेरिदन्तनिर्देशात् वा दी? न स्यात् / ह्न्ता। हनिष्यति / रुचा0 आडो यमहनवाङ्गकर्मको च / अकर्मकात् आहते / आनाते / आनते / स्वाङ्गकर्मकाच आहते उर्ः। स्यसिजाशीरित्यादौ पाठबलादेव आत्मनेपदे वाऽव्धिः। 'हनेः सिच्यात्मने दृष्टः' इति नलोपे आहत / आहसाताम् / आहसत / आव्धिस्स्त्त्। आवधिषाताम् / आवधिषत / हन्यते / अघानि / अहसाताम् / 'स्यसिजाशीरित्यादिना अघानिषाताम् / इत्यादि / अवधि, अवधिषातामित्याद्यपि / हंसीष्ट / घानिषीष्ट / व्धिस्सीस्स्त्त्। ह्न्ता। घानिता / ह्निस्स्य्ते। घानिष्यते / जन्निवान् / जघन्वान् / ज्ञ्नान्ः। शतृङि घ्नन् / हत्वा, प्रहत्य / हतः / जिघांसति / 'हन्तेनी वा' जेनीयते जङ्गन्यते / जेन्यीति। जेनेति / जङ्घनीति / जवन्ति / धुटि अगुणे नलोपः, jghtH। ghaatyti| vaca / vkti| वक्तः |व्च्न्ति / वक्षि / ही वग्घि / ह्यस्त दिस्योः अव्क्-g|ब्रुवो वचिः,स चोभ्य्प्दी। उवाच / ऊच्तुः। ऊचुः। उव्चिथ्। उवक्थ / ऊचे / अणि वचेरोदुपधायाः / अवोचत् / उच्यते / वक्षीष्ट / वक्ता / उच्यते / वाव्च्य्ते। ऊचिवान् / ऊचानः / अनुपूर्वाद् वचेः कानः कर्तव्ये एव अनूचानः / उक्त्वा / उक्त्ः। जिष्वप् / 'रुदादेःसार्वधातुके' इत्ययव्यञ्जने इट् / खपिति / स्व्पित्ः। खपन्ति / hya0दिस्योरीट् / अखपीत् / अस्वपीः / रुदादिभ्यश्च IT / दिस्योः व्च्नादीः। पक्षे 'रुदादेरपीति केचित्' इत्यट् / अखपत् / अख्प्ः। सुस्स्वाप्। सुषुपतुः / सुषुपुः / सुष्वपिथ / सुष्वप्थ / खप्ता / सुप्यात् / सुषुप्सति Page #74 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः संस्कारप्रक्रमः / सोषुप्यते / साषोप्ति / अत्र इडागमाभावहेतुः रुदधातौ द्र्स्स्त्त्व्य्ः। सुप्त्वा / सुप्तः / स्वापयति / असूषुपत् / सुष्वापयिषति / घञन्तादिनि असुस्सुप्त्। सिष्यापयिषति / ___श्वस् / सार्वधातुके पूर्ववत्, किन्तु 'खसेर्वेति सप्तम्यां विकरणस्य लुगभावे विश्वसेदित्यपि / अश्वसीत् / shvsitH। व्याङ्भ्यां वा vishvstH। vishvsitH|. भस् / बभस्ति / बभस्तः / बभसति / अबभत् / अबभस्ताम् / अब्भ्सुः। अन उः सिज्भ्य्स्त्विदादिभ्योऽभुव्ः। धन् / दधन्ति / दधन्तः / दधनति / जन् जनने / जजन्ति / कश्चित् धुटि खनिसनिजनामिति नस्यात्वे जजाति / ज्ज्ञ्त्ः। जज्ञति / 'ईड्र जनोः सध्वे च' इति इट् / जञ्जनिषि / जजान / ज्ज्ञ्य्तुः। ज्जुः। जजनिथ / इति प्र्स्मैप्दिन्ः। वस् आच्छादने / वस्ते / वसाते / वसते / वत्से / व्सिता। व्सित्वा। इत्यात्म्नेप्दी। दिवादी-दिवादेर्यन् / कस् / क्स्य्ति। कस्येत् / हौ कस्य / कसयति / त्रसी / त्रस्यति / त्रसति / तत्रास / त्रेसतुः / त्त्र्स्तुः। व्यम् / अगुणे सन्ध्यक्षरे सम्प्रसारणम् / विध्यति / विव्याध / विविध्तुः। विविधुः। विव्यत्थ / व्यद्धा / वेविध्यते / विद्ध्ः॥ रध हिंसायाम् / चकारात् संराधनेऽपि / रध्यति / स्वरे नागमः / र्र्न्ध्तुः। ररन्धुः / 'रधादिभ्यश्चेऽत्यसार्वधातुके चेट्यपि / परोक्षायां कसौ च / सृवृभृ इत्यादिनियमान्नित्यमिट् / ररन्धिव / ररन्धिम / कश्चित् रेध्व, रेम इति / पुषादित्वादण् / अरधत् / रद्धा / र्धिता। nnsh। prnnshyti| अनशत् / मस्जिनशोधुटि नागमे नंष्टा, nshitaa। नंक्ष्यति, नशिष्यति / नंष्ट्वा, नशित्वा / न्स्स्त्त्ः। शमु / शमादीनां दी? यनि / शाम्यति / अशमत् / शान्त्वा, शमित्वा / shaantH। एवं दमु तमु श्रमु भ्रमु क्षमु लमु / तत्रापि vi0 - शमयति रागान् / दर्शने तु निशामयति रूपम् / दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ता इति निपातनात् शान्तः, shmitH। दमयति / दान्तः / द्मित्ः। क्षमू / क्षाम्यति / भौवादिकोऽपि भ्रमिरस्ति / भ्रम्यति / भ्राम्यति / बभ्राम / भ्र्म्तुः। ब्भ्र्म्तुः। Page #75 -------------------------------------------------------------------------- ________________ वालशिक्षा - सप्तमः संस्कारप्रक्रमः / मदी / माद्यति / अमदत् / हर्षग्लपनयोर्मदि / मदयति मित्रम् / मदयति शत्रुम् / अन्यत्र मादयति मदिरा / इति प्र्स्मैप्दिन्ः। . ज्ञी|जाज्ञेर्विक्र्न्ने |जाय्ते / जज्ञे / दीपजनवुधपूरितायिप्यायिभ्यो वेति / अजनि / अजनिष्ट / ये वा, जाजायते / जञ्जन्यते / जातः / अदादिकेन ज्ञित्ः। पद् / पद्यते / अपादि / भावकर्मणोरप्येवम् / विपत्ताः, विप्न्न्ः। पित्सते / प्नीप्द्य्ते। मन् / मन्यते / अमंस्त / म्न्ता। मतः / इत्यात्म्नेप्दिन्ः। णः / नाति-0ते / अनात्सीत् / नद्धा / इत्युभयपदी / खादौ-नु स्वादेः। shkl। shknoti। shktH| शनुवन्ति / shktaa। shkssyti| तुदादौ-व्यच् / तुदादेरनीत्यतोऽगुणित्वात् sN0| विचति / विव्याच / विविच्तुः। विविचुः / कुटादित्वादिटोऽगुणित्वम् / विविचिथ / विचिता। वेविच्य्ते। इति परस्मैपदिनौ / - तनादौ-तनादेरुः / तनोति / तनुतः / तन्वन्ति / उकारलोपो वमोर्वा / तन्वः, तनुवः / तन्मः, तनुमः / त्नुते। त्न्वाते। तन्वते / हो तनु / अत्निस्स्त्त्। तनादेस्तथासोः परयोरनिट्त्वं पञ्चमलोपश्च कश्चिदित्याह / तन्मते अतत / अतथाः / थासूसहचरितस्तकारोऽप्येकवचनमस्यैव / तथा च श्रीमाघः "अवितथा वितथाः सखि मा गिर्ः|" तनोतेर्यणि वा / तायते, तन्यते / तत्वा, तनित्वा / वितत्य / ततः / तितनिषति, तितंसतीति / तितांसतीति वक्तव्यम् / __ षण् / सनोति / सनुते / असनिष्ट / पक्षे असत / अस्थाः। कश्चित् धुटिखनीत्यादिना नस्यात्वे, असास्त / असास्थाः / ये वा, सायते / सन्यते / सात्वा, सनित्वा / सातः / साति / सन्तिः / स्तिः। सिषणिषति / क्षणु / क्षणोति / क्षणुते / अक्षणीत् / क्षत्वा, क्षणित्वा / क्षतम् / - इत्युभ्य्प्दिन्ः। वनु / वनुते / वान्त्वा (व्त्वा?)| वनित्वा / वान्तः, वतः / व्न्य्ति। वानयति / उपसर्गे तु उपवनयति / मनु / मनुते / म्निता। मत्वा, मनित्वा / म्नित्ः। इत्यात्मनेपदिनौ / Page #76 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः स्ण्स्कार्प्र्क्र्म्ः। 69 ज्यादौ-ना त्यादेः। ग्रः / गृह्णाति / गृहीत्ः। गृह्णन्ति / गृहीते। गृह्न्नाते। गृह्न्न्ते। आन व्यञ्जनान्ताद्धौ गृहाण / जग्राह / ज्गृह्तुः। ज्गृहुः। jgrhith। iTo dI? ग्रहेरपरोक्षायाम् / अग्रहीत् / अग्र्हीताम्। अग्रहीषुः / ग्रहीता / गृह्य्ते। अग्रहि / अग्रहीषाताम् / स्यसिजाशीत्यादिना अग्राहिषाताम् इत्यादि / ग्र्हीता। ग्राहिता। जिघृक्षति / जरीगृह्यते / गृहीत्वा / गृहीत्ः। खव् / लोः शूटौ पश्चमे च / अवर्णादूटो वृद्धिः / खौनाति / खौः। खावी / खाव्ः। चुरादौ - चुरादेश्चेति स्वार्थे इन् / नट् / नाटयतीत्यादि पाठिवत् / छद् / छादयति / छन्नः / छादित्ः। क्षलू / क्षालयति / प्राचिक्स्स्ल्त्। ज्ञप मानुबन्धश्च / ज्ञपयति प्रभुम् / ज्ञापने चायमिहोच्यते / मारणादिष्वर्थेषु घटादित्वादपि सिद्धम् / विश्वाराजाधातौ द्रष्टव्यः / यम च परिवेषणे / चकारेण मानुबन्धत्वमस्योत्तरस्य च धातोराकृष्यते / यमयति / परिवेषणादन्यत्र यामयति / ननु घटादौ यमोऽपरिवेषणे मानुबन्धत्वमुक्तं ततः कथं न विरोधः? सत्यम् / खार्थेऽत्र मानुबन्धत्वम्, तत्र च हेत्विति न दोस्स्ः। चप् / चपयति / नाहेतावन्ये मानुबन्धाः / ज्ञपादीन् मुक्त्वा नान्ये धातवः स्वार्थे मानुबन्धाः / इति प्र्स्मैप्दिन्ः। शम् / शामयते / हेत्विति / शमयति / इत्यात्म्नेप्दी। चट स्फुट भेदे / चाटयति / स्फोटयति / पापात घट सङ्घाते / घात्त्य्ति। हन्त्यर्थाच / एते त्रयोऽपि हन्त्यर्थाश्च सन्तश्चरादौ भ्व्न्ति। चाटयति, आस्फोटयति, घाटयति हन्तीत्यर्थः / अर्थान्तरे तु चटति, स्फुटति, घटते इत्यर्थः / कैश्चित् युजादिभ्यो विभाषया इन् इष्यते / आङः षदः पद्यर्थे / आङः परोऽयं गत्यर्थे यजादिः स्यात् / आसादयति / आसीदति / आसात्सीत् / आङो अन्यत्र, सीदति / तनु shrddhoptaapyoH| तानयति / तनति / तान्त्वा, तनित्वा / अन्यत्र तनोति, तनुते / उदनुबन्धत्वं पूर्वोक्तानामेव धातूनामर्थान्तरे चुरादित्वसूचनार्थम् / Page #77 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः संस्कारप्रक्रमः / वच सन्देशने / वाचयति |vcti / वक्तीत्यन्यत्र / इति प्र्स्मैप्दिन्ः। तप दाहे / तापयते / तपते / अन्यत्र तप्यते, त्प्ति। वद भाषणे / वादयते, वदते / अन्यत्र वदति / इत्यात्मनेपदिनौ / // इत्यकारोपधाः // अथ गुन्नोप्धाः। तेच त्रिविधाः। इदुपधाः, उदुपधाः, uudupdhaashceti| एषां गुणिनि गुणः / इदुपधा यथा-चिट प्रेष्ये / चेटति / चित्त्य्ते। चिचेट / चिचित्त्तुः। चिचित्तुः। चिचेटिथ / चिचिटथुः / चिचिट / चिचेट / चिचिट / चिचिटिव / चिचिटिम / चिचिटे / अचेटीत् / अचेटिष्टाम् / अचेत्तिस्सुः। अचेटि / अचेटिषाताम् / अचेटिषत / चेत्तिता। चिचिड्वान् / चिचित्तान्ः। चित्तिता। 'गुणी क्त्वा सेडरुदादि-क्षुधकुशक्लिशगुधमृधमृडवदवसग्रहां व्यञ्जनादेयुपधस्यावो वेति चिटित्वा, चेत्तित्वा। तत्रैव 'संश्चेति vaktavya'miti वचनात् चिचिटिषति, चिचेटिषति / चेचिट्यते / अभ्यस्तस्य चोपधाया नामिनः खरे गुणिनि सार्वधातुके इति गुणाभावे चेचिटीति / चेचेदि / चेचिट्टः / चेचिटति / चेटयति / अचीचिटत् / उदुपधा यथा-शुच् / शोचतीत्यादि पूर्ववत् / तथा भावादिकर्मणोर्वोदुपधात् / शोचितमनेन, शुचितमनेन / प्रशोचितः, prshucitH। ऊदुपधाः यथा-धृजु / धर्जतीत्यादि पूर्ववत् / धर्जित्वा, धृजित्वा / दिध्र्जिस्स्ति। दरीधृज्यते / ऊदन्तोपधानां पूर्वस्य रक् रिक रीक् / द्धुण्जीति। दरिधृजीति / दरीधृजीति / दर्धक्ति / दरिधतिं / द्रीध्र्ति। धर्जयतीति / पक्षे इनि चणि झवर्णस्य झत् / अदीधृजत् / अदधर्जत् / त्रयाणां vi0 श्युतिर क्षरणे / श्योतति / शिट्परोऽघोष इति शिट् लोपे चुश्च्योत / अच्युतत् / अश्श्योतीत् / षिधु गत्याम् / सेधति परिसेधति / अत्र 'सेधतेर्गताविति वचनान्न षत्वम् / गतेरन्यत्र प्रतिषेधति पापात् / सिषेध / असेधीत् / सेधिता। __षिधु संराद्धाविति पौषादिकस्य सिध्यति / असिधत् / सेवा, सिवा / सेधित्वा, सिधित्वा / सिद्ध्ः। षिधू शास्त्रे माङ्गल्ये च / अर्थान्तरे पुनरुदनुबन्धपूर्वक एव / अन्यथा तत्त्यागे सोऽनर्थकः स्यात् / अर्थान्तरेऽप्यनेनैव विकल्पस्य सर्वथैव सिद्धत्वात् / सेधति / उदनुबन्धत्वादसार्वधातुकचेट्यपि 'सृवृभृस्तुदुनुव एव परोक्षायाम्' इति नियमान्नित्यमिट् / सिषिधिव / सिषिधिम / सेता। सेधिता। Page #78 -------------------------------------------------------------------------- ________________ बालशिक्षा - - सप्तमः संस्कारप्रक्रमः / लुट् / लोटति / अलोटीत् / पौषादिकस्य लुट्यति / अलुटत् / स्फुटिर विशरणे । स्फोटति / अनेनैव कौटादिकेन स्फुटति / अस्फुटीत् / स्फुट विकसने इत्यस्य स्फोटते / गुप् / गोपायति / जुगोप / गोपयाञ्चकार / गोप्ता / गोपिता / गोपायिता / 71 विदा अव्यक्ते शब्दे / क्ष्वेदति / त्रि क्ष्विदा मोचने चेदिति दिवादिकेन क्ष्विद्यति / क्ष्विण्णः / क्ष्विण्णमनेन / क्ष्वेदितमनेन / 'शीपृधृषिक्ष्विदिमिदां निष्ठा सेट्' इति गुणः / कित् / चिकित्सति / चिकित्साचकार / 'संशये च प्रतीकारे कितः सन्नभिधीयते / ' सृपॢ / सर्पति / असृपत् / सप्त / सिसृप्सति / सनि चानिटीतिनाम्युपधानामगुणत्वम् / दृशिर् / pshyti। ददर्शिथ / दद्रष्ठ / गृहशोरणि गुणः, अदर्शत् / अद्राक्षीत् / अद्राष्टाम् / अद्राक्षुः / द्रष्टा / द्रक्ष्यति / ru0 समोऽकर्मकः / सम्पश्यते / समदृष्ट / दृश्यते / अदर्शि / अदृक्षाताम् / स्यसिजाशीरित्यादिना अदर्शिषातामित्यादि / द्रक्ष्यते / दर्शिष्यते / ददृशिवान् / दृष्टः / स्मृदृशी च सनन्तौ तु रुचादाविति दिदृक्षते / दरीद्रष्टि / 'प्रकृतिग्रहणे चेक्रीयित लुगन्तस्यापि ग्रहणम्' इति सृजिदृशोरित्यादिना अकारागमः / क्रुश् / क्रोशति / सणनिटः / सिडंतान्नाम्युपधाददृशः / अकुक्षत् / कोष्टा / क्रोष्यति / मिह / मेहति / अमिक्षत् / मेढा / वंसौ, मीढान् / मीढः / रुहू । रोहति / अरुक्षत् / रोढा / रूढः / रोक्ष्यति / रोहयति / पक्षे रोहेः पो वा / रोपयति व्रीहीन् / खमते रुह्यर्थेऽपि रुप्यते रूपम् / इति परस्मैपदिनः / भृजी / भर्जते / भृजः खरात् खरे द्विः / बभ्रजे / भृष्टः / तिष्ट / तेपते / तेप्ता / अतितेपत् / तिज् / तितिक्षति / अतितिक्षिष्ट / क्षमायामेव सन्निष्यते / अन्यत्र तेजते / तेजयति चास्त्रम् / ष्टुभ् / स्तोभते / उपसर्गात् सुनोति - सुवति - स्यति - स्तौति स्तोभतीनामडभ्यासान्तरस्य षत्वम् / अभ्यष्टोभिष्ट / तुष्टुभे / स्तुब्धः / गुप् / जुगुप्सते, निन्दायामेव सन् / अन्यत्र गोपते / गुपू / गोपायति / गुप्यति / गुप व्याकुलत्व इति पौषादिकेन / Page #79 -------------------------------------------------------------------------- ________________ 72 बालशिक्षा-सप्तमः स्ण्स्कार्प्र्क्र्म्ः। द्युत शुभ रुच दीप्तौ / द्योतते / द्युतादीनां 'puSAdidyutAdI'tyAdipAThabalAdadyatanyAmubhayapadam / अद्युत्त्। अद्योतिस्स्त्त्। एवं गुताद्य्ः। तत्रापि vi0 "तिस्वाप्योरभ्यासस्येति स्म्प्र्सार्न्न्म्। दिद्युते / देगुत्यते / शुभिरुचिभ्यां न syaaditynyoshckriiyitaabhaavH| जि मिदा / मेदते / मेद्यति पौषादिकस्य / मिन्नः / प्रमिन्नः / prmeditH। ji विदा मोचने / खेदते / खेदिता / गात्रप्रक्षरणे पौषादिकेन खिद्यति / खेत्ता / स्विन्न्ः। प्र्विन्न्ः। प्र्स्खेदित्ः। क्षुभ् |क्स्सोभ्ते। अक्षुभत् / अन्यत्र क्षुभ्यति / क्स्सुभ्नाति। अक्षोभीत् / वृतु / व्र्त्ते। अद्यतन्यां द्युतादीनां, वृतादेः स्यसनोस्तथा / आकृतिगणत्वादेव, श्वस्तन्यामुभयं कृपेः॥ तथा- अनात्मने पदस्थात्तु, वृतादेरिडू न स्ये सनि / श्वस्तन्यां च कृपेनेव् कृतादेवाऽपि सेऽसिचि / / vaya'ti / वर्तिष्यते / विवृत्सति / विवतिषते / एवं वृधु मृधु / कृपू, कृपे रो ल्ः। कल्पते / र......तेलश्रुतिरिति वचनात् चक्लपे / कल्प्तासि / कल्प्तासे / कल्पस्यति / कल्पिष्यति / चिक्लप्सति / चिकल्पिषते / कॢप्तः / इत्यात्म्नेप्दिन्ः। गुहू / गोहेरूदुपधायाः / गृहति-0ते / जुगूह / जुगुहे / तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः / अधुक्षत् / दुह दिह लिह गुहामात्मनेपदे च तवर्गे वा सणेव / सविकल्पितपक्षे सिजपि नास्तीति / अगूढ / अघुक्षत / अघुक्षाताम् / अघुक्षन्त / अगूद्धाः। अघुक्स्स्थाः। अघुक्षाथाम् / अगृहम् / अघुक्षध्वम् / अघुक्षि / अगुह्वहि / अघुक्षावहि / अघुक्षामहि / इट् पक्षे, अगृहीत् / अगूहिष्ट / गूढा / गृहिता / गूढः / जोगूढि / hya0 दिस्योः-अजोघोट् / त्विः / त्वेषति-0ते / त्वेष्टा / इत्युभ्य्प्दिनौ। अदादौ-विद ज्ञाने / वेत्ति / वित्तः / विदन्ति / वेत्सि / वित्थः / वित्थ / वेनि / विद्वः / विद्म्ः। आहोब्रुवस्तु पञ्चानां, नवानां तु विदेस्त्था। अडादयो निपात्यन्ते, त्यादीनां च यथाक्रमम् // Page #80 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। 73 वेद / विदतुः / विदुः / वेत्थ / विदथुः / विद / वेद / विद्व / विद्म / वेत्तु / विद्धि / वेदानि / विद आमः कृञ् पञ्चम्यां वा, विदाङ्करोतु / विदाङ्करवाणि / अवेत्। अवित्ताम् / अविदन् / अविदुः। सौ पदान्ते रेफप्रकृत्योरपि वा दधोस्त्वं स्यात् / अवेः। अवेत् / विदाञ्चकार / विवेद / वेदिता / रुक समोऽकर्मकः / स्ण्वित्ते। स्ण्विदाते। वेत्तेर्वा वक्तव्यम् / संविद्रते, संविदते / वेत्तेः शन्तुर्वसुः, विद्वान् , विदन् / विदित्वा / विविदिषति / 'रुदविदमुषां सनि' इत्यगुणित्वात् दिवादी सत्तायां विद्यते / तुदादौ-विद्ल लाभे / विन्दति-0ते / कंसावस्य विविद्वान् , विविदिवान् / वित्तं द्र्व्य्म्। रुधादौ-विद विचारणे / विन्ते / त्रिभ्योऽपि वेत्ता। मृजू / मर्जः, मार्जिः / मार्टि मृष्टः / अगुणे स्वरे वा, मृजन्ति मार्जन्ति / माक्षि / हो मृग्धि / दिस्योः अमाश् / मार्जिता / मार्त्ती। ____रुदिर् / 'रुदादेः सार्वधातुके' इत्ययव्यञ्जने इट् / रोदिति / रुदित्ः। रुदन्ति / hya0 दिस्योरीट्, अरोदीत् / अरोदीः / रुदादेरपीति केचिदित्य, अरोदत् / अरोदः / रुदित्वा / रुरुदिषति / रोरोत्ति / अरोरोत्। 'रुदादिः पञ्चको गणः' इति संख्योक्तत्वादिट् नास्ति / 'न स्त्यनुबन्धगसंख्यैकस्वरोक्तेषु' इति वचनात् / उक्तं च स्त्यनुबन्धगुणैरुक्तं संख्ययैकवरेण वा। चेक्रीयितलगन्तानां नैतानि स्युः कदाचन // कित ज्ञाने / चिकेत्ति / चिकित्तः / चिकितति / तुर् / तुतोति / तुतूतः / तुतुर्ति। hya0 दिस्योः अतुतोः / धिष् / दिधेष्टि / अदिधेट / इति प्र्स्मैप्दिन्ः। वृजी वृक्ते। वृजाते|वृज्ते / वृक्स्से। रौधादिकस्य, वृणक्ति / अवृणक् / यौजादिकस्य वर्जयति, व्र्ज्ति। पृची / पृक्ते / रौधादिकस्य, पृणक्ति / अपृणक् / इत्यात्म्नेप्दिनौ। - द्विष / द्वेस्स्त्ति। द्विस्स्त्ते। अद्वेत्त्। अद्विष्टाम् / अद्विषन् / अद्विषुः / द्वेस्स्त्ता। दुः। दोग्धि / दुग्ध्ः। दुहन्ति / धोक्स्सि। दुग्धे, दुहाते / दुह्ते। धुले। दुहाथे / धुरध्वे / ही दुग्धि / hya0 दिस्योः अधोक् - / अधुक्षत् / दुह दिह लिह गुहामात्मने पदे च तवर्गे वा सणेव / अदुग्ध्। अधुक्स्स्त्। अंधुक्षाताम् / अधुक्षन्त / अदुग्धाः / अधुक्स्स्थाः। अधुक्षाथाम् / अदुग्ध्वम् / अधुक्षध्वम् / 10 Page #81 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः संस्कारप्रक्रमः / अधुक्षि / अदुह्रहि / अधुक्षावहि / अधुक्षामहि / दोग्धा / धोक्ष्यति / दुधुक्षति / दुग्धा / दुग्ध / ru0 कर्मकर्तृस्थो दुहिः, दुग्धे गौः स्वयमेव / अद्यतन्यां वा, अदुग्ध, अदोहि वा गौः स्वयमेव / बे दिहू पूर्ववत् / रुचादित्वं तु न / लिहू / लेढि / लीढः / लिहन्ति / लेक्षि / लीढे / लिहाते / लिहते / लिक्षे / लिहाथे / लीद्वे / हौं लीढि / hya0 दिस्योः, अलेट् / अलिक्षत् / अलीढ / अलिक्षत / अलिक्षाताम् / अलिक्षन्त / अलीढाः / अलिक्षथाः / अलिक्षाताम् / अलीद्वम् / अलिक्षध्वम् / अलिक्षि / अलिहहि / अलिक्षावहि / अलिक्षामहि / लेढा / लेक्ष्यति / लीढः / णिजिर् / निजि विजिविषां गुणः सार्वधातुके / नेनेति / नेनिक्तः / नेनिजानि / नेनिक्ते / हौ नेनिग्धि / अनेनेक् / अनिजत् / अनैक्षीत् / व्यञ्जनान्तानामनिटामिति वृद्धि: / अनिक्त / नेक्ता / विजिर् एवम् / विषल । वेवेष्टि । वेविष्टे / हौ वेविड्डि / अवेवेट् / अविषत् । अविक्षत / वेष्टा / इत्युभयपदिनः / दिवादौ - दिव् / 'नामिनोर्वोरकुर्युरोर्व्यञ्जने' इति दीर्घः, दीव्यति / दिदेविषति / दुद्यूषति / दिदिवान् / द्यूत्वा, देवित्वा / आद्यूनः / विजिगी - पायां तु द्यूतं वर्त्तते / विपि ग्रूः / देदीव्यते / देदिवीति / 'वोर्व्यञ्जने ये इति लोपे देदेति / छोः शूटौ पञ्चमे च चकारात् कौ धुट्यगुणे च वस्य UTU, देद्यूतः / देदिवति / एवमिदन्ताः / 3 1 तत्रापि vi0 श्रिवु / श्रीव्यति / श्रिव्यविमविज्वरित्वरामुपधया, कौ धुट्यगुणे पञ्चमे च उपधासमं वस्य UTU, श्रूश्रुतः / ष्टि क्षि ष्ठिवु लम्वाचमामनीति ज्ञापकात् धात्वादेः षः सोन, ष्ठीव्यति / भ्वादि पाठाच्च ष्ठीवति क्षेवति / नृती गात्रविक्षेपे / नृत्यति / कृतादेवपि सेसिचीति वेट् / नत्र्त्स्यति / नर्त्तिष्यति / नृत्तम् / कुथ पूति भावे / कुध्यति / कुनाति / कुथ संक्लेशे इति त्र्यादिपाठात्, थफान्तानां चानुषङ्गिणामित्यत्रानुषङ्गिणां व्यावृत्त्या व्युपधत्वेऽपि विकल्पो न स्यात्, कोथित्वा / पुष / पुष्यति / पुषादीनां त्यादिना अण, अपुषत् / पोष्टा / पोक्ष्यति / अन्यत्र पोषति / पुष्णाति / अपोषीत् / पोषिता / Page #82 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। शुष् / शुष्यति / शोष्टा / शुष्कः, शुषिपचां म्क्वाः। दुष् / दुस्स्य्ति। दोष्टा / दूषयति वा। चित्तविरागे-दोषयति दूषयति वा प्रज्ञाम् / श्लिष् / श्लिष्यति / बाह्वालिङ्गने सण, अणोऽपवादः, आश्लिक्षत् कन्यां बटुः / बाह्रालिङ्गनादन्यत्र आश्लिषत् जतु काष्टम् / आत्मने तु सिजेव, सणोऽपवादः, व्यत्यश्लिष्ट जतु काष्ठम् / इच् पुनः स्यादेव, आश्लेषि कन्या बटुना / cauraadikaadaashlessyti| क्षुध् / क्षुध्यति / क्षोद्धा / क्षुधिवसोश्च निष्ठायां चेतीट्, क्षुधित्वा / क्स्सुधित्ः। शुध् / शुध्यति / shoddhaa। दृप / दृप्यति / स्पृश मृश कृषि तृपि दृपिभ्यो वा इति पक्षे सिच, स्पृशादीनां वेति पक्षे धुटि गुणवृद्धिस्थाने अकारागमश्च / अदासीत्। अद्राप्सीत् / अदीत् / अदृपत् / रधादित्वाद्वेट्, दर्ता, द्रप्ता, दर्पिता / दृप्तः / ___ एवं तृप / स्वादि. तु दाद्योश्च / तृमोति, तृम्पति / अतीत् / यौजादिकस्य तर्पयति, त्र्प्ति। मुह मुह्यति / अमुहत् / मुहद्रुहष्णुहष्णिहां वेति पक्षे धुटि हस्य घः, मोग्धा, मोढा, मोहिता / मोक्ष्यति, मोहिष्यति / मुग्धः, मूद्ध्ः। मुक् मुट् / मोमोग्धि, मोमोढि / __ एवं द्रुः ष्णुह ष्णिहः / द्रुहस्तु आदिचतुर्थत्वं स्ध्वोः। ध्रोक्ष्यति, द्रोहिष्यति / ___कृश / कृश्यति / तृषि मृषि कृशि वंचि लुश्यतां चेति कृशित्वा, krshitvaa। तुष हृष तुष्टौ / तुष्यति / तोष्टा / हृष्यति / अहृषत् / हृषितः / हृष् अलीके इत्यस्य तु हर्षति / अहर्षीत् / हृस्स्त्त्ः। कुप क्रुध रुष रोस्से। कुप्यति / क्रुध्यति / क्रोद्धा / रुष्यति / वेषुसहलुभरुषरिषां ति' इति वेट रोष्टा, रोषिता / रोषिष्यति / रुष्टः, रुस्सित्ः। लुभ गायें / लुभ्यति / अलुभत् / लोब्धा, लोभिता / लोभिष्यति / लुब्ध्ः। विमोहने लुभति / अलोभीत् / लोभिता / गृध् / गृध्यति / ru0 प्रलम्भने गृधिवच्योः / गृध्यते / जरीगर्द्धि / ह्य. दिस्योः अजरीघ / सो वा धस्य रत्वे रो रे लोपमिति च कृते अजरीघाः itypi। Page #83 -------------------------------------------------------------------------- ________________ 76 वालशिक्षा - सप्तमः संस्कारप्रक्रमः / एवं कथिताः पौषादिकाः 20 / इति परस्मैपदिनः / क्लिश उपतापे / क्लिश्यते / क्लिशिता / क्लिशित्वा / त्यादौ क्लिश चिबाधने इत्यस्य क्लिश्नाति / क्लेष्टा, क्लेशिता / 'पूक्लिशोवा' इति क्लिष्टः, klishitH। खिदि दैन्ये / खिद्यते / रौधादिकेन खिन्ते / परिघाते तौदादिकेन खिन्दति / खेत्ता। बुध अवगमने / बुध्यते / अबोधि / अबुद्ध / बोद्धा / भोत्स्यति / भ्वादि पाठात् बोधति / बोधिता / वुधिर् बोधने इत्यस्य बोधति-ते अबोधि / अवोधिष्ट / बोबोद्धि / hya0दिस्योः अबोभोत् / युध् / युध्यते / योद्धा। लिश अल्पीभावे / लिश्यति / लिश विच्छ गतौ इत्यस्य लिशति / लेष्टा / इत्यात्म्नेप्दिन्ः। मृषः क्षमायां च / मृष्यति-ते / मृषित्वा, मर्षित्वा / mrssitH। क्षमाया अन्यत्र अपमृशितं वाक्यमाह / मृषु सहने चास्य मर्षति / मृष्ट्वा, मृषित्वा, मर्षित्वा / मृष्टम् / तितिक्षायां यौजादिकस्य मर्षयते / मर्षते / I शुचिर / शुच्यति-ते / shulkH। इत्युभयपदिनौ / खादौ-जि धृषा / धृष्णोति / धर्षिता / धृष्टः / प्रधृष्टः / प्रधर्षितः / तुदादौ-मृज / सृजति / देवादिकेन सृज्यते / ससर्जिथ / सस्रष्ठ / अस्राक्षीत् / स्रष्टा / स्रक्ष्यति / सिसृक्षति / सृस्स्त्त्ः। रुजो / रुजति / रोक्ता / रुग्णः / भुजो / भुजति / भोक्ता / भुग्न्ः। छुप् / स्पृश / छुपति / छोप्ता / स्पृशति / अस्पाक्षीत् , अस्माक्षीत्, अस्पृक्षत् / स्पष्टी, स्पष्टा / स्प्रक्ष्यति, स्पयति / पिस्पृक्षति / एवं mRsh। रुश रिश् / रुशति / रोष्टा / रिशति / रेष्टा / विश / विशति / वेष्टा / विविशिवान् / विविश्वान् / 20 नेविंशः, निविशतम् / पिश / pishti। कृती छेदने / कृन्त्ति। / कृती वेष्टने रौधादिकस्य कृणन्ति / कृन्त्ः। कृन्तन्ति / कृतादेआपिसेसिचीति वेट, कर्व्यति, कतिष्यति / कृत्तम् / एवं भृती। Page #84 -------------------------------------------------------------------------- ________________ बालशिक्षा-सप्तमः संस्कारप्रक्रमः / कुर / कुरति / अकुत्सारोरत्र दीर्घप्रतिषेधे करोतेरेव ग्रहणोपदेशात् कूर्य्ते। वृहू / वृंहति / वा, व्र्हिता। वृढः / ऋतो दी। न स्यात् / एवं तृहू स्तुहू। कुट् / कुटति / चुकोट / कुटादेरनिनिचट्सु, इन इच अट वर्ज अन्यत्र गुणो न स्यात् , अकुटीत् / कुटिता / चोकुत्तिता। कुंटादेरत्र गणोक्तत्वात् गुणनिषेधो नास्ति, चेक्रीयितलुगन्तानां न स्त्यनुबन्धेत्यादिवचनात् / इत्थं कुटादयः / इति परस्मैपदिनः / तुद् / तुदति-0ते / तोत्ता / तुन्नः / नुद् / नुदति-0ते / नोत्ता / नुन्नः / dish। दिशति-ते / देष्टा / क्षिप् / क्षिपति-0ते / दिवादि पाठात् क्षिप्यति / क्स्सेप्ता। कृष् / कृषति-0ते / भ्वादि पाठात् कर्षति / चकर्ष / अकाईत, अक्राक्षीत् , अकृक्षत् / कर्टी, RSTA / कयति, ऋक्ष्यति / चिकृक्षति / मुच्ल मुञ्चति-0ते / मोक्ता / मुमुक्षति-0ते / मुचेरकर्मकस्योट् वा मोक्ष्यते / मुमुक्षते वा वत्सः स्वयमेव / लुप्ल / लुम्पति-0ते / लोप्ता / अलूलुपत्, allopt। lie / limpati-0te / alipat / लिम्पादीनामात्मनेपदे वा / अलिपत् / अलिप्त / लेप्ता / पिचिर / सिञ्चति-0ते / असिचत् / असिचत / असिक्त / सेक्ता / रुधादौ-रुधिर् / रुणद्धि / रुन्द्ध्ः। rundhanti / runche / rundhAte / rundhate / hau runchi / dau अरुणत् / सौ अरुन्न्ः। अरुणत् / अरुधत् / अरौत्सीत् / अरुद्ध / रोद्धा / भिदिर / भिनत्ति / भिन्ते / भेत्ता / इत्यादि पूर्ववत् / एवं छिदिर, क्षुदिर् / क्षुणत्तीत्यादि / रिचिर् / रिणक्ति / रिङ्क्ते / अरिणक् / रेक्ता|... एवं विचिर्। एवं युजिर् / युनक्तीत्यादि / युज समाधाविति देवादिकेन युज्य्ते। ru0 खराद्यन्तादुपसर्गादयज्ञपात्रेषु / युजिर् / उपयुङ्क्ते / प्रयुङ्क्ते / यज्ञपात्रं प्र्युन्क्ति। Page #85 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः संस्कारप्रक्रमः) ...u सृदिर / कृणत्ति / मृन्ते / छ्र्दिता। कृतादेर्वाऽपि सेऽसिचीति वेट्, छद्मति, छर्दिष्यति / मृत्त्वा / छर्दित्वा / मृत्तः / एवमु तृदिर / इत्युभ्य्प्दिन्ः। पिष्ठ / पिनष्टि / पिंष्टः / पिंषन्ति / पिनक्षि / हौ पिण्ड्डि / अपिणट् / पेस्स्त्ता। एवं shissl। भुज् / भुनक्ति पृथ्वीम् / हौ भुंग्धि / ru0 अशने भुज् / भुङ्क्ते / भोक्ता। ओ विजी। विन्क्ति। तुदादिपाठाच उद्विजते विजेरिटीत्यगुणत्वम् , उद्विजिता / उद्विग्नः / कथम् ? "उद्वेजिता vRssttibhiraashrynte|" इनन्तस्यायं प्रयोगः / इति प्र्स्मैप्दिन्ः॥ तनादौ-क्षिण् / क्षिणोति / क्षिणुतः / क्षिण्वन्ति / क्स्सिन्नुते। क्षिण्वाते / क्षिण्वते / क्षित्वा / क्षिणित्वा / क्षितम् / एवं तृणु, पृणु / केचित् गुणमिच्छन्ति तेन तर्णोति, पर्णोत्यपि / त्र्यादौ-muS / muSNAti / mussnniitH| मुष्णन्ति / हो मुषाण / मुषित्वा / मुमुषिषति / कुष् / कुष्णाति / कोषिता / अपिति निष्कुषोरिति वर्जनात् निष्कुषो वेडस्तीति गम्यते / निष्कोष्टा / निष्कोषिता / निष्कुषितः / मृदु / मृद्गाति / मृदित्वा / एवं मृडु, गुधु / / चुरादौ-चुर् / चोरयति / अचूचुरत् / इत्यादि पाठिवत् / पृथु / पर्थयति / अपीपृथत् / अपपर्थत् / इति परस्मैपदिनः / चित् / चेत्य्ते। अचीचितत् / अचीचितेताम् / अचीचितत / दिवु परिकूजने / देवयते / दीव्यतीत्यन्यत् / / युज , पृच् / योज्य्ति। पक्षे योजति / पर्चयति / पक्षे पर्चति / इति त्यादिप्रक्रमे प्रथमो ह्खोप्धाधिकार्ः। अथ दीर्घोपधाः / खाह भक्षणे / खादति / चखाद / चिखादिषति / च्खाद्य्ते। खाद्य्ति। 'न शास्वृदनुबन्धानाऽमिति हखाभावे अचखादत् / शील् / शीलति / शिशील / शिशीलिषति / शेशील्यते / शीलयति / ashiishilt। एवं कूज् / कूजति / चुकूजेत्यादि पूर्ववत् / Page #86 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः संस्कारप्रक्रमः / 79 क्रीड् / क्रीडति / ru0 अनुपरिभ्यां च क्रीडः / यथा - दिवमुपरि परि - क्रीडते ताडकेयम् / चकारादाङः, आक्रीडते / समोऽकूजने, संक्रीडन्ते कुमाराः / कूजने तु संक्रीडन्ति शकटानि, अव्यक्तं शब्दं कुर्वन्तीत्यर्थः / क्रीडयति / अचिक्रीडत् / रोड । रोडन्ति / रुरोडेत्यादि / एवं shaudd'| शौडति / शुशौडेत्यादि / धूप धूपायति / दुधूप / धूपायाञ्चकार / जीव् / जीवति / जेजीवीति / वलोपे जेजेति / जेज्यूतः / भ्राजभ्रासेत्यादिना अजीजिवत्, अजिजीवत् / हेड् / हेडति / हेडयति / घटादिपाठबलात् ह्रस्वत्वे गुणो न स्यात् / अहिडि, अहेडि / हिडं 2, हेडं 2, केचित् हखत्वे दीर्घमिच्छन्ति, अहीडि / हीडं ही मित्यपि / इति परस्मैपदिनः / ह्लादी / ह्लादते / प्रह्लान्नः / ru0 [ नाथ / ] आशिषि नाथः, सर्पिषो नाथते / आशिषोऽन्यत्र परस्मैपदमेव, नाथति माणवकम् / भ्राज / भ्राजते / भृजादीनां षः इत्यत्र राजिसहचरितस्य भ्राजेभ्रष्टः / अस्य तु भ्राक्तिरेव / वेष्ट / वेष्टते / वावेष्टि / वीष्टीत्यत्वपक्षे अववेष्टत्, अविवेष्टत् / क्षीवृ / क्षीवते / निष्ठायां अनुपसर्गात्फुल्लक्षीवेत्यादिना क्षीवः / भाम् / भामते / बाभाम्यते / कश्चिद्वंभाम्यत इत्येव / पूयी / पूयते / पूतः / प्वोर्व्यञ्जने ये / क्नूयी / क्नूयते / क्नूतः / अतिहीब्लीरी क्नूयी क्ष्माय्यादतानामन्तः पो यलोपो गुणश्च नामिनाम्, क्रोपयति / क्ष्मायी / क्ष्मायते / क्ष्मातः / क्ष्मापयति / - स्फायी ओ प्यायी वृद्धौ / स्फायते / स्फीतः / ईदनुबन्धबलात् स्फायः स्फीरादेशो भवत्यनित्य इति, स्फातः / स्फावयति, स्फायेर्वादेशः / आप्यायते / प्यायः पिः परोक्षायाम् / आपिप्ये / दीपेत्यादिना आप्यायि / आप्यायिष्ट / प्यायः पी खाङ्गे, पीनौ स्तनौ / आप्यानश्चन्द्रः / भाष / भाषते / अबी भषत् / अवभाषत् / कास्ट शब्दकुत्सायाम् / कासते / कासांचक्रे / काट भाट दीप्तौ / काशते / दैवादिकेन काश्यते / चकाशे / भासते / अवीभसत् / अवभासत् / Page #87 -------------------------------------------------------------------------- ________________ बालशिक्षा - सप्तमः स्ण्स्कार्प्र्क्र्म्ः। वाह / वाहते / वाढं भृशम् , वाहितमन्यत् / गाहू / गाहते / विगाढा / विगाहिता / विगाढम् / मान् / मीमांसते / चौरादिकेन मानयति / / टु भ्राज, टु भ्रास, टु भ्लास दीप्तौ / भ्राज्ते। 'राजि-भ्राजि-भ्रासिभ्लासीनां वेति वचनादेत्वं पक्षे, भेजे / बभ्राजे / अविभ्रजत् / अब्भ्राज्त्। 'भ्रासभ्लासित्यादिना पक्षे यन्, भ्रास्यते, भ्रासते / शेषं पूर्ववत् / एवं भ्लास / अबभ्लासत् / नित्यम् / इत्यात्म्नेप्दिन्ः। राजु / राजति-0ते / रराज / रेज्तुः। र्राज्तुः। धावु गतिशुद्ध्यो / धावति / धौत्वा / धावित्वा / धौतः पटः / गतौ निष्ठायामडस्त्येव, धावित्ः। चाय / चायति-0ते / चेकीयते / चायः kishcekriiyite। दास / दासति-0ते / वंसौ दावान् / दान् / दीदाण्स्ति-0ते। शान् / shiishaaNsti-0ते। अदादौ - चकार / चकास्ति / चकास्तः / चकासति / अचकात् / अचकास्ताम् / यक्षादिश्चेत्यभ्यस्तत्वात् , अन उस् / अचकासुः / सौ अचकात्, अच्काः। चकासाश्चकार / अचचकासत् / / शास् / शास्ति / शासेरिदुपधाया अण् व्यञ्जनयोः, शिष्टः / शासति / शिष्यात् / शाधि हौ / अशात् / अशिष्टाम् / अशासुः / अशात् / ashaaH। अशिषत् / shaasitaa। शिष्ट्वा / शासित्वा / sheshissyte। शिष्ठः / कथं शास्तिरित्यौणादिकोऽयम् / न शास्वृदनुबन्धानामित्यशशासत् / इति प्र्स्मैप्दिनौ। आङः शासु इच्छायाम् / आशास्ते / पक्षे धातुसकारस्य धकारे लोपः, आशाध्वे / सस्य दत्वे / आशाद्ध्वे / आशास्यते / aashiishst। दिवादौ-दीपी / दीप्यते / दीपेत्यादिना अदीपि / अदीपिष्ट / पूरी / पूर्यते / अपूरि / अपूरिष्ट / पूर्णः / पूरयति / पूर्णः, पूरितः / जूरी / जूर्यते / जूर्णः / इत्यात्म्नेप्दिन्ः। राध, साध् / राध्यति-0ते / साध्य्ति-0ते। राधा / साद्धा / रानोति / सानोति / स्वादिपाठात् / चुरादौ- पूज् / पूजयति / अपूपुजत् / Page #88 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्र्क्र्म्ः। पीड / पीडयति / अपीपिडत् / अपिपीडत् / / सूच / सूचयति / 'झप्रभृतिभ्यश्चेति / सोसूच्यते / सूत्र एवम् / मार्ग / मार्गयति / मार्गति / युजादित्वाद्विभाषयेत् / इति त्यादिप्रक्रमे दीर्घोपधाधिकारो द्वितीय्ः। अथ व्यञ्जनोपधाः / यथा- jlp। jalpati / jajalpa / अजल्पीत् / जिजल्पिषति / जाजल्प्यते / जल्पयति / अजजल्पत् / म्लेच्छ / म्लेच्छति / म्लिष्टमविस्पष्टम् / म्लेच्छितमन्यत् / मूर्छा / मूर्च्छति / मूर्त्ः। मूर्तमनेन / मूछितमनेन / प्रमूर्तः, प्रमूच्छितः / कथं मूञ्छितः ? मूर्छा अस्यास्तीति, 'तारकादिभ्य इतः' इति रूढितो दृश्यते / मूर्तिः। मूः / मुरौ / मुर्ः। एवं हर्च्छा, स्फूर्छा। वुण्ड (चुड्ड) दोपधोऽयम् / किपि संयोगान्तलोपे तस्य द्युतिः, चुत् / अन्यत्र च ट वर्गयोगे च ट वर्ग एव स्यात् / शुच्यी / चुच्यी / शुच्यति / शुक्तः / चुच्यति / चुक्त्ः॥ तुर्वी / तूर्वति / तुतू / तूर्णः / तुः / तुरौ / तुर्ः। तक्ष / संतक्षति वाग्भिः / तनूकरणे तक्ष्णोति च / तष्टा, त्क्स्सिता। इति प्र्स्मैप्दिन्ः। . स्पर्द्ध / स्पर्द्धते / पास्पद्यते / पास्पर्द्धि / hya0 दी अपास्प / सौ अपास्प / अपास्पाः / वा धस्य रत्वे, रो रे लोपः स्वरश्च पूर्वो दीर्घ्ः। दक्ष / दक्षते / दक्षयति / अदक्षि / अदाक्षि / घटादिपाठवलाद् अनुपधाया अपि दीर्घत्वम् / / अदादो-चक्षिङ् / इकार उच्चारणार्थः / आचष्टे / आच्क्स्साते। आचक्षते / आचक्षे / आचक्षाथे / आचड्ढ्वे / असार्वधातुक0 'चक्षिङः ख्या', 'वा परोक्षायाम्', अनुबन्धत्वादुभय0 आचख्यौ / आचख्ये / आचचक्षे / इत्यात्म्नेप्दिन्ः। जङ्ख् / रुदादित्वात् जक्षिति / jkssitH। अभ्यस्तसंज्ञकत्वात् ज्क्स्स्ति। hya0 'दिस्योरीट्', अज्क्स्सीत्। अज्क्स्सीः। अट् वा, अजक्षत्, अज्क्स्स्ः। तुदादौ-पृच्छ / पृच्छ्ति। पप्रच्छ / पप्रच्छिथ / पप्रष्ठ / 'छशोश्चेति षत्वनिमित्ताभावे' इत्यादिना चस्य लोपे उपधाभूतस्याकारस्य दीर्घे, अप्राक्षीत् / प्रष्टा / प्रक्ष्यति / ru0 'आङः प्रच्छ'; आपृच्छते गुरुन्, 11 Page #89 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / मुत्क्लाप्य्तीत्य्र्थ्ः। 'स्मोऽक्र्म्क्ः|' सम्पृच्छते / पिपृच्छिषति / परिपृच्छयते / पृष्टः / पृच्छनीयमिह रूढित्वात्सम्प्रसारणम् / प्रच्छयति / अपप्रच्छत् / एवं vshcuu। किन्तु 'क्त्वि जुत्रश्चोरिट्' नित्यम् , brshcitvaa। विवृक्षति / इट् पक्षे तु अवश्चीत् / व्रश्चिता / वृक्णः, व्रश्चेः क च / टु म्स्जी। म्ज्ति। अमाक्स्सीत्। 'मस्जि नशोधुटि' नाग्मे। म्न्ग्क्ता। मक्त्वा , मक्त्वा / म्न्ः। विच्छ / विच्छायति / विश्नः / इति प्र्स्मैप्दिन्ः। ओ लस्जी / लजते / लग्नः / इत्यात्मनेपदी / भ्र्स्ज्। भृजति-0 ते। बभ्रज / ब्भ्ज्। भ्र्स्स्त्ता। भ्र्क्स्स्य्ति। बिभ्रक्षति / बिभ्रजिषति / बरीभृज्यते / भृष्टः / इत्युभ्य्प्दी। - चुरादौ- ल्क्स्स्। विभाषितोऽयमित्येके / ल्क्स्स्य्ति-ते। अललक्षत् / अथानुस्स्न्ग्गिन्न्ः। 'अत एव वर्जनादिदनुबन्धानां धातूनां नास्तीति तस्य च कचिल्लोपो न स्यात् / यथा टु नदि / नन्दति / ननन्द / अनन्दीत् / निन्न्दिस्स्ति। नान्न्द्य्ते। नानन्ति / अनानन्त् / सौ अनानन्त्, अनान्ः। वा दधोरत्वात् / नन्दितम् / नन्दयति / अननन्दत् / णिदि / निन्दति / निनिन्द / नेनिन्द्यते / एव्मिद्नुब्न्धाः। 'अनिदनुबन्धानामगुणे anussngglopH|' यथा मन्थ / मन्थति / मनाति, क्र्यादिपात्थात्|म्म्न्थ्। 'परोक्षायामिन्धि श्रन्थि ग्रन्थि दम्भीनामेवेति नियमात् नलोपाभावे ममन्थतुः, म्म्न्थुः। अम्न्थीत्। मन्थिता / मिमन्थिषति / मामथ्यते / माम्न्थीति। मामन्ति / 'अगुणे नलोपः', माम्त्त्ः। माम्थ्ति। 'थफान्तानां चानुषङ्गिणाम्' इति वा गुणी, मथित्वा, मन्थित्वा / म्थित्ः। ममथ्वान् / म्म्थान्ः। vi0 खेत्यादि। ल्गि। ल्ण्ग्ति। लंगि-कम्प्योरुपतापशरीरविकारयोर्नलोप' इष्यते / vilagyate / vilgitH| vaca gatau / vazcati / वनीवच्यते / तृषि मृषीत्यादिना वश्चित्वा, वचित्वा, वक्त्वा / व्क्त्ः। प्रलम्भने चौरादिकेन बटुं vshcyte। लुञ्च् / लुञ्चति / लुचित्वा, लुश्चित्वा / .. अचेत्यादि रिवि रवि धवि / रिण्वति / रविः, अत्र वकारस्य धुत्वाभावादनुखारो नास्ति, णत्वमेव स्यात्, रण्वति, धण्वति / Page #90 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्र्क्र्म्ः। दृहि वृहि / दहति / दृढो बलवान् / इंहितमन्यत् / 'वृहे खरेऽनिटि वाइति पक्षे पञ्चमलोपः, वर्हति, वृंहति / वृण्हिता। वहक, बृहकः / परिवृढः प्रभुः / हितमन्यत् / स्कन्दिर / स्क्न्द्ति। अस्क्न्द्त्। अस्कान्त्सीत्। 'अस्य च दीर्घ' इत्यत्र पृथग्योगानोपधाया अपि दीर्घत्वम् / स्कन्ता / च्नीस्क्द्य्ते। स्कत्त्वा, स्कन्वा / प्रस्कद्य / प्रस्कन्नः / dNshi। 'दंशिसञ्जिवञ्जिरञ्जीनामनि' इति नलोपे dshti। अदाण्क्स्सीत्। दंष्टा / दिदसति / दन्दश्यते / द्स्स्त्त्ः। षञ्ज / सजति / सञ्जिग्रहणात् षत्वे नलोपाभावे अभिषञ्जति / सङ्का / 'जान्तनशामनिटाम्' इति सक्त्वा / स्क्त्ः। इति प्र्स्मैप्दिन्ः। वञ्ज / परिष्वजते / 'ध्वञ्जर्वेऽति नलोपे परिषष्वजे, परिषष्वले / prissvnggaa। kampi / kmpte| kmpitH| 'लंगिकम्प्योरुपतापेऽत्यादिना विक्प्य्ते। विक्पित्ः। आङः शसि इच्छायाम् / आशंसते / आशंसुः / आशंस्यते / आशंसितम् / आङः पर एवायं प्रयुज्यते / शंसु स्तुतावित्यस्य prshsyte। प्रशस्तम् / प्रशसेति / श्रंसु प्रमादे / श्रंसते / वञ्चिश्रंसीत्यादौ नीविधाने भ्रंसिसहचारिणो ग्रहणादस्य शाश्रस्यत एव / उषादिति / वञ्चिधेसीत्यादौ नीविधाने भ्रंसिसहचारिणो द्वाभ्यामपि स्यात् / अंसु भ्रंसु अवधंसने / अंसते / अद्यतन्यां द्युतादीनामित्युभयम्, असत्, अश्रंसिष्ट / shniishrsyte। ध्वंसु / ध्वंसते / अध्वसत् / दनीध्वस्यते / अम्भु / श्रम्भते / अश्रभत् / स्पन्दू / स्पन्दते / अस्पन्दत् / अस्पन्तः / अस्पन्दिष्ट / स्प्न्ता। स्पन्दिता / वृतादित्वात् स्पसनोरुभयम् , इट् च तयोः परस्मैपदे नेष्यते, spantsyati, spndissyte| sispansati, sispndisste| स्पन्त्वा, स्प्न्दित्वा। प्रस्पन्ध / स्पन्नः / इत्यात्म्नेप्दिन्ः। र / रजति, र्ज्ते। देवादिकाच रज्यति-0 ते / रङ्गा / रक्त्वा , रङ्कस्वा / र्क्त्ः। रजयति मृगान् / रञ्जुर्मूगरमणे अनुस्स्न्ग्गालोप्ः। अन्यत्र रञ्जयति वस्त्रम् / इत्युभयपदी / Page #91 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / स्वादौ - धिवि / 'धिन्विकृण्व्योर्धि कृ चे ऽति वा वक्तव्यम् / धिनोति, धिनुतः, धिन्वन्ति / दिधिन्व । कृषि । कृणोति / दम्भू / दनोति, दनुतः, दनुवन्ति / ददम्भ / देभतुः / देभुः / ददम्भिथ / धिप्सति, धीप्सति / दिदम्भिषति / दब्ध्वा दम्भित्वा / दब्धः / 84 तुदादी - तृम्प । 'तृम्पादीनां शुभान्तानामनि न च लुप्यते' इति तृम्पति / तरीतृष्यते / रुधादौ - भञ्जो भनक्ति, भङ्कः, भञ्जन्ति / भनक्षि / भञ्ज्यात् / 'भङ्गधि भनजानि / hya0दिस्योः अभनक् / अभाङ्क्षीत् / भङ्का / भज्यते 'भञ्जेरिचि वा' अभाञ्जि, अभञ्जि / भक्त्वा, भक्त्वा / भग्नः / तुहि हिसि / गुणिनि व्यञ्जने तृहेरिद्धिकरणात्, तृणेदि / तृण्ढः / हन्ति / तृणेक्षि / तृष्टि / अतृणेट् / हिनस्ति, हिंस्तः, हिंसन्ति / hya0 दौ अहिनत् / सौ अहिनत्, अहिनः / यादौ - बधबन्धने / बध्नाति, बध्नीतः, बध्नन्ति / हौ बधान / अभान्त्सीत् / बन्द्वा / श्रन्थ विमोचनप्रतिहर्षणयोः / श्रनाति / शश्रन्थ / श्रेथतुः / श्रेथः / शश्रन्थि / श्रथित्वा श्रन्थित्वा / एवं ग्रन्थ स्न्द्र्भे। ru0 'श्रन्थि - ग्रन्थी कर्मकर्त्तृस्थौ', श्रीते, ग्रीते मालाः स्वयमेव / afe शैथिल्ये, ग्रथि वकि कौटिल्ये इति भौवादिकाभ्यां श्रन्थते, ग्रन्थते / श्रन्थ ग्रन्थ सन्दर्भे इति यौजादिकाभ्यां श्रन्थयति, श्रन्थति, ग्रन्थयति, ग्रन्थति / स्तम्भुस्तुम्भु स्कम्भु स्कुम्भु एते सौत्रा धातवः / स्तनाति, स्तनोति / स्तब्ध्वा, स्तम्भित्वा / स्तब्धः / एवं स्तुभ्वादयः / स्तम्भेस्तु 'श्विस्तम्भेऽत्यादिना अस्तभत्, अस्तम्भीत् / इति परस्मैपदिनः / इति त्यादिप्रक्रमे व्यञ्जनोपधाधिकारस्तृतीयः / * अथ आदिखराः यथा - अट् / अदति / आट / आटतुः / आहुः / आटिथ / आटीत् / आटिष्टाम् / आटिषुः / मा भवानटीत् / अव्यते / आटि / आटिषाताम् / आटिषत / आदिदिषति / खरादित्वाच्चेक्रीयिता प्राप्तावत्रैव 'ऋप्रभृतिभ्यश्चेति अटाव्यते / आटयति / ATiTat / Page #92 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / 85 vi0 अक्षू । 'अक्षतेवें' ति अक्ष्णोति, अक्षति / 'तस्मान्नागमः परादिरन्तश्चेत् संयोगः / ' आनक्ष, आनक्षतुः, आनक्षुः / इट्यनिटि च आक्षीत् / आक्षिष्टाम् / आक्षुः / आक्षिषुः / अष्टा / अक्षिता / अक्षयति / आचिक्षत् । अर्द / अर्दति / आनद / 'संनिविभ्योऽर्देः', समर्णः, न्यर्णः, व्यर्णः / सामीप्ये भेः, अभ्यर्णा नदी / अर्दितमन्यत् / 'न नवदराः संयोगादयोस्ये', एतेन द्विरुच्यते, अर्दिदिषति / आर्दिदत् / अति / अन्तति / आनन्त / अन्त्यते / अन्तितिषति / आन्तितत् / अच गति - पूजनयोः / अञ्चति / अनपादाने अश्चेः समक्तः / अपादाने तु उदक्तमुदकं कूपात् उद्धृतमित्यर्थः / अश्चिता गुरवः / अश्चैः पूजायामिडिष्यते नलोपाभावश्च / अञ्च गतावित्यस्य अञ्चति - ते / अर्च / अर्चति / अनर्थ / अर्चिचिषति / आर्चिचत् / चौरादिकादयति / अज / अजति / असार्वधातुक0 अजेर्वी / विवाय / विव्यतुः / विव्युः / व्यञ्जनादौ वेति केचित् / प्राजिता, प्रवेता / घञ् अल् क्यप्सु च न स्यात् / समाजः / उदजः / समज्या / अड्ड / अड्डति / दोपधोऽयम्, तस्य द्विरुक्तेरभावात् अड्डिडिषति / अम गतौ / अमति / 'वा रुष्यमत्वरसंधुषाखलाम्, अभ्यान्तः / अभ्यमितः / आमयति / अव् / अवति / UH / उवौ / उवः / आच्छि / आच्छति / आच्छ / आच्छतुः / आच्छुः / 'तस्मान्नागम' इत्यत्र तस्माद्दीर्घीभूतादिति व्याख्यानान्नागमो नास्ति / इट् / एटति / वृद्धौ ऐटत् / इयेट / ईंटतुः / ईदुः / इयेटिथ / ऐटीत् / एटिटिषति / एटयति / ऐटिटत् / मा भवानैटिटत् / उख / ओखति / 'उपसगवर्णस्य लोपो धातोरेदोतोः / ' प्रोखति / उवोख / खतुः / ऊखुः / इत्यादि पूर्ववत् / अटेत्यादि / *i गतौ / अयति / आयत् / इयाय / ईयतुः / ईयुः / इययिथ / इयेथ ऐषीत् / ऐष्टाम् / ऐषुः / एता / ऐयात् / ईयते / ऐयत / आयि / ऐषाताम् / आयिषाताम् / एष्यते / आयिष्यते / ईषिषति / ईयिवान् / ईयानः / इदि / इन्दति / 'नाम्यादेर्गुरुमतोऽनृच्छः' इत्याम्, इन्दाञ्चकार / ऐन्दीत् / Page #93 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः! ओख / ओखति / पोखति / ओखाञ्चकार / औखीत् / ez2a / एजति / ऐजीत्। ईय ईय्'| ईय्ति। ईक्ष्यिषिषति / iiy'ti। 'Iya'teryazabdasya सनो घा द्विवचनम्', ईयियिषति / ईयिस्सिस्स्ति। उर्वी / उर्वति / ऊर्न्न्ः। UH / उरौ / उर्ः। उष दाहे / ओषति / प्रौषति / ओषाञ्चकार / उवोष / ऋच्छ / ऋच्छति / 'ऋकारे चेति नागमः, आनछ / आछीत् / 10 समोऽकर्मक', समृच्छते / - ऋत इति सौत्रो धातुः / ऋतेर्णी यङ् वक्तव्यः, ऋतीयते / असार्वधातुके वा आनर्त्त / ऋतीयाञ्चके / ऋतित्वा, अर्त्तित्वा, ऋतीयित्वा / इति प्र्स्मैप्दिन्ः। एथ् एधते / 'इणेधत्योर्णः' इत्यलोपाभावे उपैधते / एधाश्चके / एधामासे / एधाम्बभूवे / कर्तरि सर्वत्र अस - भुवोः प्रयोजनात् परस्मैपदं चातिदिश्यते, एधामास एधाम्बभूवेत्यपि / ऊह / ऊहते / 20'उपसर्गादस्यत्यूही वा', स्मूह्ति-0ते। समूह्यते उपसर्गात्पक्षे हूखः, समुह्यते / खमते च हिना सिद्धम् / ऋजू / अर्जते / आनृजे / आर्जिष्ट / अय् / अय्ते। उपसर्गस्यायती रेफस्य लत्वम् , प्लाय्ते। 'निर्दुरोर्वा / निरयते, निलयते / पलायाञ्चक्रे / ऊयी / ऊयते / ऊत्ः। उङ् / अवते / ह्यआवत / ऊवे / औष्ट / औषाताम् / औषत / ओता। ज्य्ते। आवि / औषाताम् / आविषाताम् / इत्यादि / ऊषिषते / इत्यात्म्नेप्दिन्ः। अदादौ-अद्। अत्ति। ह्य 'दिस्योः अदोऽट्', आदत्, आद्ः। 'अदो घस्ल सनद्यतन्योः ', 'वा परोक्षायाम्', अघसत् / लदनुबन्धस्य अण् प्रयोजनकत्वात्परस्मैपद एव घस्लरादेशोऽनुमीयते / तथा केचित् घस्ल अदने इति धात्वन्तरमपि मन्यन्ते / जघास, जक्षतुः, ज्क्स्सुः। जघसिथ / आद, आदतुः, आदुः / आदिथ / अत्ता। जिघत्सति / जक्षिवान् / आदिवान् / जग्ध्वा / प्रजग्ध्य / जग्धम् / कथमन्नं आदानम् ? ते इति ज्ञ्याप्कात्। Page #94 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / iN / 'अणश्चे' ति निर्देशाय णकारः / एति उपैति इतः, यन्ति / 'iNa'ti यत्वम् / ऐत्, ऐताम्, आयन् / इयाय, ईयतुः, ईयुः / इययिथ / इयेथ / 'इणो गा', अगात्, अगाताम्, अगुः / 'इणोऽनुपसृष्टस्य' इति ईयात् / अन्वियात् / एता / ईयते / अगायि / अगासाताम्, अगायिषाताम् / एष्यते / आयिष्यते / 'सनीणिङोर्गमिः,' जिगमिषति / इत्वा, उपेत्य / इतः / प्रत्याययति / इक् / इण वेदिकोऽपीति विशेषणार्थः ककारः / इङिकावधिपूर्वकावेव प्रयुज्येते / अध्येति / अधीतः / अधियन्तीत्यादि पूर्ववत् / 1 असु भुवि / 'अस्तेरादे' रित्यगुणे अलोपः / अस्ति, स्तः, सन्ति / असि, स्थः, स्थ / अस्मि, स्वः, स्मः / स्यात्, स्याताम्, स्युः / हौ एधि / आसीत्, आस्ताम्, आसन् / आसीः / रुचादित्वाद् व्यतिस्ते / ह एकारे वक्तव्यः, व्यतिहे / शतृङ् सन् / 'अस्तेर्भूरसार्वधातुके / ' अन् रुदादित्वात् प्राणिति, प्राणितः, प्राणन्ति / अन प्राणने इति दैवादिकेन अन्यते / ऋ गतौ / इयर्त्ति इयतः, इति / इयृयात् / ऐयः / ऐयताम् / ऐयरुः / ऐयः / अणू, आरत् / 'ऋ प्रापणे चेति भौवादिकेन ऋच्छति / आर्च्छत् / आर्षीत् / आर / आरिथ / अर्यात् / अर्त्ता / अरिष्यति / ru0 'समोऽकर्मकः / ' समियते / समृच्छते / अरिरिषति / अरार्यते / अर्यते / आरि, आर्षाताम् आरिषाताम् इत्यादि / अर्त्ता, आरिता / अरिष्यते / आरिष्यते / ऋतं निपातनात् / ऋणं देयद्रव्यम् / अर्पयति / इति परस्मैपदिनः / 3 , ईर गतौ कम्पने च / I / ऐर्त्त / ईर क्षेपणे इति चौरादिकेन ईरयति / ईड / ईहे / 'ईड्जनोः सध्वे चे ऽति इट्, ईडिषे, ईडिध्वम् / ईश / ईष्टे / ' सध्वोरिट्', ईशिषे, ईशिध्वम् / आस् / आस्ते / आसाञ्चक्रे / आसीनः, ईतस्यासः / इङ् / अधीते, अधीयाते, अधीय्ते। अधीयीत / अधीष्व / अध्यैत, अध्येयाताम्, अध्यैयत / अधिजगे / अद्यतनी - क्रियातिपत्योर्वा गीरादेश इष्यते, अध्यगीष्ट, अध्यैष्ट / गी अत्र दीर्घविधानाद् गुणो नास्ति / अध्येता / अधीय्ते। अध्यगायि, अध्यायि / अध्यगीषाताम्, अध्यगायिषाताम् / अध्यैपाताम्, अध्यायिषाताम् इत्यादि / 'इङ्घारिभ्यां शन्तङ्ङकृच्छ्रे', अधी Page #95 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / यन्, अन्यत्र अधीयान्ः। अधिजगिवान् , अधिज्गान्ः। अधीत्य्|अधीत्ः। अधिजिगाण्स्ते। अध्याप्य्ति। 'इनि संश्च णोर्गा वा', अधिजिगापयिषति, अध्यापिपयिषति / अध्यजीगपत्, अध्यापिपत् / इत्यात्म्नेप्दिन्ः। ... ऊर्गुञ् / 'उतो वृद्धियंचनादौ गुणिनि सार्वधातुके', 'ऊओतेर्गुणः', प्रोर्णोति,प्रोर्णतः, प्रोन्नुव्न्ति। प्रोन्नुते। 'ह्यस्तन्यां चेति गुण एव, प्रौर्णोत्, प्रौणुताम् , प्रौर्णवन् / प्रोर्णनांव / प्रोणुनुवे / इति / 'वा गुणः', प्रौर्णवीत्, प्रौर्णावीत्, प्रौर्णवीदित्यपि / प्रोर्णविता, प्रोन्नुविता। प्रोर्णनविषति / प्रोन्नुनूस्स्ति। 'ऋप्रभृतिभ्यश्च', प्रोर्णोनूयते, प्रोन्नूय्ते। प्रोर्न्न्वित्ः। इत्युभ्य्प्दी। दिवादी-असु क्षेपणे / अस्यति / अणि आस्थात् / ru0 'उपसर्गादस्यत्यूही वा,' अपास्यति-0 ते / अपास्थत्-त / / ऋधु / ऋध्यति / पुषादित्वाद् आर्द्धत् / वास्तु ऋनोति / आर्द्धात् / द्वाभ्यां अर्दिधिषति, ईर्क्स्ति। खादौ-आपू / आमोति, आप्नुतः, आनुवन्ति / आप / आपत् / आप्ता / ईप्सति / आपयति / इति प्र्स्मैप्दिन्ः॥ ..अशू व्याप्तौ / अनुते / आनशे / अष्टा / अशिता / वेट्यपि 'स्मिङ्पूरावशू0' इत्यादिना नित्यम् , ashishissti। अश भोजने इति ज्यादिकेन अश्नाति / आश / द्वाभ्यामशाश्यते / इत्यात्म्नेप्दी। तुदादौ-उज् / उब्जति / उब्जाश्चकार / उब्जिजिषति / iS / icchati / इयेष, ईषतुः, ईषुः / इयेषिथ / एस्स्त्ता। एषिता / एषिष्यति / इष्ट्वा, एषित्वा / इष्टः / अन्यत्र इष्यति / इष्णाति / एस्सिता। रुधादौ-उन्दी / उनत्ति / औनत् / समुत्तः, स्मुन्न्ः। अन्य्जन्क्ति|हौ अधि। आनक् / वेट्यपि अजेः सिची ति नित्यमिट्, आञ्जीत् / अङ्का, अजिता / नित्यं आञ्जिजिषति / व्यक्तः / इति प्र्स्मैप्दिन्ः। नि इन्धी दीप्तौ / इन्द्धे, इन्धाते, इन्धते / ऐन्ध / समीधे / इत्यात्म्नेप्दी। __ तनादौ-ऋण / ऋणोति / तनायुपलक्षणं करोतिरिति केचित् , तेन समर्णोति / ऋत्वा, अर्णित्वा / ऋतम् / त्यादौ-ऋगतौ / 'प्वादीनां ह्रस्वः,'ऋणाति / आर्णात् / आरीत् / अरिता। ईर्यते / समीर्णः / इति प्र्स्मैप्दी। इति त्यादिप्रक्रमे आदिस्वराधिकारश्चतुर्थः / Page #96 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्र्क्र्म्ः। अथ खरान्ताः / चुरादौ अदन्ताः खरादेशाः परि(र?)निमित्तकाः पूर्वविधि प्रति स्थानिवत् इति तेषामिनि लुप्ताकारस्य स्थानित्वाद्दीर्घ-गुणौ न स्तः, समानलोपत्वाच 'णि सन्वद्भावः, उपधाया हखश्च नास्ति / यथा-katha / kathayati / acktht| गण / गणयति / अजगणत्, अजीगणत्, 'ईच ग्न्न्ः|' स्पृह / स्पृहयति / अपस्पृहत् / साम / सामयति / अससामत् / अघ / अघयति / आजिघत् / __ इत्यदन्ताः / आदन्ता य्था-कै। 'स्न्ध्य्क्स्स्रान्तानामाकारोऽविक्र्न्ने|' काय्ति। चकौ, चकतुः, च्कुः। चकिथ / चकाथ / अकासीत्, अकासिष्टाम् , अकासिषुः / काता / ru0 'कर्मकर्तृस्थः खरान्तो धातुरद्यतन्यां वा / ' अकास्त, अकायि वा शिष्यः स्वयमेव / काय्ते। अकायि / अकासाताम् , अकायिषाताम् , इत्यादि / कास्यते, कायिष्यते / चकिवान् / च्काम्ः(nH1)| चिकासति / चाकायते / चाकेति, चाकाति, चाकीत्ः। चाकति / कापयति / vi0 गइ। गायति / 'अगुणे दा मा गायति पिबति स्थास्यति जहातीनामीकारो व्यञ्जनादौ, आशिष्येकार', गीयते / गेयात् / गासीष्ट / जिगासति / जेगीयते / जागेति, जागाति / गीत्वा। यपि 'मीनात्यादिदादीनामाः' प्रगाय / गीतम् / गाङस्तु गायते / गात्म्। - स्स्त्था। तिस्स्त्थ्ति। त्स्थौ। 'स्थासेति-सेधति-सिच-सञ्ज - ध्वञ्जामडभ्यासान्तरस्य षत्वम्', प्रत्यष्टात् / अस्थात्, अस्थाताम् , अस्थुः / स्थयात् / ru0 प्रतिज्ञानिर्णयप्रकाशनेषु स्था', नित्यं शब्दमातिष्ठते, अन्ग्गीक्रोतीत्य्र्थ्ः। त्वयि तिष्ठते विवादः, त्वयि निर्णय इत्य्र्थ्ः। तिष्ठते कन्या छात्रेभ्यः, खाभिप्रायं प्रकाशयतीत्यर्थः / समवप्रविभ्यः, संतिष्ठते इत्यादि, अप्रतिज्ञाद्यर्थमिदम् / उदोऽनूचंचेष्टायाम् , मुक्तावुत्तिष्ठते, आराधयतीत्यर्थः / वा लिप्सायाम, भिक्षुको धार्मिकमुपतिष्ठति-0ते, भिक्षामहं लभेयेति धार्मिकमुपतिष्ठतीत्यर्थः / 'अकर्मकश्चेति, भोजनकाले उप्तिस्स्त्थ्ते। उपास्थित्। 'स्थादोरिरद्यतन्यामात्मने', तस्य च 'स्थादोश्चेति न गुणः, स्थीय्ते। अस्थायि, अस्थिषाताम् , अस्थायिषातामित्यादि / तिष्ठासति / तेष्ठीयते / तास्थेति, तास्थाति / स्थित्वा / स्थितः / स्थापयति / अतिष्ठिपत् / ____12 Page #97 -------------------------------------------------------------------------- ________________ - बालशिक्षा-अष्टमः त्यादिप्रक्रमः / घेट्, पा पाने / 'विधेटोर्वा वक्तव्यम्' इति vishessnnaarthssttkaarH| ध्य्ति। पक्षे चण् , अदधत् / अधात् / अधासीत्। 'घाशाछासाधेटां वेऽति सिच्लोपो वा / धेयात् / धीयते / अधायि, अधिषाताम्, अधायिषातामित्यादि / धित्स्ति। देधीय्ते। दाधेति, दाधाति / 'उभयेषामीकार' इत्यादी दावर्जनादीकारो नास्ति, दात्त्ः। दाधति / धीतः / पिबति / अपात् / पिपासति / पेपीय्ते। पापेति, पापाति, पापीतः, पापति / पीत्वा / पीतम् / पाययति / अपीप्यत् / पातेस्तु अपासीत् / पायते / पात्ः। पालयति / __ पइ ओवै शोषणे / पायति / अपासीत् / पायते / पात्ः। पाय्य्ति। अपीपयत् / उद्वायति / उद्वात्ः। म्लै / म्लायति / 'वासंयोगादेरस्थ' इतिम्लेयात्, म्लायात्। 'आतोस्न्तस्थासंयोगादिति नत्वम् , म्लानः, म्लानिः / म्लाप्य्ति। एवं ग्लै / इनि तु ग्लपयति, ग्लापयति / सोपसर्गस्य प्रग्लापयति / ष्ट्यै स्त्यै द्वयोरुपादानादिह धात्वादेः षः सो न / ष्ट्यायति / तष्ट्यौ / स्त्यायति / तस्त्यौ / स्त्यानः / वा प्रस्त्यो मः', प्रस्तीमा, prstiitH। kssai| क्षायति / क्स्साम्ः। घ्रा / जिघ्र्ति। अघ्रात् / अघ्रासीत् / 'घ्राध्मोरी', जेधीयते / प्राय्ते। 'हीघात्रोन्दनुदविदां वा', घ्रातः, घ्रान्न्ः। घापयति / जिघ्रतेवा, अजिनिपत [अजिघ्र्प्त्]| ध्मा / धमति / ध्मायते / देध्मीय्ते। ना। मनति / इति प्र्स्मैप्दिन्ः। च्युङित्यादि / गाडू श्यैङ् / गाते 3 / अगास्त / गायते / गात्ः। श्यायते / शीतं घृतम्, शीतो वायुः। संश्यानो वृश्चिकः, शीतेन संकुचित इत्य्र्थ्ः। मेङ् / प्रणिमयते / प्रमित्सते / प्र्मेमीय्ते। मित्वा / यपीत्वं वेष्यते, अपमित्य, अपमाय / मित्ः। त्रै / त्रायते / त्रातः, त्राणः / प्यैङ् / आप्यायते / आपिप्ये, / 'प्यायः पिः परोक्षायाम् / ' इत्यात्म्नेप्दिन्ः। वेञ् / व्य्ति-ते। 'वा परोक्षायां वेत्रश्च व्यिः|' उवाय, जयतुः, ऊयुः। उवयिथ / ववौ, ववतुः, व्वुः। 'khapivacI'tyAdinA संप्रसारणम् / ऊयात् / वावायते / ऊयते / उत्वा / प्रवाय / उत्ः। UH, उवौ, उवः / vaayyti। Page #98 -------------------------------------------------------------------------- ________________ बालशिक्षा-अष्टमः त्यादिप्र्क्र्म्ः। व्येञ् / vyyti-te। 'na व्ययतेः परोक्षायामिति नाकारः, संवि. व्याय्। अगुणे संप्रसारणमस्त्येव / संविव्यतुः, स्ण्विव्युः|स्ण्विव्य्यिथ् / 'न व्य[य] तेरट् थलोरिति सिद्धे परोक्षाग्रहणं ज्ञापयति संप्रसारणविधिरत्रानित्य इति, तेन] संविव्ययतुरित्याद्यपि / वीयात् / वीयते / उपव्याय / 'संपरिभ्यां वेति संप्रसारणम् / संव्याय, संवीय / sNviitH। व्याययति / हृञ् / हयति-0ते / जुहाव, जुहुवतुः, जुहुवुः / जुहविथ, जुहोथ / अण, आह्वत् / लिम्पादीनामात्मने पदे वा। आह्वत, आह्वास्त / हूयात् / 20 'निसंव्युपेभ्यो हा|' नियते इत्यादि / स्पर्धयामाङः, मल्लो म्ल्ल्माह्व्य्ते। जुहषति / जोहयते / आहूय / आहूतः / हाययति / अहवत् / जुहाव्यिस्स्ति। अदादौ- भा। भाति / अभात् , अभाताम् / ह्यस्तन्यनि वा स्यात्, अभान् , अभुः। ___ एवं यादयः / तत्रापि वा। वाति / निर्वातो वात्ः। वातादन्यत्र निर्वाणोऽग्निः / वाययति / वा जोऽन्तः, कम्पने पक्षे उपवाजयति / स्वमते वजतेः रूपम् / श्रा पाके / श्राति / श्रायत्यन्यत्र / शृतं क्षीरम् , शृतं ह्विः। श्राणा यवागः / श्रपयति / पाकादन्यत्र श्रापयति / पा पाति / अपासीत् / पात्ः। पालयति / ला। लाति / लापयति / ru0 'पूजाभिभवयोश्च लातेः', चकाराद्विप्रलम्भने च / जटाभिरालापयते, पूजामुपगच्छतीत्यर्थः / श्येनो वर्तिकामुल्लापयते, अभिभवतीत्यर्थः / कस्तामुल्लापयते, विसंवादयतीत्यर्थः / 'लीलोनलावन्तौ स्नेहद्रवीकरणे' इति पक्षे घृतं विलाळयति / स्वमते ललतेः रूप्म्। ख्या / ख्याति / अण् , आख्य्त्। मा / माति / माङस्तु मिमीते, मिमाते, मिमते / देवादिकस्य मीयते / मित्सति / मेमीयते / मित्वा / प्रमाय / मितम् / द्रिद्रा। दरिद्राति / इकारो दरिद्रातेः, द्रिद्रित्ः। दरिद्रियात् / चकासग्रहणमनेकखरोपलक्षणमित्याम् , दरिद्राञ्चकार / 'दरिद्रातेरसार्वधातुके' इत्याकारलोपः, परं 'yamiramI'tyAdau अन्तग्रहणात् दरिद्रातेरालोपो न स्यात्, आगमस्यानित्यत्वाद्विभाषैव, अदरिद्रीत्, अदरिद्रासीत् / दरिद्रिता / दरिद्यात् / दिदरिद्रिषति / दिदरिद्रासति / दरिद्यते / अदरिद्रिषातामित्यादि / दरिद्रयति / अददरिद्रत् / Page #99 -------------------------------------------------------------------------- ________________ बालशिक्षा-अष्टमः त्यादिप्रक्रमः / _ ओहाक् / ककारो ऽहाग्रहोरवधौ न भवतीति vishessnnaarthH|झाति। 'उभयेषामीकारो व्य्न्य्ज्ञादाव्द्ः|' इत्वं वा वक्तव्यम् , जहितः, जहीतः, जहति / लोपः सप्तम्यां जहातेः, जह्यात् / हौ चात्वमित्वमीत्वं चेष्टम् , जहाहि, जहिहि, जहीहि / अजहुः / जिहासति / जेहीयते / इजहातेः तिव, हित्वा / विहाय / हितम् / हीनम् / हाङस्तु जिहीते, जिहाते, जिहते / जाहायते / हात्वा / हानः / इति प्र्स्मैप्दिन्ः। डु दाञ् / ददाति, दत्तः, ददति / ददासि, दत्थः, दत्थ / ददामि, दद्वः, द्द्म्ः। दत्ते, ददाते, ददते / दद्यात्, ददीत / देहि, दत्तात् / अददात्, अदत्ताम् , अद्दुः। भौवादिकस्य दाणो यच्छति / देङो दयते / दिवादौ दो अवच्छेदने, तस्य द्यति / एवं चतुर्णामसार्वधातुके तुल्यरूपं यस्य यत्पदं तस्य तदेव ज्ञेयम् / देङस्तु 'दिगि दयतेः परोक्षायाम् / ' दिग्ये, दिग्याते, दिग्यिरे|अदात्, अदाताम् , अदुः। अदित, अदिषाताम् , अदिस्स्त्। देयात्। दासीष्ट / ru0 'आङो दाञ् अनात्मप्रसारणे' इति, आदत्ते गृह्णातीत्यर्थः / तथा 'दाण सा चेचतुर्थ्यर्थे', 'समस्तृतीयायुक्त' इति वर्तते, दास्या सम्प्र. यच्छते स्वर्ण कामुकः, दास्यै ददातीत्यर्थः / दित्सति / देदीयते / दादेति, दादाति, दात्तः, दादति / दत्त्वा / प्रदाय / दत्तम् / द्यतेस्तु दित्वा दितम् / भ्वाद्यदाद्योर्दैप्-दापोस्तु दा संज्ञा प्रतिषेधार्थः पकारः / ताभ्यां दायति / दाति / अदासीत् / दायात् / दिदासति / दादायते / दात्वा / दात्ः। दुधाञ् / दधाति / 'तथोश्च dadhAteri'ti चकारात् 'सध्वोच' लुप्ताकारस्य धात्रो सस्य धत्वं, धत्तः, दधति / धत्ते, दधाते, द्ध्ते। धत्से / दधातेर्हि, हित्वा / विधाय / विहितम् / शेषं दावत् / इत्युभयपदिनौ / दिवादौ-स्सो। स्य्ति। 'घाशाछासाधेटां veti Sacho siclope, असात् असासीत् / सिषासति / सेसीयते / सित्वा / अवसितम् / साययति / छो / छयति / अच्छात् / अच्छासीत् / वा छाशोः', छित्वा, छात्वा / छितः, छात्ः। छाय्य्ति। एवं sho। ज्यादौ-ज्या / 'अहिखे (ज्ये) त्यादिना सम्प्रसारणम् / जिनाति, जिनीतः, जिनन्ति / जिज्यौ, जिज्यतुः, जिज्युः / जिज्यिथ, जिज्याथ / जीयात् / जजीयते / जित्वा / जीनः / ज्यानिः। ज्ञ्या। जानाति, जानीतः, जानन्ति / जज्ञौ / ru0 निहवे ज्ञा, शतमपजानीते, अपडत इत्य्र्थ्ः। मम जानीते, ज्ञानार्थे करणे षष्ठी, मया जानातीत्यर्थः / संप्रतिभ्यामस्मृती, संजानीते, अभ्युपगच्छतीत्यर्थः / मातुः Page #100 -------------------------------------------------------------------------- ________________ बालशिक्षा-अष्टमः त्यादिप्र्क्र्म्ः। संजानातीत्यत्र स्मृत्यर्थे न भवति / स्मृदृशीत्यादौ 'अननुज्ञाश्च विज्ञेयः' इति जिज्ञासते / घटादी मारणतोषणनिशामनेषु ज्ञा, ज्ञपयति, मारयति, तोषयति, निशामयति चेत्यर्थः / जिज्ञापयिषति / चुरादौ 'ज्ञपमानबन्धश्वेऽति पाठात् ज्ञपयति चार्थम् / जिज्ञपयिषति / ज्ञीप्सति / 'RdhijJapyorIrItAvi'tItvam पक्षे ज्ञप्तः, jnypitH। इत्याद्न्ताः। इवर्णान्ताः / जि / ज्य्ति। जयेत् / जिज्राय, जिज्रियतुः, जिज्रियुः। जिज्रायथ, जिब्रेथ्। जिज्रय, जिज्राय्। अप्रेषीत् , अज्रष्टम् , अन्ग्ग्रेस्सुः|ज्रीयात्। जेता / जिजीवति / जेज्रीयते / जेब्रेति, जेजितः, जेज्रियति / जीयते / जिज्रिये / 'नाम्यन्ताद्धातोराशीरद्यतनीपरोक्षासु धो ढा', सेट्सु विभाषा सिद्धा, जिजियिर्3हे-ध्वे / अज्रायि, अद्वेषाताम् , अज्रायिषातामित्यादि / जेता, नायिता। जिज्रिवान् / जिज्रियाणः / जित्वा / विज्रित्य / ईदन्तानां च तोऽन्तो न स्यात् / जितः / ब्राययति / अजिज्रयत् / vi0 जि / जयति / 'जेनिःसन्- परोक्षयोः', जिगाय / 'य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्येतीबाधकं यत्वम् , जिग्यतुः, जिग्य्थुः। जिगीषति / ru0 "विपराभ्यां जिः|' विजयते / विजापयति / क्षि क्षये / क्षयति / क्षीणः / क्षितवान् / क्षितमनेन / प्रक्षितश्छात्रो भवता / क्षि निवासगत्योः, क्षिणु हिंसायामिति तुदादि-z2याद्योस्तु क्षियति, क्षिणाति / प्रक्षित्य / इति प्र्स्मैप्दिन्ः॥ स्मि / स्मयते / सिस्मये / अस्मेष्ट / सिस्मयिषते / ru0 'हेतुकर्तृभीस्म्योरिन्', विस्मापयते / करणाद्भये न स्यात्, कुश्चिकयैनं विस्मापयति, रूपेण विस्मापयति / वृद्धिरागमो हेतुकर्तृभय एवेस्स्य्ते। ___ DIDU / डयते / देवादिकस्य डीयते / अडयिष्ट / डयिता / डयितः / 'न DI-svIdanubandhaveTAmapI'tyAdau डीडो देवादिकस्य ग्रहणम् / तस्य तु ओदनुबन्धेषु पठितत्वात् डीनः / इत्यात्मनेपदिनौ / / NIJ / नयति-0ते / निन्ये / ru0 'पूजोत्क्षेपणोपनयनज्ञानभृतिविगणनव्ययेषु NIJ / ' पूजा सन्मानम् / उत्क्षेपणं ऊर्ध्वप्रापणम् / उपनयनं आचार्यक्रिया / ज्ञानं prmeynishcyH। भृतिः कर्ममूल्यम् / विगणनं ऋणादेनिर्यातनम् / व्ययो धर्मादिषु विनियोगः / नयते शर्ववर्मा व्याकरणे पदार्थान् , उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रतिपादयति / अभिलषितार्थसंपादनमेव तेषां पूजेत्यादि / 'कर्तृस्थामूर्तकर्मश्च', क्रोधं विनयते, shmytiityrthH। Page #101 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / श्रिञ् / श्रयति - ते / अशिश्रियत् / श्रयिता / 'न युवर्णवृतां कानुबन्धे' इति नेट्, श्रितः / श्रित्वा / शिश्रयिषति - 0ते / शिश्रीषति - ते / ड ओवि / श्वयति - ते / श्वयतेर्वेति संप्रसारणम्, शुशाव, र शुशुवतुः शुशुवुः / शुशविथ / शिश्वाय शिश्वियतुः शिश्वियुः / शिश्वथि / पक्षे अणचणौ श्वेरद् वक्तव्यः, अश्वत्, अशिश्वियत् / अश्वयीत् / श्वयिता / शूयात् / शिश्वयिषति - ते / शोशूयते / शेश्वीयते / शूयते / शूनः / श्वाययति / अश्शवत्, अशिश्वयत् / शुशावयिषति, शिश्वाययिषति / इत्युभयपदिनः / अदादी - वी / वेति, वीतः, वियन्ति / अवेत्, अवीताम् । अडागमेन अनेकाक्षरत्वादियादेशबाधकं यत्वम्, अव्यन् / वाययति / 'वेतेः प्रजने' इत्यात्वम् / पक्षे पुरोवातो गाः, प्रवापयति, गर्भं ग्राहयतीत्यर्थः / स्वमते दु व प्रजनेऽपि, प्रजनं गर्भग्रहणम् / ञिभी / बिभेति / 'भियो वेऽति वचनादित्वं वा, बिभितः, विभीतः / बिभ्यति / अबिभयुः / विभयाञ्चकार / विभाय / अभैषीत् / मा भैषीः / मा भैरित्यपि केचित् / ru0 'हेतुकर्तृभीस्म्योरिन् / ' भियो हेतुभये वा पुक, मुण्डो भापयते, मुण्डो भीषयते / खमते भातिरिनन्तो हेतुभयेऽपि वर्त्तते / 'भीषिचिन्ती' ति वचनाद् भियः षान्तता / ही / जिह्रेति / जिहीतः / जिहियति / अजिहयुः / जियांचकार जिहाय / ह्रीतः, हीणः / हेपयति / I कि / चिकेति / चिकितः / चिक्यति / अचिकयुः / इति परैस्मपदिनः / शीङ् / शेते, शयाते, शेरते / शयिता / अजीर्ये शाशय्यते / शेशेति / 'शीङः सार्वधातुके / ' अत्र शीङो ङानुबन्धोक्तत्वात् तदुक्तगुणो न स्यात् / 'न स्त्यनुबन्धे' त्यादिवचनात् / शेशीतः / शेश्यति / शयित्वा / अधिशय्य / शयितः / दीधीञ् / आदधीते, आदीध्याते, आदीध्यते / 'दीधीवेव्योरिवर्णयकारयोः' इत्यन्तलोपः, आदीधीत / 'दीधिवेग्योश्चेति पञ्चम्यां न गुणः, आदीध्यै / आदीधिता / एवं वेवीङ् / दिवादी - मी / मीयते / मेता / मित्सते / मीनः / दी / उपदीयते / दीङोऽन्तो यकारः खरादावगुणे, उपदिदीये / उपदाता / दिदासते / दिदीषते इति केचित् / उपदायः / दीनः / Page #102 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्र्क्र्म्ः। री श्रवणे / रीयते / रिणाति, z2यादौ / री रेषणे इत्यस्य रीन्न्ः। रेप्य्ति। ली श्लेषणे / लीयते / लिनाति ज्यादिपाठात् / 'गुणवृद्धिस्थाने यपि चान्वमिति केचित् / विलाता, विलेता। विलाय, विलीय्। विलाप्य्ति। पक्षे 'लीलोनलावन्तौ लेहद्रवीकरणे', घृतं विलीनयति / स्वमते विलीनं करोतीति तीन् / 'विसंवादाभिभवयोर्लियः कारिते' इत्यात्वपक्षे रुचादित्वात् कस्त्वामुल्लापयते / श्येनो वर्तिकामुल्लापयते / खमते लातेरेवायं प्र्योग्ः। ली द्रवीकरणे / यौजादिकस्य विलाययति / बीङ् / बीयते / वीणः / यादेस्तु वीणाति / biitH। prIG प्रीतौ / प्रीयते / प्राययति / ज्यादौ प्रीञ् तर्पणे कान्तौ च / अस्य प्रीणाति / प्रीन्नीते। 'धूमीणात्योर्णः', इति प्रीणयति / प्रीञ् तर्पणे इति यौजादिकस्य प्राययति-0ते / प्रयति-0ते च / इत्यात्म्नेप्दिन्ः। खादौ-हि / प्रहिणोति, प्रहिणुतः, प्रहिण्वन्ति / उकारलोपो व्मोवी। प्रहिण्वः, प्रहिणुवः / प्रहिण्मः, प्रहिणुमः / हौ प्रहिणु / 'हेरचणी ति . वक्तव्यादभ्यासात् हेर्घिः। प्रजिघाय / प्र्जीह्य्त्। चिरि / जिरि / चिरिणोति / चिरयाश्चकार / चिर्यिता। एवं जिरि / इति प्र्स्मैप्दिन्ः। डु मिङ् / मिनोति, मिनुते। ज्यादौ मीनो मीनाति, मीनीते। 'मीनाति-मिनोति-दीडां गुणवृद्धिस्थाने' इत्यात्वम् / मिमी, मिम्यतुः, मिम्युः / अमासीत् / प्रमाता / देवादिकस्य मीडो मीयते / मेता / प्र्मित्स्ति-0ते। प्रमाय / मी गताविति यौजादिकस्य माययति / मयति / चिञ् / चिनोति / चिनुते|'चेः किर्वेऽति सन्परोक्षयोः चिकीर्षति, चिचीर्षति / चिकाय, चिचाय्। चाययति / 'चिस्युराई वेऽत्यात्वम् / पक्षे चापयति / स्वमते चयनेऽपि चपते रूपम् / षिञ् / सिनोति, सिनुते / क्यादिकस्य सिनाति, सिनीते। ज्यादौ-डुक्रीञ् / क्रीणाति, क्रीणीतः, क्रीन्न्न्ति। क्रीणीते, क्रीणाते, क्रीणते / ru0 'परिव्यवेभ्यः क्रीञ्', परिक्रीणीते इत्यादि / क्रापयति / इत्युभ्य्प्दिन्ः। इति इव्र्न्नान्ताः। उदन्ताः यथा-दु गतौ / दवति / दुदाव, दुदुवतुः, दुदुवुः / दुदुविथ, दुदोथ / दुदव, दुदाव, दुदविव, दुदविम / अदोषीत् / दोता। दूयात् / दूय्ते। अदावि / अदोषाताम् , अदाविस्सातामित्यादि। दोता, दाविता। दुदू Page #103 -------------------------------------------------------------------------- ________________ बालशिक्षा-अष्टमः त्यादिप्रक्रमः / षति / दोदूयते / दोदवीति / दोदोति, दोदुतः, दोदुवति / दुदुवान् / दुदुवानः / दुत्वा / संदुत्य / दुत्ः। दावयति / 'इनि यत्कृतं तत्सर्व स्थानिवद्' इति न्यायात् दु इति द्विर्वचने अदूदुवत् / दुदावयिषति / vi0 ch। द्रवति / 'सृवृभृस्तुद्रुस्रुश्रुव एव परोक्षायाम्' इत्यनिट् / दुद्रुम / थलि तु पूर्ववत् / 'श्रीगु इत्यादिना चण् / अदुद्रवत् / द्रावयति / अदुद्र्व्त्। श्रुद्रुस्तुमुप्लुच्युङां वा व्क्त्व्य्म्। दिद्रावयिषति / दुद्राव्यिस्स्ति। एवं स्तु। श्रु श्रवणे / शृणोति, शृणुतः, शृण्वन्ति / शुश्रुव / आउषीत् / 20 'स्मोऽक्र्म्क्ः|' संशृणुते, अंगीकरोतीत्यर्थः / रुचादौ 'श्रुरनाङ् प्रतीति / सनन्तात् शुश्रूषते / शिश्रावयिषति, शुश्रावयिषति / प्रसवे / सवति / अदादिकेन सौति, सुतः, सुवन्ति / सुञ् अभिषवे इति सौवादिकेन सुनोति / सुनुते / उपसर्गात् 'सुनोति-सुवति-स्यतिस्तौति-स्तोभतीनामडभ्यासान्तरेऽपीति षत्वम्, अभ्यषुणोत् / 'स्तुसुधुभ्यः परस्मै' इति सिचीट्, प्रासावीत् / सोता। इति प्र्स्मैप्दिन्ः। kung। kvte। akosstt| 'na कवतेश्चक्रीयिते', कोकूयते ख्र्ः। कौतिकुवत्योस्तु चोकूय्ते। रुङ् / रवते / रोता / रौतेस्तु रविता / 'उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे' इतीत्वम् , रिरावयिषति / अरीरवत् / . अदादौ-हुङ् / अपहुते, अपहृवाते, अपहृवते / इत्यात्म्नेप्दिन्ः। यु। यौति, युतः, युवन्ति / युहि / यविता / 'इवन्तर्धेत्यादिना सनि वेट्, यियविषति, युयूषति / 'न ,युवर्णवृतां कानुबन्धे' इति नेट्, युत्वा / युतम् / _Nu / नौति / 'तुरुणुस्तुल्य I वानदी / ' नुतः, नुवन्ति / प्रणविता / 'उवान्ताचे ति सनि नेट्, नुनूषति / नुत्वा / नुत्ः। आङो ru0 आनुते शृगालः, उत्कण्ठापूर्व संशब्दनं क्रोतीत्य्र्थ्ः। णु / क्ष्णौति / क्स्स्न्न्विता। चुक्ष्णूषति / क्ष्णुत्वा / क्ष्णुतम् / ru0 समः क्ष्णु / संक्ष्णुते शस्त्रम् , उत्तेज्य्तीत्य्र्थ्ः। एवं स्लुनमौ स्वयं प्रस्तुते गौः, खयमेव पयो mushctiityrthH॥ - टुक्षु रु कु शब्दे / क्षौति / क्स्स्विता। चुक्षुषति / क्षुतम् / रौति / रवीति / रविता / रुरूषति / रुतम् / कौति / कोता। कौति शब्दमात्रे / कुवतिराखिरे / कवतिरव्यक्ते शब्दे / Page #104 -------------------------------------------------------------------------- ________________ बालशिक्षा-अष्टमः त्यादिप्रक्रमः / हु। जुहोति, जुहुतः, जुह्वति / जुहुधि / अजुहवुः / जुहवाञ्चकार / जुहाव / इति प्र्स्मैप्दिन्ः॥ टुञ् / स्तौति, स्तवीति, स्तुतः, स्तुवन्ति / स्तुते, स्तुवाते, स्तुवते / तुष्टाव / तुष्टुवे / तुष्टु / पक्षे 'सिचीट्' अस्तावीति / / खादौ-धुञ् कम्पने / धुनोति / धुनुते / pa0 'सिचीट् / ' अधावीत् / इत्युभ्य्प्दिनौ। तुदादौ-[गु] गुवति / कुटादित्वात् / गुता / गतौ भौवादिकस्य ग्व्ते। गोता। एवं ध्रु / भौवादिकस्य ध्रवति / ध्रोता / इति प्र्स्मैदिन्ः। कुङ् / कुव्ते। कुता। अन्यत्र कोता / कश्चिद् दीर्घान्तमाह / "आकूतमस्याः प्रतिभाति ramya"miti / इत्यात्म्नेप्दी। ज्यादौ-स्कुञ् / स्कुनाति / स्कुनीते / स्कुनोति / स्कुनुते / युञ् / युनाति / युनीते। योता / यौतेसु (स्तु ?) य्विता। इत्युभ्य्प्दिनौ। इत्युदन्ताः / ऊदन्ताः / भू। भवति / भ्वेत्। 'अस्तेश्च भूः|' 'भुवो वोऽन्तः परोक्षाद्यतन्योरिति विभक्तिखरे बभूव, बभूवतुः, बभूवुः / बभूविथ / घ्भूविव्-0m। अभूत् , अभूताम् , अभूव्न्। भ्विता। भूय्ते। 'भवतेरः', अत्र कर्तृनिर्देशाद् भावकर्मणोरत्वं नेक्ष्यते, तेन बुभूवे / अन्वभावि / अन्वभविषाताम् , अन्वभाविषाताम् , इत्यादि / बुभूषति / बोभूयते / बोभवीति, बोभोति, बोभूत्ः। बोभुव्ति। भुवो व्यक्त्यन्तरेऽपि सिचो लुगस्त्येव / 'अभुव' इत्यनु सः प्रतिषेधो वोऽन्तश्च नास्ति / अबोभूत्, अबोभूताम् , अबोभुवुः। बभूवान् / ब्भूवान्ः। भूत्वा। भूत्ः। भाव्य्ति। विभावयिषति / इति प्र्स्मैप्दी। पू / प्व्ते। पुपुवे। अप्विस्स्त्त्। प्विता। 'स्मिङ्पूडू' इत्यादि नेट् , पिप्विस्स्ते। 'पूक्लिशोर्वा', पूत्वा, प्वित्वा। पूतः, प्वित्ः। झ्यादिपाठात् पुनाति / पुनीते / पूत्ः। पुपूषति / अदादौ-घूङ् प्राणगर्भविमोचने / सूते / सुवाते / सुव्ते। 'सूतेः paJcamyAmi'tyaguNitvam, सुवै। चेक्रीयितलुगि सोषवाणि; सूतेरत्र तिपोक्तत्वात् तदुक्तगुणप्रतिषेधो नास्ति / खूङ प्राणिप्रसवे इति देवादिकस्य सूयते / 'खरति-सूति-सूयत्यूदनुबन्धादिति वेट, सोता, सविता / षूप्रेरणे इति तौदादिकस्य सुवति / 13 Page #105 -------------------------------------------------------------------------- ________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः / सविता / सूत्वा / सूत्ः। देवादिकस्य प्रसूनः, प्रसूनवान् / इत्यात्म्नेप्दिन्ः। बेञ् / ब्रवीति, ब्रूतः, ब्रुवन्ति / ब्रवीषि, बेथः, बेथ / 'आहो ब्रुवस्तु pazcAnAmi'ti त्यादीनामडादयो निपात्यन्ते, आह, आहतुः, आहुः। आत्थ, आहथुः / ब्रूते, बुवाते, ब्रुव्ते। अब्रवीत् / असार्वधातुके ब्रुवो वचिः, उवाच / ऊचे। इत्युभ्य्प्दी। तुदादौ-NU स्तवने / नुवति / कुटादित्वात् अनुवीत् / नुविता / नुनूषति / नूतः / इति प्र्स्मैप्दी। प्रयादौ-लू / लुनाति / लुनीते। लविता / लुलूषति / लूनः / लूनिः। लिलावयिषति / - धूञ् कम्पने / धुनाति, धुनीते। ध्विता। दुधूस्स्ति। धून्ः। कश्चित् खादावपि पठति, तदा धुनोति / धुनुते / धूत्ः। धूनयति / यौजादिकस्य धावयति / कश्चित् धूनयति / धवति / धवते / धू विधूनने इति तौदादिकस्य धुवति / अधुवीत् / धुविता। धूतं वनम् / धाव्य्ति। इत्यूद्न्ताः। ऋदन्ताः / गृ। गरति / जगार, जग्रतुः, ज्ञ्ः। जगर्थ / जगर, जगार / जग्रिम / अगार्षीत्, अगाष्टम् , अगाएः। ग्र्ता। 'हनृदन्तात्स्ये इतीट् , ग्रिस्स्य्ति। ग्रियात् / ग्रियते / ज्ये। अगारि, अगृषाताम् , अगारिस्सातामित्यादि। गृषीष्ट, गारिस्सीस्स्त्त्। गरिष्यते, गारिस्स्य्ते। जिगीर्स्स्ति। जेग्रीयते / जेपयीति / जेनेति / जेग्रीतः / जेग्रियति / जगृवान् / जग्राणः / गृब्धा / विगृत्य / गृतं / गारयति / vi0 सृ वेगे धावति / अन्यत्र प्रियामनुसरति / असार्षीत् / आदादिकस्य / ससति / असरत् / समृम / स्मृ / स्मरति / स्स्मार्। 'ऋतश्च संयोगादेरिति परोक्षायामगुणे गुणः, स्स्म्र्तुः। स्स्म्रुः। 'गुणोऽर्तिसंयोगाद्योरिति ये स्मर्यात् / स्म्य्ते। अस्मारि। अस्मृषाताम् / त्था। 'ऋवृवृडां सनीड्वा स्यात्, आत्मने च sijaashissoH। संयोगादेतो वाच्यः, सुङसिद्धो भिर्भ्व्ः। इति अस्मरिषाताम् , अस्मारिषाताम् इत्यादि। स्मृषीष्ट, स्मारिषीष्ट, स्मारिषीष्ट / 'उरोष्ट्योपधस्य च', 'स्मृदृशी तु', 'सनन्तौ tvi'ti रुचादित्वात् सुस्मूर्षते / पक्षे सिस्म्रिस्स्ति। स्मरणादन्यत्र विस्मारयति / असस्मरत् / 'अत्वरादीनां च / ' Page #106 -------------------------------------------------------------------------- ________________ बाल शिक्षा-अष्टमः त्यादिप्र्क्र्म्ः। स्वृ / स्वरति / वर्ता / ख्रिता। वरिष्यति / ru0 समोऽकर्मका, संखरते इति प्र्स्मैप्दिन्ः। धृञ् धारणे / धरति / धृङ् अवध्वंसने इत्यत्र धरते / धृङ्गः अनवस्थाने इति तौदादिकस्य ध्रियते, इर्न्य्गुन्ने। __हृञ् / हरति-0 ते / ru0 गत्यनुकरणे हृञ् / पैतृकमश्वा अनुहरन्ते, पितुरागतं पैतृकम् , पितृवत् अश्वा गच्छन्तीत्यर्थः / हृ प्रसह्यकरणे इत्यादादिकस्य जहर्ति / अझ्रुः॥ भृश् / भरति-0 ते / डु भृजित्यादादिकस्य बिभर्ति, बिभृतः, बिभ्र्ति। विभृते / अविभः, अविभृताम् , अविभरुः / बिभराञ्चकार, बभार / बिभरिषति, बुभूर्षति / बोभूर्यते / भ्रिय्ते। इत्युभयपदिनः / अदादौ-घृ, घर्ति / hya0 दिस्योः, अज्घ्ः। - पृ पाल्न्पूर्न्न्योः। पिपत्ति / अपिप्ः। पृ प्रीताविति सौवादिकेन पृणोति / पृङ् व्यायाम इति तौदादिकेन व्याप्रियते / पृ पूरणे इति चौरादिकेन पारयति / ___ जाय्। जागर्ति, जागृतः, जाग्रति / अजागः, अजागृताम् , अजाग्रुः। jaagraashckaar| जजागार / अजागरीत् / जागरिता / जागर्यात् / जाग्रान्य्च्के। जजागरे / अजागारि, अजागरिषाताम् , इत्यादि। जागराञ्चकृवान् / जजागर्वान् / जागराञ्चक्राणम् / जजागरणम् / जाग्रित्ः। जागरयति / अजीजागरत् / अनेकव्यवहितेऽपि लघुनि स्यादेवेति 'गतमिति सन्वद्भावो दीर्घश्च / इति प्र्स्मैप्दिन्ः। खादौ-स्तृञ् / स्तृणाति / स्तृणुते / त्स्ता। वृञ् वरणे / वृणोति / वृणुते / यादौ वृङ्संभक्तावित्यस्य वृणीते / 'वृव्येऽदां नित्यमिट् थली ति ववरिथ / ववृम / अवारीत्, अवारिष्टाम् , अवारिषुः / 'ऋतोऽवृङ् वृन' इति सेत्त्त्वेऽपि। " ऋभवृडां सनीड् वा स्यादात्मने च sijaashissoH|" अपरं च / "ऋवृञ् वृङोऽपि वा दीर्घो न prokssaa''shissorittH|| न परस्मै सिचि प्रोक्त इति योगविभञ्जनात् / " इति / अवृत / अवरिष्ट, अवरीष्ट / वृषीष्ट, वरिषीष्ट / वरिता, वरीता / विवरिषति, बुवूर्षति / वियते / वृतम् / इत्युभयपदिनः / तुदादौ-दृङ् / आद्रियात्। Page #107 -------------------------------------------------------------------------- ________________ 100 बालशिक्षा - अष्टमः त्यादिप्र्क्र्म्ः। मृङ् / म्रियते / ru0 'आशीरद्यतन्योश्च मृङ्', चकारादनि च, आत्मनेपदिनोऽप्यस्य नियमार्थमिदम्, अन्यत्र परस्मैपदमेव / तर्हि परस्मैपदमुद्यताम् , सत्यम् , ऋदन्तत्वात्तैः सह पठितत्वान्न दोस्स्ः। ममार / अमृत / मृषीष्ट / मरिष्यति / मुमूर्षति / / तनादौ- द्दुकृन्य्। करोति, कुरुतः, कुर्व्न्ति। करोषि, कुरुथः, कुरुथ्। करोमि, कुर्वः, कुर्मः / कुरुते, कुर्वाते, कुर्वते / कुर्यात् / कुर्वीत / चकार, चक्रतुः, च्क्रुः। च्क्र्थ्। चकृम / 'सुड् भूषणे सम्पर्युपात्,' संचस्कार,संचस्करतुः, sNcskruH। sNcskrith|sNcskrim / अकार्षीत् / समस्कार्षीत् / पंर्यस्कार्षीत् / अडभ्यासव्यवधानेऽपि षत्वमिष्यते / ru0 'सूचनाऽवक्षे. पण-सेवन-साहस-प्रतियत्न-कथोपयोगेषु कृञ् / ' सूचनमपकारप्रयुक्तं परदोषाविष्करणम् / अवक्षेपणं तिरस्करणम् / सेवनमनुवर्तनम् / साहसं यदबुद्धिपूर्वकं करणम् / प्रतियत्नः सतो गुणान्तरापादनम् / कथा आख्यानम् / उपयोगो धर्मादिप्रयोजने द्रव्यस्य विनियोगः / सूचने अयमिदमुपकुरुते इत्यादि / अधेः शक्ती, शत्रूनधिकुरुते, तानभिभवतीत्यर्थः / 'वेः शब्दकर्मकः', क्रोष्टा विकुरुते स्वरान् / अकर्मकश्च, 'वेरियेव विकुरुते / अनुकरोति, पराकरोतीति नित्यं वक्तव्यम् / इति ऋदन्ताः / ऋदन्ता य्था-तृ। तरति |त्तार्। तृ प्ल्व्न्-त्र्न्न्योः। 'तृ फले त्यादिना तेरतुः, तेरुः / तरिथ / अन्येषां नेत्वमभ्यासलोपश्च / अतारीत्, अतारिष्टाम् , अतारिषुः |त्रिता, तरीता / तीर्यात् / तीर्यते / अतारि / अतीर्षातां अतरिषातां अतरीषातां अतारिषातामित्यादि / तीर्षीष्ट तरिषीष्ट तारिस्सीस्स्त्त्|त्रिस्स्य्ते तरीष्यते तारिस्स्य्ते। तितरिषति तितीर्षति / "ऋवृञ् वृडां सनीड् वा स्यात्." अत्र श्लोके " ऋग्वृङोऽपि वा दीर्घो0" अत्र श्लोके यदुक्तं तदिदमुदाहृतम् / तेतीय्ते। तात्रीति। तातति / तातीत्ः। तातिरति / तीर्वा / वितीर्य / तीर्णः / तीणिः / तेरिवान् / तेराणः / अन्येषां तु यथा जिगीर्वान् , जिगिराणः / दिवादी-जु। जीर्यति / जजार, जेरतुः, जजरतुः / अजरत्, अजारीत् / जरा / जरयति / यादिकेण तृणाति / 'जुवृश्चोरिट्', जरित्वा / जीर्न्न्ः। जारयति / तुदादौ-कृ / किरति / 'स्मि पूङित्यादिना नित्यमिद्, चिकरिषिति / ru0 अपस्किर , अपस्किरते वृषभो हृष्टः / अपस्किरते कुर्कुटो Page #108 -------------------------------------------------------------------------- ________________ 101 ... बालशिक्षा-अष्टमः त्यादिप्रक्रमः / भक्ष्यार्थी / अपस्किरते श्वा निवासार्थी / अपाचतुष्पाच्छकुनिषु हृष्टभक्ष्य-निवासार्थेषु किरतेः सुद्दाग्म्ः। गृ निगरणे / 'वा खरे लत्वम्', गिरति, गिल्ति। 'miDI'tyAdinA नित्यमिट् , जिगरिषति / निजेगिल्यते / ru0 'अवाद्गिर', अव्गिर्ते। 'समः प्रतिज्ञायाम्', शतं संगिरते / अङ्गीकरोतीत्यर्थः / ज्यादौ-गृ शब्दे / गृणाति / जिगरिषति, जिगीर्स्स्ति। जेगीर्य्ते। पृ। पृणाति / पोपूर्यते / पूर्यते / पूर्त्ः। deN। दृणाति / दरयति / भयादन्यत्र विदारयति / स्तृञ् / स्तृणाति / स्तृणीते / अस्तृणीत / अतस्तरत् / वृञ् / वृणाति / वृणीते / वूर्न्न्ः। इति ऋदन्ताः / इति त्यादिप्रक्रमे पञ्चमः ख्राधिकार्ः। यिन् आयि काम्य इन्-एते चत्वारः प्र्त्य्याः। अथ तदन्ता नामधातवः कथ्यन्ते / यिन् यथा-'यज्ञवर्णस्येऽतीकारः / आत्मेच्छायाम्घटमिच्छति घटमिवाचरति इत्यर्थे घ्त्तीय्ति। घ्त्तीयान्य्च्कार्। अघ्त्तीयीत्। घ्त्तीयिता। घटीय्यते / अघटीयि / घटीयन् / जिघटीयिषति / .. एवं पुत्रीयति / 'नामधातोराद्यस्य द्वितीयस्य तृतीयस्य क्रमेण युगपद्वा', पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुपुतित्रीयियिषति / अश्वीयति / 'कचिद् द्वितीय-तृतीययोरिति अशिश्वीयिषति, अश्वीयियिषति / इन्द्रीयति / ऐन्द्रीयीत् / इन्दिद्रीयिषति / अशनायोदन्यधनाया बुभुक्षापिपासाकांक्षासु निपाता रूढाः / अशनमिच्छति भोक्तुम्, अशनायति / उदकमिच्छति पातुम्, उद्न्य्ति। धनमिच्छति तृष्णक् धनायति / अन्यत्र अशनमिच्छति दातुम् , अशनीयति / उदकमिच्छति लातुम्, उदकीयति / धनमिच्छति दातुम्, ध्नीय्ति। मालामिच्छति मालीयति / 'नाम्यन्तानां यणायियित्नाशीश्चिवचेक्रीयितेषु ये दीर्घः',अग्नीयति पटूयति / Page #109 -------------------------------------------------------------------------- ________________ 102 बालशिक्षा-अष्टमः त्यादिप्रक्रमः / ऋत ईदन्तश्विचेक्रीयितयिन्नायिषु, पित्रीयति / ओतो यिन्नायी खरवत्, औतश्च, गव्यति नाव्यति / नलोपश्च, विद्वस्यति, राजीयति, पथीयति / पुंस्यतीति नियमः किम् ? दीव्यतीत्यादि / कथं चतुर्यति, अनडुह्यति, गीर्यति, धूर्यति, शब्दाश्रयत्वाद्धि नियमः / सर्पिष्यति, धनुष्यति, षत्वं स्यादेव / . आयिर्यथा-हंस इवाचरति ह्ण्साय्ते। हंसायाश्चक्रे / अह्ण्सायिस्स्त्त्। हंसायिता / हंसाय्यते / अहंसायि / जिहंसायिषते / हंसायमानः / vA Ayezca lopH| 'आद्यन्ताचेऽत्यन्तग्रहणादायिलोपे न तल्लक्षणमात्मनेपदम् / हंसति / हंसाञ्चकार / हंसिता / हंसन् / एवं मालेवाचरति मालायते, मालाति / मालिता। मालान् / नामि व्यजनान्तादायेरादेः, अग्नीयते, अग्नयति / विभूयते / विभवति / ऋत ईदन्तः, पित्रीयते पितरि (ति?)| रइयते रायति / गव्यते गवति / नाव्यते नावति / विधुरर्कति, चन्दनमनलति, मित्राणि रिपवन्ति, "वफ्रे वेधसि, विधुरे चेतसि विपरीतानि भवन्ति" इत्यादिप्रयोगाश्च दृश्यन्ते / 'न लोपश्चेति विद्वस्यते इत्यादि पूर्ववत् / ओजायते, अप्सरायते, पयायते, पयस्यते / ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया / . आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि // भाषितपुंस्कं पुंवदायौ, ब्राह्मणीवाचरति ब्राह्मणायते / विदुषी. वाचरति विद्व्स्य्ते। काम्य यथा-पुत्रमिच्छति पुत्रकाम्यति / पुत्रकामाश्चकार / पुत्र्कामिता। इन् यथा- 'इनि लिन्ग्ग्स्यानेकाक्स्स्र्स्यान्त्य्ख्रादेर्लोप्ः|' गृह्णात्यर्थेहलिं गृह्णाति हलयति / कलयति / 'हलि-कल्योरत्', अजहलत् , अचकलत् / वर्णयति / त्वचयति / तत्करोति तदाचष्टे, मुण्डं करोति मुण्डयति / मिश्रयति / 'रशब्द ऋतो लघोळञ्जनादेः', पृथु प्रथयतीत्यादि / इनिड् अङ्गनिरसनेऽपि, हस्तौ निरस्यति पादौ निरस्यति हस्तयते पादयते / इनिडोपि कारितसंज्ञकत्वात् 'कारितस्यानामिड् विकरणे इति कारितलोपो भवत्येव / | Page #110 -------------------------------------------------------------------------- ________________ बालशिक्षा-अष्टमः त्यादिप्र्क्र्म्ः। यणि हस्त्यते / पाद्य्ते। / 'श्वेताश्वाश्वतरगालोडिताबरकाणामश्व-तरे-त-कलोपश्च', चका रादिनिडन / श्वेताश्वमाचष्टे तेनातिकामति वा श्वेतयते / अश्वतरमा चष्टे अश्वयते / एवं गालोडयते आह्वरयते / बहुलत्वादिन्नपि, श्वेतय तीत्यादि। 'मन्तु-वन्तु-विना लुग् च', इनिडिह न स्मयते, ईशनमीट् किए इंडस्यास्तीति मन्तुप्रत्ययः, ततः ईण्मन्तमाचष्टे इतीति कृते मन्तोलक 'निमित्ताभावे' इत्यादिना प्रकृतेरेव रूपे स्थिते iishyti। एवं गोमन्तमा चष्टे गवयति / शुग्वन्तमाचष्टे शुचयति / स्रग्विणमाचष्टे स्रजयति / 'प्रशस्यस्य श्रः, वृद्धस्य च ज्यः', चकारात् प्रशस्यस्य ज्यादेशः प्रशस्यमाचष्टे श्रापयति, ज्यापयति / वृद्धमाचष्टे ज्यापयति / 'एकखरा णामदन्तानां चेत्यापागमः / 'अन्तिक- बाद्ध्योर्नेद्साधौ|' अन्तिकमाचष्टे नेदयति / बाढमा चष्टे साध्य्ति। 'युवाल्पयोः कन् वा|' युवानमाचष्टे कनयति युवयति / अल्पमा चष्टे कनयति अल्पयति / स्थूल-दूर-युव-क्षिप्र-क्षुद्राणामन्तस्थादर्लोपो gunnshc|' स्थूलमा चष्टे स्थवयति / एवं दूर दवयति / युवन् यवयति / क्षिप्र क्षेपयति क्षुद्र क्स्सोद्य्ति। 'बहोर्यादिर्भू च', बहु भूययति / 'प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घहखवृद्धवृन्दारकाणां प्रस्थस्फ व्र्ग्र्ब्ण्ह्त्रेप्द्राघ्ह्स्व्र्स्स्वृन्दाः|' प्रियमाचष्टे प्रापयति / एवं स्थिर स्थापयति / स्फिर स्फापयति / अरु वरयति / गुरु गरयति / बहुल बंहयति / तृप्र त्रेपयति / दीर्घ द्राघयति / हृख हसयति / वृद्ध वर्षयति / वृन्दारक वृन्दयति / 'तद्वदिष्ठेमेयःसु बहुलम्', तस्मिन्निव तद्वत् , इनीवेत्यर्थः, इत्यादि पूर्वोक्तम् / इनि यत्कृतं तदिष्ठ-इमन्-ईयःस्खपि भवति / यथा पटुः माचष्टे 'अन्त्यस्वरादिलोपे' पटयति / अयमेषामतिशयेन पटुः पटिष्ठः / पटोर्भावः पटिमा / अयमनयोरतिशयेन पटुः पटीयान् / इत्थमन्त्यस्व. रादिलोपे मन्त्वादि लुक, 'प्रशस्यस्य श्रः' इत्याद्यादेशश्च सर्वमेत Page #111 -------------------------------------------------------------------------- ________________ 104 बालशिक्षा- अष्टमः त्यादिप्र्क्र्म्ः॥ दिष्ठादिप्रत्ययेषु बोद्धव्यम् / 'सत्यार्थवेदानामन्त आपकारित एवं' सत्यमाचष्टे सत्यापयति, अर्थापयति, वेदापयति / कथं कारापयति एवमन्येऽपि घान्ताः, यथा-पठनं पाठः, पाठस्यापः, तं करोतीति पात्थाप्य्तीत्यादि। इति त्यादिप्रक्रमे षष्ठः प्र्त्य्यान्त्नामाधिकार्ः। ग्रं0 910 // इति ठ. संग्रामसिंहविरचितायां बालशिक्षायां त्यादिप्र क्रमोऽष्टमः / सर्वग्रं0 1850 / सदोपकार्यात्साध्योऽयं lkssnndrvysNgrhH| सार्द्राष्टादशशत्यंकोऽप्यक्षयः सन् तदर्थिनाम् // 1 // मुश्चन्ति मुक्ता जलजन्तवोऽपि, स्वात्यम्भसां तल्ललितं न तेषाम् / यचोपला अप्यमृतं श्रवन्ते, तद्वल्गितं चन्द्रमसः कराणाम् // 2 // सतां प्रसादः स हि यन्मयापि, श्रीमालवंश्येन कृतिः कृतेयम् / साढाकभू-ठकुरकूरसिंहपुत्रेण षट्त्रिंत्रियुतैकवर्षे (1336) // बहूनि शास्त्राणि विलोक्य तावत्, विनिर्मितेयं महतोद्यमेन / संशोधिता सद्भिरथापि शोध्या, सल्लक्षणं क्षोदसहं सहैव // 4 // यावद्धत्ते गगनसरसी राजहंसप्रचारं मेरुश्चाग्निर्वरदिनवधू शर्वरी मङ्गलानि / तावद्बोधं भृति विदधती बालशिक्षा सदैषा जीया योगादतिमतिमतां वर्द्धमानाधिकश्रीः // 5 // // इति प्रशस्तिः परिपूर्णा // Page #112 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण सूत्र्सूचिः। क्रमाङ्काः सूत्राणि पृष्ठाङ्काः । क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 1 प्रकर्मकश्च / 2 प्रकि सकोऽपि / 3 अकुत्सारोर्ः। 4 अञ्चेत् / 5 प्रक्षतेर्वा / 6 प्रगुणे na lopH। 7 प्रगुरणे सन्ध्यक्षरे सम्प्रसारणम् / 67 8 अगुरणे स्वरे वा। 6 अघुटि वा शब्दस्योत्वम् / 10 अधुट्स्व रे अनवर्णादूट् / 30 11 अधुस्वरे vaaheshibdsy। 30 12 अञ्चेः पूजायामिडिष्यते नलोपाभावश्च / 13 aJceranacIna'nuSaGgalopo ऽलोपश्च / 14 प्रणश्च / 15 प्रण चरणौ श्वेरन् / 16 अत एव वर्जनादिदनुबन्धानां धातूनां नास्ति। 17 प्रतीते निष्ठावन्सुकानौ c। 18 प्रतो वृतादि। 16 प्रदूरे एनोऽपञ्चम्याः / 20 अननुज्ञाश्च विज्ञ य्ः। 21 अनुपरिभ्यां च क्रीडः / 22 म्नोर्क्र्म्क्ः। 23 अनोस्तपेरिति / 24 अनोस्तु न स्यात् / 25 प्र्न्तिक्-बाद्ध्योर्नेद्साधौ॥ 26 अन्त्य्स्व्रादिलोपे। 103 27 प्रन्यद् / 28 प्रन्येषां नेत्वमभ्यासलोपश्च / 100 26 अप्स्किर्। 100 30 अपाच्चतुष्पाच्छकुनिषु हृष्टभक्ष्य निवासार्थेषु किरतेः सुडागमः / 101 31 अभुव्ः। 67 32 प्रवादगिर् / 33 अव्ययकारकाभ्यामेवायं विधिः। 12,14 34 प्रशनायोदन्यधनाया बुभुक्षा पिपासाकांक्षासु निपाता रूद्धाः|101 35 प्रशिष्टाचार स्ण्प्र्दानेऽपि। 34 36 असार्वधातुके वा। 64,85 37 अस्तेश्च भूः / 97 38 अस्माकं पापनाशनः / 23 | 39 अस्य संहितौ शन्त्रारणौ c। 44 101 Page #113 -------------------------------------------------------------------------- ________________ 106 बालशिक्षाग्याकरणस्याकाराधनुक्रमेण सूत्रसूचिः / क्रमाङ्काः सूत्राणि पृष्ठाङ्काः / क्रमाङ्का: सूत्राणि पृष्ठाङ्काः 40 प्राङः परोऽयं गत्यर्थे यजादिः / स्यात् / 41 प्राङः प्रच्छ / 81 42 पाङः षदः प्द्य्र्थे। 43 प्राडो दाञ् अनात्म्प्र्सार्न्ने। 62 44 प्राङो यमहनस्वाङ्गकर्मकौ च 66 45 प्राडो यमहनौ स्वाङ्गकर्मकौ च / 62 46 प्रात्मनेपदिनि पानश् / 47 प्रात्मनेपदिनि कान्.| 48 प्रात्मनेपदिन्यान् / 46 पादनुबन्धाच्च / (kA0 vyA0 4 / 6 / 61) 50 प्रादादिकस्य / 51 प्राद्यन्ताच्च / 102 52 आयादयो प्रसार्वधातुके वा। 64 53 praadhikyaarthopshbdyoge| 36 54 प्रारभ्य प्रभृति विना योगे च / 35 55 प्राशीरद्यतन्योश्च मृन्ग्। 100 56 पाहो ब्रुवस्तु पञ्चानाम् / 57 इन्नेध्त्योर्न्न्ः। 58 इतश्च क्तिजिताद्वा। 56 इदूतोरियुवा स्व्रे। 60 इनन्तक्तप्रत्ययस्य क्र्म्रिन्न्। 36 61 इनन्ते कर्तृ क्र्मैव्। 62 इनि चरिण झवर्णस्य झ्त्। 70 63 इनिड् अन्ग्ग्निर्स्नेऽपि। 102 64 इनि यत्कृतं तविष्ठ-इमन्. ईयः स्वपि भवति / 103 65 इनि यत्कृतं तत्सर्व स्थानिवद् / 66 66 इनि संश्च पोर्गा वा। 67 इन-इच्-अटवर्ज अन्यत्र गुणो न स्यात् / 77 68 इर्नुब्न्धाद्वा। 69 ईड्योर्वा (kA0vyA0 2 / 2 / 54)23 70 Iya'teryazabdasya सनो बा द्विवचनम् / 71 उतः खियामूद्द्। 13 72 उदोऽनूलचेष्टायाम् / 73 उपमानसहितसंसंहितसहशफ___वामलक्ष्मणपूर्वादूरोरूडिति / 13 74 उपसर्गस्यायतौ रेफस्य लत्वम् / 86 75 उपसर्गावस्यत्यूही वा। 86,88 76 उपसर्गोवरणस्य लोपो धातोरे दोतोः। 85 77 ऊदन्तोपधानां पूर्वस्य रक् रिक रोक् / 78 वृवृङां सनीड् वा _स्यात्। 100 76 ऋद्ववृडोऽपि वा दीर्घो0| 100 80 ऋधिज्ञ्य्प्योरीरीतौ। 63 81 ऋप्रभृतिभ्यश्च / 84,88 82 ऋप्रापरणे c। ... 87 Page #114 -------------------------------------------------------------------------- ________________ क्रमाङ्काः सूत्रारिण 83 एकस्वराणामदन्तानां च / 84 एकान्त निकषा समया हा धिग् अन्तरान्तरेण यावत् विना ऋते अभि-परि-प्रति-नु-उप एषां योगे च / बालशिक्षाध्याकरणस्याकारानुक्रमेण सूत्रसूचिः / सूत्राणि 103 क्वापि घञ् क्तिर्युटोऽपि / 104 क्विपि संयोगान्तलोपे तस्य 85 कमेरिनकारितं च / 86 कर्त्तरि क्तवतुः / 87 कर्त्तरि वर्तमाने शन्तङ् श्री शौ / कर्तृस्थामूर्त्तकर्मश्च / 8 कर्मकर्तृ स्थो दुहिः / 60 कर्मकर्तुस्थः स्वरान्तो धातुरातन्यां वा / 61 कर्मणि / 62 कर्मरिण क्तः / 63 कर्मरिण तव्यानीयौ / 64 कर्मण्यान / 65 कृतादेर्वापि सेस्सचि / 6 कृतादेवस्पि सेस्सिचि / पृष्ठाङ्काः क्रमाङ्का. 67 क्त क्तवतु शन्तृङ श्रानशू वन्सु कि उदन्त उकञ् श्रव्ययखलार्थेषु द्वितीयंव / 68 क्त क्तवन्तौ निष्ठा / EE क्त्वा मकारान्तोऽव्ययम् / 100 क्वचित् क्यप् घ्यरणावपि / 101 क्वचिद् द्वितीय तृतीययोः / 102 क्वन्स वेट् / 103 64 44 द्युतिः / 81 105 क्वौ घुट्यगुणे च वस्य UT / 74 106 क्लीबे स्यमोस्तदुक्तप्रति34 षेधो वा / 107 वित्व जनश्चोरट् 43 63 74 86 36 44 44 43 76 78 36 44 4 44 101 62 ए 108 गणकृतमनित्यम् / 106 गतम् / 110 गत्यर्थादीनां कर्तुरिनि / 111 गत्यर्थादीनां पृष्ठाङ्काः त्विनन्तानां पूर्वकर्त्ता कर्म स्यात् / 112 गायकेन विनीतौ वाम् / 44 32 82 66 एए 40 36 22 113 गुरिपनि व्यञ्जने तृहेरिड् / 84 114 गुणवृद्धिस्थाने यपि चात्वम् / 65 115 गोरप्रधानस्य / 16 116 गोरप्रधानस्यान्तस्य स्त्रिया मादादीनां च / 117 ग्लास्नावतुवमश्च / 118 घञन्तादिनि / 67 11 घञ् l क्यप्सु च न स्यात् / 85 120 घटादयो मानुबन्धा आन्वा ख्याताः / 121 घुटि खनिसनिजनाम् / 122 घुटि पञ्चमोऽच्चातः 123 घोषवत्स्वरवन्प्रत्ययान्तासु त्रियामप्येवम् / ह 63 57 65 62 24 Page #115 -------------------------------------------------------------------------- ________________ 10. बालशिक्षाव्याकरणस्याकाराय नुक्रमेण सूत्रसूचिः / क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्क: 68 124 घ्राशाछासाधेटा वा। 60,62 125 चर्करी ताद्व्तिकावित्। 56 126 चिस्युराणों वा। 127 चेक्रीयितलुगन्तानां न स्त्यनुबन्ध / 128 जशोरणि गुन्न्ः। 126 जभ्रमत्रसस्वनफरणस्यमां वा / 62 130 jshvistmbh0| 131 ज्वलालनमोऽनुपसर्गा वा। 60 132 ज्ञपमानवन्धश्च / 133 ज्ञप maanubndhshc। 134 ज्ञानयत्नोपच्छन्दनेषु व्द्ः। 64 135 ज्ञानार्थे करणे स्स्स्स्त्थी। 136 जो विदर्थस्य क्र्न्ने। 137 मप्रभृतिभ्यश्च / 138 शिक्ष्विदा मोचने c। 71 136 टादौ स्वरे पुण्व्द्वा। 11,13,32 140 त्तेन्। 141 डान्ताः संख्यालिङ्गाः क्त्य्व्य्य्युस्स्म्द्स्म्च्च्। 21 142 णि सन्वद्भावः, उपधाया ह्रस्वश्च / 143 तकारो ल्च्त्त्व्र्गेस्सु। 144 तद्वदिष्ठेमेयः सु बहुलम् / 103 145 तनादेस्तथासोः परयोरनित्वं पश्चमलोपश्च / 146 तनोतेयरिण वा। 147 तरुणुस्तुल्य I वा न्दी। 148 तवर्गस्य टवर्ग0 / 146 तिस-चतुस्रो त्रि-चतुरोः खियाम्। 150 तीयाद्वा। 151 तीयाद्वा वक्तव्यम् / 152 तृन्फादीनां शुन्फान्तानां अनि न च लुप्य्ते। 153 तृम्फादीनां शुभान्तानामनि न च लुप्प्ते। 154 तेभ्य एव हकारः पूर्वचतुर्थ न वा। 155 तुमो मलोपश्च / 156 त्रिषु व्य्न्य्ज्ञेस्सु। 18,23 157 दय-इशोः क्र्म्न्नि। 35 158 दारण सा चेच्चतुर्थ्यर्थे / 62 156 दिस्योः प्रदोऽट / 86 160 दिस्योरीट् / 73,81 161 विस्योः व्च्नादीः। 66 162 दीपजनबुधपूरितायिप्यायिभ्यो / वा। 163 दुह-विह-लिह-गुहामात्मने पदे / च तवर्गे वा स्रोव्। 72 Page #116 -------------------------------------------------------------------------- ________________ बालशिक्षाग्याकरणस्याकारायनुक्रमेण सूत्रसूचिः / 106 कमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्काः C8 75 164 धुतादीनाम् / 187 परोक्षायां क्वसौ च / 67 165 Qhastu प्रादिचतुर्थत्वं सध्योः / 75 188 पादमास / 166 धातुसकारस्य धकारे लोपः / 80 186 पाप्द्द्योभ्य्स्यान्नि। 56 167 धिन्विकृण्व्योधि कृ च / 84 190 पुस्सादि-धुतादि0| 57,67,72 168 धुटि अगुणे na lopH। 66 191 pUjAbhibhavayozca laateH| 91 166 na kmymcm| 192 पूजोत्क्षेपणोपनयनज्ञान भृतिविगरणनव्ययेषु णोञ् / 63 170 न व्य [य]ते रट् थलोः / 91 163 प्रकृतिग्रहणे चेक्रोयित 171 न स्त्यनुबन्धगसंख्यक लुगन्तस्यापि ग्रहणम् / 71 स्वरोक्तेषु / 194 प्रतिज्ञानिर्णयप्रकाशनेषु 172 न स्त्य्नुब्न्ध्। स्था / 173 न स्ये स्य्नी। 195 प्रलम्भने गृधिवच्योः / 174 नामधातोराद्यस्य द्वितीयस्य 196 प्रशस्य shrH। तृतीयस्य क्रमेण युग्प्द्धा। 101 103 167 प्रियस्थिरस्फिरोरुगुरु175 नाम्यन्तत्रिचतुरां वा। 10 176 निमित्तात् क्र्म्स्ण्योगे। बहुलत प्रदीर्घह्रस्ववृद्ध36 वृन्दारकारणां प्रस्थस्फवर177 निमित्ताभावे / 26.30,31,103 गरबंहःपद्रायसवर्ष178 निमित्ताभावे0| वृन्दाः / 103 176 निर्दुरोर्वा / 198 प्सा स्याद्वा। 180 निसंव्युपेभ्यो ह्वा। 181 नीवहादेः प्रधानकम् / 166 बहोर्यादिर्भू च / 103 182 neviNshH| 200 बाह्वालिङ्गने स्न्न्। 183 नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम् 201 भजेरिनि वा। (kA0 vyA0 1148) 202 भवति c। 184 परस्मैपदिनि क्वन्सुः / 44 203 भविष्यति काले तुमन्तात् 185 parasmaipadini shntch| 43,44 kaammnso| 186 परिव्यवेम्यः क्रीन् / 65 / 204 भियो वा / 20 84 Page #117 -------------------------------------------------------------------------- ________________ 1.10 बालशिक्षाव्याकरणस्याक क्रमाङ्काः सूत्राणि पृष्ठाङ्काः । क्र्मान्ग्काः। सूत्राणि पृष्ठाङ्काः 205 भियो हेतुभये वा पुक्। 64 221 य्मोऽप्रिवेस्स्न्ने। 66 206 भ्राज.भ्रास-भाष-दीप-जीव-मील- | 222 यस्मै दित्सा रोचते धारयते / पोड-करण-रण.वरण-भरण-श्ररण-हठे वा बत् स्म्प्र्दान्म्। 2,34 लुपां c। (kA0 vyA0 2 / 4 / 10) 207 भ्रास्भ्लासि0| 80 / 223 युजादिभ्यो विभाषया इन् / 66 208 भ्रास-भ्लास-भ्रमु-क्रमु-क्लम- 224 युजेरसमासे नु धुटि / 18 त्रसित्रुटिलषियसिसंसि (का. vyA0 0नुघुटि 2 / 2 / 28) भ्यश्च वा। 61,76 225 युवाल्पयो. कन् वा। 103 206 मन्तु-वन्तु-विना लुग् c। 103 226 युष्मदस्मदोः पदं पदात् षष्ठी. . 210 मारण-तोषरण-निशामनेषु ज्ञा / 63 चतुर्थी-द्वितीयासु व्स्न्सौ। 22 211 मुचेरकर्मकस्योट / 77 (kA0 vyA0 2 / 3 / 1) 212 मुह-द्रुह-ष्णुह-ष्णिहां वा। 75 227 येन क्रियते तत् क्र्न्न्म्। 2,34 213 य आधार्स्त्द्धिक्र्न्न्म्। 36 (kA0 vyA0 2 / 4 / 12) 228 ये वा। (kA0 vyA0 2 / 4 / 11) (kA0 vyA0 4 / 1 / 12) 214 य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य / 26,63 226 टवोर्व्यञ्जने ये। (kA0 vyA0 4 / 1 / 35) (kA0 vyA0 3 / 4 / 58) 230 रञ्जमगरमरणे anussngglopH। 83 215 यक्षादिश्च / 80 231 rdhaadibhyshc| 216 य्ज्ञ्य्व्र्न्न्स्य्0| 57,67 101 217 यतोऽपैति भयमादत्ते वा (kA0 vyA0 4 / 6 / 82) तदपादानाम् / 2,35 232 रधिजभोः स्व्रे। 64 (kA0 vyA0 2 / 4 / 8) (kA0 vyA0 3 / 5 / 32) 218 यत् क्रियते तत् कार्म्। 2,34 233 र प्रकृतिरनामिपरोऽपि / (kA0 vyA0 2 / 4 / 13) (kA0 vyA0 115 / 14) 216 यप् लोपे। 234 रमृवर्णः / 220 यमि-रमि-नम्यादन्तानां (kA0 vyA0 112 / 10) सिरन्तश्च / 62,61 235 रशब्द ऋतो लधोव्यंजनादे. / 102 (का. vyA0 3 / 7 / 10) (का. vyA0 3 / 2 / 13) __35 Page #118 -------------------------------------------------------------------------- ________________ बालशिक्षाब्याकरणस्याकाराधनक्रमेण सूत्रसूचिः / क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्कः सूत्राणि पृष्ठाङ्काः 18 73 236 र्स्स्व्न्ने। 254 लक्षेरीम्र्मोऽन्तश्च / 12 237 राजि-तक्षि-धन्वि-प्रतिदिवि 255 लंगिकम्प्योरुपतापशरीर. यजिभ्यः कन् / विकार्योर्न्लोप्। 82,83 238 राजि-भ्राजि-भ्रासि 256 स्यादेव्। मलासीनां वा / 257 ल्म्लुव्र्न्न्ः। 226 रात्सर यैव / (kA0 vyA0 112 / 11) 240 रुचादौ प्राङो ज्योतिन्द्र्मे। 61 258 लिम्पादीनामात्मनेपदे वा 77,61 241 रुचादौ उद: skrmkshcr। 60 256 लोलोनलावन्तौ स्नेह242 रुदविमुषां स्नि। द्र्वीक्र्न्ने। 61,65 (kA0 vyA0 33016) 260 लवर्णे अत्। 243 रुदादिः पञ्चको ग्र्न्न्ः। 73 (का. vyA0 11215) 244 रुद दिभ्यश्च / 261 ले ल्म्। (का. vyA0 3 661) 245 रुदादेः सार्वधातुके / 57,73.66 (kA0vyA0 114 / 11) 262 लोपः सप्तम्यां झातेः। 62 (kA0 vyA0 3743) (kA0 vyA0 3 / 4 / 46) 246 रुदादेर्पि। 263 ल्वाद्योद्नुब्न्धाच्च्। 56,57 247 रुदादेरपोति केचित् / (kA0 vyA0 4 / 6 / 104) 248 रूढानां bahutve striyaamptyprtyysy| 264 वञ्चिधसिध्वंसिभ्र सिक(kA0 vyA0 2 / 4 / 5) सिपतिपदिस्कंदामंतो नी / 63,83 249 रेफात्परो जात्पूर्वो नुर्वा (kA0 vyA0 3 / 3 / 30) व्क्त्व्य्ः। 265 वदवजरलन्तानां वा 60 250 र्ण्ः। (kA0 vyA0 2 / 3 / 16) 15 (kA0 व्या. 3।6।60वा नास्ति) 251 रो रे लोपं स्वरश्च पूर्वो दोध्ः।6 | 266 वनति-तनोत्यादि प्रतिषिद्धेटां (kA0 vyA0 11017) धुटि प्न्य्च्मोऽच्चात्ः। 62 452 रो रे लोपः स्वरश्च पूर्वो दीर्घ्ः|1 (kA0 vyA0 4.156) 253 रोहेः पो वा। 71 / 267 वनोरच्च / Page #119 -------------------------------------------------------------------------- ________________ 112 बालशिक्षाग्याकरणस्याकारानु क्रमेण सूत्रसूचिः / क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 89 m 268 वमुवर्णः / (kA0 vyA0 1 / 29) 4 269 वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान्। 5 / (kA0 vyA0 12461) 270 वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं च न वा / 5 (kA0 vyA0 1143) 271 वर्गाणां प्रथमद्वितीयाः shsssaashvaadhossaaH| (kA0 vyA0 111111) 272 वर्गे तद्वर्गपञ्चमं वा। (kA0 vyA0 114 / 16) 273 वर्गे वन्तिः / (kA0 vyA0 2 / 4 / 45) 274 वर्तमाने वुरण तचौ / 275 वां नौ द्वित्वे। 276 वा प्रायश्च lopH। 102 277 vA gurgH| 278 vA chaashoH| (kA0vyA0 4.1177) 276 वा ज्वलादि दुनीभुवोर्न्न्ः। 57 (kA0 vyA0 4 / 2 / 55) 280 वा द्धोः। 82 281 वा प्रोक्स्सायाम्। 81,86 (kA0 vyA0 3 / 4 / 80) 282 वा परोक्षायां वेत्रश्च वयिः / 60 283 वा प्रस्त्यो म्ः। (kA0 vyA0 4 / 6 / 112) 284 वा रुष्यमत्वरसङधुषास्व नाम् / (kaa0vyaa04।6|18)65,85 285 vA lipsaayaam| 286 vA luka cekroyitsy| 44,56 287 vA sNyogaadersthH| 10 288 vA svare latvam / 101 286 viudbhyAM tpH| 260 विकरणे प्वादोनां ह्र व्ः। 57 261 विद प्रामः कृत्र पञ्चम्या वा / 73 292 विनायोगे। 293 विपराभ्यां जिः। 294 विभक्त्यन्तं पदम् / 295 विभाष्येते पूर्वादे / (kA0 vyA0 2 / 1128) 296 विरामव्यञ्जनादावुक्तम् / नपुंसकात्स्यमोलोपेऽपि / 25, 26, 27, 28, 30 (kA0 vya0 2 / 3 / 46) 297 विरामव्यञ्जनादिष्वन डुम्नहिवंसीनां च / 26 (kA0vyA0 2 / 3 / 44) 268 विशेषणे (काव्या0 2 / 4 / 32)34 296 विस्स्ये। 300 विसंवादाभिभवयोलियः कारिते। 301 विसर्जनीयश्चे cha vA shm। 5 (kA0 vyA0 241) 88 Page #120 -------------------------------------------------------------------------- ________________ बालशिक्षाध्याकरणस्याकाराद्यनुक्रमेण सूत्र्सूचिः। 113 क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 302 वृहेः स्वरेऽनिटि वा। (का. vyA0 4 / 1 / 68) 83 303 वृद्धस्य च ज्यः, prshsyshrH। 103 304 वृव्येऽवां नित्यमिट थ्लि। 66 305 वेः पादाभ्यां। 306 वेतेः प्र्ज्ञे। 307 वेः shbdkrmnnH। 308 veshvsvnerbhojne| 306 वेषुसहलुभरुषारषां ति / (kA0vyA0 4 / 6 / 81) 6575 310 व्य्न्य्ज्ञादिस्यो। (kA0 व्या. 3 / 6 / 47) 56 311 व्यञ्जनादीनां सेटामनेदनु. बन्धह्मचन्तक्षणश्वसां वा / 56,58 312 व्यञ्जनादौ वा। 313 व्यञ्जनान्तानाम् / 314 व्यञ्जनान्तानामनिटाम् / / (kA0 vyA0 3 / 67) 315 व्य्न्य्ज्ञान्नोऽनुस्स्न्ग्ग्ः। (kA0 vyA0 2 / 1 / 12) 316 व्यथेश्च / (kA0 vyA0 3 / 4 / 5) 65 317 व्यवहपरिणदिवीनां व्यवहारा र्थानां क्र्म्न्नि। 318 व्यापरिभ्यो रमः parasmaipadam / 320 zaderagatau tH| (kA0 vyA0 3 / 6 / 26) 321 zaderani / 322 शन्तृङानशी तोत्वेऽनु गच्छत / 323 शमादीनां दी? यनि / (kA0 vyA0 3 / 6 / 66) 324 शसादावचि वा। 325 शसादौ वा दोषन् / 326 शसादौ स्वरे वा निश् / 327 श सेरिदुप्धाय्। अग व्य्न्य्ज्ञ्योः। (kA0vyA0 3 / 4 / 48) 328 shittpro'ghossH| (kA0 व्या 33 / 10) 326 शिडिति shaadyH। (kA0 vyA0 3132) 330 शिन्चौ वा। (kA0 10 1413) 331 शीङः सार्व्धातुके। (kA0 vyA0 3 / 6 / 18) 332 शीपघृषिक्ष्विदिमिदा निष्ठा सेट / (kA0 vyA0 4 / 1 / 15) 333 शेषेभ्यः सर्वदा lopH। 334 zepe se vA vA पररूपम् / (kA0 vyA0 11566) 74 16 शक्ल-ज्ञायोगे क्त्वा प्रत्ययोक्तौ तुम् / 5 44 / Page #121 -------------------------------------------------------------------------- ________________ 114 बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण सूत्रसूचिः / क्रमाङ्काः सूत्राणि पृष्ठाङ्काः । क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 34 335 श्येतैतहरितलोहितेभ्यः 350 स्स्त्थिवुक्लाम्वाच्माम्नि। 61 स्तो न्ः। (kA0vyA0 3 / 6 / 67) 336 श्रन्थिगन्थी कमकर्त स्थौ। 84 351 ष्ठिवु-क्षिवु-ष्ठिवु-क्लम्वाच337 श्रिव्यविमविज्वरित्वरा माम्नि। मुप्ध्या। 352 वजेर्वा / (kaa0vyaa04|1157) 338 shriidru0| 353 sNnivibhyo'AH| 636 श्रुद्रुस्तुप्लुच्युङां वा (काव्या0 4 / 6 / 66) वक्तव्यम् / 354 संपरिभ्यां वा। 340 श्रुरनाङ्प्रति / (kA0vyA0 4 / 1151) 341 श्वन-युवन् मघोनां c। 23 355 स्म्प्र्तिभ्याम्स्मृतौ। (kA0 vyA0 3क्युबमघोनां च ) 356 संप्रसारणं य्वृतोऽन्तःस्था212147 निमित्ताः 342 shvyte। (kA0vyA0 3 / 8 / 33) (kA0 vyA0 3 / 4 / 12) 357 स्ण्योगादेघुत्त्:| 343 श्विधेटोर्वा वक्तव्यम् / (kA0vyA0 2 // 3 // 55) 344 श्वेश्ताश्वतरगालोडिताबरका- 358 संशये च प्रतीकारे कितः रणामश्व त्रे-t-klopshc। 103 स्न्न्भिधीय्ते। 356 सः प्रतिषेधो वोऽन्तश्च / / 345 षडाद्याः सार्वधा [तुकम्- 3 360 सजुषाशिषो र्ः। वर्तमाना] (kA0 vyA0 2 / 3 / 51) (kA0vyA0 3 / 1 / 34) 361 सरगनिटः सिडन्तानाम्युप346 षत्वनिमित्ताभावे / 81 dhaaddRshH| 347 स्स्स्स्त्थी-च्तुर्थी-द्वितीयासु। 22 (kA0 vyA0 3 / 2 / 25) 348 षष्ठी हेतुप्र्योगे। 362 सत्यार्थवेदानामन्त(kA0cyA0 2 / 4 / 37) आपकारित एव्। 346 षानुबन्धभिदादिभ्यस्त्वङ् // 56,57 363 सदेरप्रतेरिति / (kA0vyA0 4 / 5 / 82) / 364 स्ध्वोरित्त्। Page #122 -------------------------------------------------------------------------- ________________ बाल शिक्षाव्याकरणस्याकाराय नुक्रमेण सूत्रसूचिः / 115 क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 365 सध्वोश्च / 381 स्मोऽक्र्म्क्। 62, 71, 73, 82, 366 सनन्तौ तु। __ 86, 87, 66, 69 367 सनि चानित्ती। 382 समोऽकूजने / 76 (kA0 vyA0 359) 383 सस्य ह्यस्तम्यां do tH। 365 sani मिमीमादारभलभ (kA0 vyA0 3118 / 15) शकपतपदामिः स्व्र्स्य्। 64 384 सामीप्येऽभः (kA0 vyA0 3 / 3 / 36) (kA0 vyA0 4 / 6 / 67) 366 सनि वेटत्वान्निष्ठायाम 385 sicIT / nittypi| 386 सिजाशिषोर्गमस्त ca0 / / 370 सनीरिगङोर्गमिः / 387 सिडतानाम्युपधाददृशः (kA0 vyA0 3 / 4 / 86) 388 सिद्धो व्र्न्न्स्मानाय्ः। 371 सन्ध्यक्षरान्तानामाकारो (kA0 vyA0 1.111) 'विक्र्न्ने। 386 सुक्रभिभ्यां प्र्स्मै॥ (kA0 vyA0 3 / 4 / 20) 390 सुड् भूषणे स्म्प्र्युपात्। 100 372 सप्तम्युक्तमुपपदम् / (kA0 vyA0 3738) (kA0 vyA0 4 / 2 / 2) 361 सुधीः। 373 समः क्स्स्न्नु। (kA0 vyA0 2 / 2 / 57) 374 समः प्रतिज्ञायाम् / / 362 सुनोति-सुवति-स्यति375 समर्थनाशिषोश्च / 43 स्तौति-स्तोभतीनामड(kA0 vyA0 3 / 1 / 16) भ्यासान्त्रेऽपि। 376 समवप्रविभ्यः / 86 363 सूचनाऽवक्षेपण सेवन 377 स्म्स्तृतीयायुक्त्ः। 60,62 साहस-प्रतियत्न. 378 समानः सवर्णे दी। कथोपयोगेषु कृञ् / 100 भवति परश्च लोपम् / 364 सूते. पञ्चम्याम् / (kA0 vyA0 102 / 1) (kA0 vyA0 3 / 5 / 14) 376 स्मानाद्न्योऽस्व्र्न्न्ः। 365 सृवृभृस्तुद्रुस्न व एव 380 smaanaadmshsorllopH| prokssaayaam| 67, 70, 96 so na puNsH| 15 / (kA0 vyA0 37335) Page #123 -------------------------------------------------------------------------- ________________ 116 बालशिक्षाध्याकरणस्याकारा अनुक्रमेण धात्रूप्सूचिः। क्रमाङ्काः म्त्राणि पृष्ठाङ्का: क्रमाङ्का. सूत्राणि पृष्ठाङ्काः 366 से गम प्र्स्म्। 411 स्थूल-दूर युव-क्षिप्र-क्षुद्रा(kA0 vyA0 376) णामन्तस्थादेलोपो गुणश्च / 103 397 सेध्तेर्ग्तौ। 412 स्प्र्धायामान्ग्ः। 398 सो नः puNsH। 413 स्पृश-मृश् कृशि-तृपि396 सो वा घस्य रत्वे रो रे दृपिम्यो वा। लोपम् / 414 स्पृशादीनां वा। 400 सौ च मघवान् मघवा वा। 23 415 स्पृहि-नत्योःकर्मणि / (kA0 vyA0 2 / 3 / 23) 416 sphaayedeshH| 401 सौ पदान्ते रेफप्रकृत्योरपि (kA0 vyA0 3 / 6 / 5) वा दधोस्त्वं स्यात् / 417 स्मिङपूङ् रज्व. 402 स्ख्दिख्प्रिभ्यामेव्। शूकधप्रच्छां स्नि। 88,67,100 403 स्तुसुधुभ्यः परस्पइ / (kA0 vyA0 3 / 7 / 11) (kA0 vyA0 376) 418 स्मृत्य्र्थ्क्र्म्रिन्न्। 404 स्तोकाल्पकृच्छकतिपयेभ्यो (kA0 vyA0 2 // 4 // 38) मोचनार्थे क्र्न्ने। ___35 416 स्मृदृशी च सनन्तौ तु 405 खियः वा डाप् स्यात् / / रुचादौ। 406 खियामादा। 420 स्मृदृशी तु। (kA0 vyA0 2 / 4 / 46) 421 र्मेनातीते। 407 खो नदीवत् / (kA0 vyA0 3 / 1 / 12) (kA0 vyA0 2 / 233) 422 sysijaashii| . 66,69,71 408 च्यास्यावियुवो वामि। 11 423 स्रसिध्वसोश्च / (kA0 vyA0 2 24) (kA0 vyA0 2 / 3 / 45) 46 स्थादोरिरद्यतन्यामात्मनेपदे / 86 | 424 स्वपिवचियजादीनां / (kA0 vyA0 3 / 5 / 26) ynnprokssaashiiHssu| 57,64,60 410 स्थासेति सेधति-सिच-सञ्ज (kA0 vyA0 3 / 13) ध्वञ्जाडभ्यासानारस्य । 425 स्वपिस्यमिवेजां चेनीय्ते। 62 षत्वम् / (kA0 vyA0 3 / 47) Page #124 -------------------------------------------------------------------------- ________________ बालशिक्षाध्याकरणस्याकाराद्य नुक्रमेण सूत्रसूचिः / 117 क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 56,67 426 स्वरति-सूति-सूयत्यूव 442 ह्नुद्न्तात्स्ये। नुबन्धात् / (kA0 vyA0 377) 427 स्वरादनि विक्र्न्ने। 443 हनेः सिच्यात्मने दृस्स्त्त्ः। 428 स्वरादेशाः परि (r?)| 444 हनोऽकारवतो गत्वम् / निमित्तका पूर्वविधि 445 हन्ते! वा। प्रतिस्थानिवत् / 446 हन्तेर्वधिराशिवि / 426 स्वराद्यन्तादुपसर्गादय (kA0 vyA0 3 / 4 / 82) ज्ञ्य्पात्रेस्सु। 447 हन्त्यर्थाच्च / 430 स्वराद् रुधादे: परो 448 ह्र्स्स्ग्ल्प्न्योर्म्दि। नु (न) शब्दः / 446 hli-knyaart| 102 (kA0 vyA0 3 / 2 / 36) 450 हशषच्छान्तेऽजादीनां डः / 17,18 431 स्वरे धातुरनात् / (kA0 vyA0 2 / 3 / 46) (kA0 vyA0 8 / 6 / 75) 451 हाग्रहोरवधौ न भ्व्ति। 432 स्वरे नागम / 62 452 हिसार्थानाम्ज्व्र्ः। 433 स्वरोऽवर्णवों नामी। (kA0 vyA0 2 / 4 / 40) (kA0 pyA0 1317) 434 स्वरो ह्रस्वो नपुंसके / 453 हुधुड्म्यां हेधिः / (kA0 vyA0 2 / 4 / 52) (kA0 vyA0 3.5335) 435 स्वसेर्वा / 454 हेताविनि। 436 साङ्गकर्मकाच / 63,66 455 हेतुकतुं भोस्म्योरिन्। 63,64 437 स्वादितुदाद्योश्च / 456 हेत्वर्थे / 438 स्वामीश्वराधिपतिदायाद (kA0 vyA0 2 / 4 / 30) साक्षिप्रतिभूप्रसूतैः षष्ठी c। 65 457 hera criNg| (kA0 vyA0 2 / 4 / 35) 458 ho knasya / 436 svaamyrthaaciyoge| 456 hau चात्वमित्वमोत्वं c॥ 440 स्वाम्यादौ c। 36 460 हौ जहि आशिषि तुह्योः / / 441 हचतुर्थान्तस्य धातोस्तृतीया- 461 hya0 दिस्योरीट् / देरादिचतुर्थत्वम कृतवत् / 23 / 462 ह्यस्तम्यां च / (kA0 vyA0 2 / 3 / 50) (kA0 vyA0 3 / 6 / 86) 57 36 | Page #125 -------------------------------------------------------------------------- ________________ बाल शिक्षा व्याकरणस्याकारायनुक्रमेण सूत्रसूचि: / सूत्राणि 463 ह्यस्तन्यां दिस्योः / 464 ह्रस्वश्च ङवति / 118 क्रमाङ्काः (kA0 vyA0 225) पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 465 ह्रस्वोऽम्बार्थानाम् / (kA0 व्या 2 1140 ) 466 ही प्रात्रोम्दनुदविदां वा / kA0 vyA0 4।6।11 ) 66 11 // इति श्रीबालशिक्षाध्याकरणस्याकाराद्यनुक्रमेण सूत्रसूचि सम्पूर्णां // & 60 Page #126 -------------------------------------------------------------------------- ________________ बाल शिक्षाव्याकरणस्याकाराद्यनुक्रमेण धातुरूपसूचिः / धातुरूपाणि 1 प्रक्षू णोति श्रक्षति क्रमाङ्काः 85 2 श्रज, श्रजति 85 3 0 ( गति - पूजनयोः), प्रञ्चति 85 85 1 4 अञ्च ( गतौ ), प्रञ्चति श्रश्वते 5 श्रज्जू, श्रनक्ति 6 श्रट, प्रति 7 श्रड्डु, ति 8 श्रति श्रन्तति श्रन्त्यते 6 श्रद्, श्रत्ति 10 प्रध, श्रधयति 11 अन् प्राणिति 12 अन (प्राणने ), 13 श्रम ( गतौ ) श्रमति 14 प्रय् श्रयते- पलायते निरयते > निलयते 15 प्रर्द, प्रति 16 श्रचचं, चर्चति 1 पृष्ठाङ्काः क्रमाङ्काः अन्त्यते 17 v प्रवति " 18 श (भोजने ), ग्रश्नाति 16 असू ( व्याप्तौ ), प्रश्नुते 20 श्रसु (भुवि ), अस्ति 22 श्रसु (क्षेपणे), श्रस्यतिअपास्यति 88 84 85 85 86 86 87 87 85 86 85 85 85 86 88 87 85. धातुरूपाणि 22 प्राच्छि श्राच्छति 23 प्राप्लु, श्राप्नोति 24 25 श्रास्, आस्ते 26 इ ( गतौ ), ईते 27 इक्, श्रध्येति 85 सद्, प्रासयति श्रासीदति 66 87 28, प्रधी 26 इट्, एटति 30 इरण, एति 31 इदि इन्दति 32 इन्धी (दीप्तौ), इन्द्वे 33 इष, इच्छति ईड, ड, ईट्ट 34 35 I, ईति 36 ईर ( गतौ कम्पते च), 37 ईर्ष्या, ईर्ष्यति 38 ईश, ईष्टे 36 उख, प्रोखति 40 उङ्, प्र 41 उन्दी, उनत्ति 42 उब्ज, उब्जति पृष्ठाङ्काः 85 I 85 87 87 85 87 85 88 द 87 86 87 86 87 85 86 दद 85 Page #127 -------------------------------------------------------------------------- ________________ 120 बालशिक्षायाकरणस्याकाराद्यनुक्रमेण सूत्रसूधिः / क्रमाङ्काः सूत्राणि पृष्ठाङ्क: क्रमाङ्काः सूत्राणि पृष्ठाङ्काः 43 उर्वी, उर्वति 44 उष (दाहे), प्रोषति 45 ऊयो, ऊयते 46 ऊणु, प्रोर्णोति-प्रोणुते 47 ऊह, ऊहते-समूहति-समूहते 48 (गतौ), ऋणाति 46 ऋ (गतौ), इति 50 ऋ (प्रारगरणे), ऋच्छति समियते-समृग्छति 51 ऋच्छ, ऋच्छति-समृच्छते 52 ऋज, अर्जते 53 ऋण, ऋरपोति 54 ऋत, ऋतीयते 55 ऋधु, ऋध्यति-ऋध्नोति 67 कित, चिकेत्ति 68 कु, कौति-कुवति-कवति 66 कुङ्. कवते 70 कुङ, कुवते 67 71 कुट, कुटति 72 कुथ, कुथ्यति-कुथ्नाति 73 कुप, कुप्यति 74 कुर, कुरति 75 कुष्, कुष्णाति 76 कूज, कूजति 77 कृती (छेदने), कृन्तति 76 78 कृती (वेष्टने), कृरणन्ति 76 कृपू. कल्पते 80 कृवि, कृणोति 81 कृश, कृश्यति 52 कृष्, कृषति-कृषति-कर्षति 83 कृ, किरति-अपस्किरते 100 84 के, कायति-कायते 85 वनस्. क्नस्यात 86 क्नूयी, क्नूयते 87 क्रमु, कामति-क्रम्यति-क्रम्यते क्रमते 88 क्रो, कीरणाति-क्रीगीते परिकीरणीते 86 क्रीड्, क्रोडति-क्रोडते 10 अध, क्रुध्यति 61 कुश, क्रोशति &? क्लमु, क्लाम्यति 77 86 67 76 56 एज, एजति 57 एध, एधते 58 अओल. पोखति 56 अओहाक्, जहाति-हाङ्, जहोते 60 कथ, कथयति 61 कनी, कनति 62 कमु, कामयते 63 कम्पि, कम्पते 64 का, काशते-काश्यते 7 65 कास (शब्दकुत्सायाम्), कासते 76 66 कि, चिकेति 76 75 Page #128 -------------------------------------------------------------------------- ________________ बालशिक्षा व्याकरणस्याकाराद्यनुक्रमेण धातुरूपसूचिः / धातुरूपारिण 116 गम्ल, गच्छति - गमयति 120 गाङ्, गाते-गाते 121 गाहू, गाते 122 गु, गुवति गवते 23 गुधु, गुध्नाति 124 गुप, गुप्यति 125 गुप्, जुगुप्सते - गोपते 126 गुप्, गोपायते क्रमाङ्काः धातुरूपाणि 3 विश ( विबाधने), क्लिश्नाति 76 64 क्षणु, क्षरणोति क्षणुते 68 65 क्षमू. क्षाम्यति 67 66 क्षल, क्षालयति E 67 क्षि (क्षये), क्षयति 63 78 68 क्षिण, क्षिणोति EE क्षिणु (हिंसायाम् ), क्षियति क्षिपाति 100 क्षिप् क्षिपति - क्षिपते 101 क्षिवु, क्षेति 102 क्षीवृ, क्षीवते 103 क्षु, क्षौति 104 क्षुदिर, क्षुत्ति 105 क्षुष, क्षुध्यति 106 क्षुभ, क्षोभते क्षुभ्यति 107 क्षं, क्षार्यात 108, क्ष्णौति-संक्ष्णुते 106 क्ष्मायो, क्ष्मायते 110 क्ष्विदा, क्ष्वेदति-विद्यति पृष्ठाङ्काः । क्रमाङ्काः 117 गण, गरणयति 118 गद, गवति 111 खन, खनति, खनते 65 112 खब, खौनाति 66 78 113 वाह (भक्षणे), खादति 114 खिदि (बैन्ये), खिद्यते 115 खिन्ते ( परिघाते), विन्दति 76 76 116 ख्या ख्याति 61 63 77 74 76 66 77 75 72 एओ 66 76 71 GE 60 136 ग्रह, गृह्णति 137 ग्लै, ग्लपपति-ग्लापयति 132 ग ( शब्दे ), गृणाति / 6 133 गे, गायति- गोयते ( गाङस्तु ) गाय 134 प्रथि (कौटिल्ये), ग्रन्थते 135 ग्रन्थ (सन्दर्भे), ग्रथ्नीतेग्रन्थयति प्रत्यति 121 पृष्ठाङ्काः 138 घट, घटते-घाटयति 136 घट ( चेष्टायाम्), घटते घव्यति 140 घृ घति 141 घ्रा, मिति - प्रायते 127 गुप्, गोपायति 128 गुहू, गूहति- गूहते 129 गृ, गरति 130 गृधू, गृध्यति गृभ्यते 131 ग, (निगरणे), गिरतिगिलत-अगिरते संगिरते 101 101 62 60 80 67 76 71 71 71 71 72 ह * 75 86 84 84 66 60 66 65 66 60 Page #129 -------------------------------------------------------------------------- ________________ 122 बालशिलाम्पावरणस्याकाराखनुक्रमेण धातुरूप्सूचिः। - क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः 142 चकास, चकास्ति 143 चक्षिङ्, प्राचष्टे 144 चट, चटति-चाटयति 145 चप्. चपयति 146 चम्, चमति 147 चल, चलति-चलयति चालयति 148 चाय, चायति-चायते 146 चित्र, चिनोगि-चिनुते 150 चिट, चट्यते-चेटति 151 चित्, चेतयते 152 चिरि, चिरिणोति 153 चुर, चोरयति 167 जि, जयति-विजयते 168 जिरि, जिरिणोति 169 नि, नयति 170 जीव, जीवति 171 जूरी जूर्यते 172 ज, जीर्यति 173, जप, ज्ञपयति 174 ज्ञा, जानाति 175 ज्ञा (निह्नवे), ___शतमपजानीते 176 ज्ञा, झपयति 177 ज्या, जिनाति 178 ज्वर, ज्वरति 176 ज्वल, ज्वलयति ज्वालयति-प्रज्वलयति 60 180 डीड, डयते-डीयते 63 181 डुकृञ् करोति-कुरुते-उपकुरुते. अधिकुरुते-बिकुरुते अनुकरोतिपराकरोति 100 182 राम्, नमति-नमते-नमयति नामयति-उन्नमयति 183 रगश, प्रणश्यति 184 गह, नाति-नह्यते 15 णिजिर, नेनेक्ति-नेनिक्त 74 186 णिवि,निन्दति 187 पोञ्, नयति-नयते-विनयते 63 6 | 188 शु, नौति, प्रानुते 66 154 छद, छादयति 155 छम्, छमति 156 छिदिर, छिनत्ति-छिन्ते 157 छुप्, छुपति 158 छ दिर, छुपत्ति- छुन्ते 156 छो, छयति 160 जक्ष, जक्षिति-जक्षति 161 जल्प, जल्पति 162 जन (जनने), जजन्ति 163 जनी, जायते 164 जप्, जपति 165 जभ, जम्भते 166 जागृ, जागति Page #130 -------------------------------------------------------------------------- ________________ बाल शिक्षाध्याकरणस्याकाराद्यनुक्रमेण धातुरूप सूचिः / धातुरूपारिण क्रमाङ्काः धातुरूपाणि 186 प ( स्तवने), नुवति 160 तक्ष संतक्षति 161 तक्ष ( तनूकरणे), तक्ष्णोति 162 तन, तनोति तनुते 163 तनु, तानयति - तनति-तनोति तनुति 164 तप तपते तप्यते तपति तापयति 165 तप ( सन्तापे), तपति वितपते - उत्तपते तप्यते 166 तमु, ताम्यति 167 तिज्, तितिक्षति - तेजते तेजयति 168 तिपू तेपते 166 तुद्, तुदति तुदति 200 तुर, नोति 201 तुर्की तुर्वते 202 तुष, तुष्यति 203 तृ, तरति 204 तृणु, तति 205 तृदिर, तृणत्ति तन्ते 206 तृप् तृप्नोति तृम्पतितर्पयति तर्पति 207 तृम्प, तृम्पति 208 तृहि तुढि 206 तहू, स्तह (?) 210 त्यम, त्यजति पृष्ठाङ्काः । क्रमाङ्काः 68 81 81 68 66 70 67 71 71 77 73 81 75 100 78 78 75 84 84 77 63 211 त्रपू, पते 212 सी त्रसति - त्रस्यति 213 ङ. त्रायते 214 त्वर, त्वरते- त्वरयति 215 त्विष्, त्वेषति - त्वेषते 216 दंशि, दंशति 217 दक्ष, दक्षते - दक्षयति 215 दव, ददते 216 दम्भ, दम्नोति 220 द. दमयति 221 दय, दयते 222 दरिद्र, दरिद्राति 223 दह दहति 224 दाञ् ददाति 225 दान, दीवांसति-दीदांसते 226 दासृ दासति दासते - 123 पृष्ठाङ्काः 64 67 80 65 72 83 81 64 84 67 64 0000000 63 62 80 तो 227 दिव, दीव्यति 228 दिवु (परिकूजने), देवयते 22 दिश् दिशति-दिशते 230 दीङ्, उपदीयते 231 बोधीञ्, प्रादधीते 232 दोपी, दीप्यते 50 233 दु ( गतौ ), दति 65 234 दुष्, दुष्यति दूषयते-दोषयति 75 235 दुह, दोग्धि - दुग्धे 73 236 हति 101 37 दृप, दुष्यति 74 78 77 64 24 75 Page #131 -------------------------------------------------------------------------- ________________ 124 बालशिक्षाव्याकरणस्याकाराद्यनु मेण पातुरूपसूचिः / क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः / क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः 262 ध्वज, ध्वजति 263 ध्वन् (शब्दे), ध्वनति ध्वनयति-ज्वानयति 238 दृशिर, पश्यति-सम्पश्यते-दृश्ये 71 236 दृहि, दृहति 240 धुत, द्योतते 241 दू, द्रवति 242 द्रुह, द्रुह्यति 243 द्विष्, द्वेष्टि 264 नट, नाटयति 265 नवि, नन्दति 266 नाथ (माशिषि). नाथते. नाथति 267 नुन, नुदति-नुदते 268 नृती, नृत्यति 9 67 : m 244 धन, दधन्ति 245 धवि, धण्वति 246 धाञ् दधाति 247 धावु (गतिशुद्धयोः), धावति 80 248 धिवि, धिनोति 246 धुन (कम्पने), धुनोति धुनुते 250 5 (विधूनने), धुवति 251 धूञ् (कम्पने), धुनाति धूनयति-धुनीते-भवति धुनोति धवते-धुनुते 252 धूप, धूपायति 253 धृङ् (प्रवध्वंसने), धरते 254 धृङ (प्रवत्थाने) त्रियते 255 धृञ् (धारणे), धरति 256 धृजु, धर्जति 257 धृषा, धृष्णोति 258 घेट, धयति 256 मा, धमति-ध्मायते 260 ध्रु, ध्रवति 261 ध्वसु, ध्वंसते 18 269 पच (व्यक्तीकरणे), पचते 64 270 पचष् (पाके), पति-पचते 65 27. पठ, पठति 272 पण, पणायते 273 पत्ल् पतति 274 पद् पद्यते 275 पन, पनायते 276 पा, पाति 277 पा (पाने), पिबति 278 पिश्. पिशति 276 पिष्ल, पिनष्टि 280 पीड, पौडयति 281 पूङ, पवते-पुनाति-पुनीते 282 पूज् पूजयति 283 पूयो, पूयते 284 पूरी, पूर्यते 285 पुष, पुष्यति-पोषति पुष्णाति 74 76 82 80 Page #132 -------------------------------------------------------------------------- ________________ बालशिक्षाण्याकरणस्याकाराखनुक्रमेण पातुरूप्सूचिः। 125 क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्मकाः 87 7 77 101 14 76 286 पृ (पालनपूरणयोः), पिपति 66 308 भजो, भनक्ति 287 पृ (पूरणे) पारयति 306 भज्, भजति-भजते 288 पृ (प्रीतौ), पूरगाति 310 भरण भरगति 286 पृङ (व्यायामे), व्याप्रियते 66 311 भस, बभस्ति 290 पृच् पर्चयति-पर्चति 78 312 भा, भाति 291 पृचो, पृक्ते-पूरणक्ति 313 भाशु (वीतो), भासते 262 पृच्छ, पुच्छति-प्र,पृच्छत 314 भाष, भाषते 263 पृणु, परणाति 315 भाम्, भामते 264 पृथु, पर्थयति 316 भिदिर, भिनत्ति 295 1, पृणाति 317 भी, बिति 296 प (शोषणे), पायति 318 भुज, भुनक्ति 367 प्यायो (वृद्धौ), प्राप्यायते 316 भुजो, भुजति 268 प्यङ्, प्राप्थायते 10 320 भू, भवति 296 प्रीङ् (प्रीतो), प्रीयते 65 321 भृग, बिति-विभृते 300 प्रीञ् (तपणे), प्राययति 322 भृन्, भरति-भरते प्राययते-प्रयति-प्रयते 323 भृजी, भजते 301 प्रीज् (तर्पण कान्तौ च), 324 भ्रसु (प्र अंसने), अंसते प्रोणाति-प्रोणीत 325 भ्रमु, भ्रम्यति-भ्राम्यति 302 फण, फरणति-फरणयति- 326 भ्रस्ज, भृज्जति-भज्जते फारगयति 327 भ्राज, भ्रानते 328 भ्राज भ्राजते 303 बध (बन्धने), बध्नाति 326 भ्रास, भ्रास्यते-भासते 304 बच्; बीभत्सते-बषते 305 बुध (अवगमने), बुध्यते 330 मी, माद्यति-मत्यतिबोधति मादयति 306 बुधिर् (बोधने), बोषति- 331 मन्, मन्यते ... बोधते 332 मनु, मनुते 307 बम, ब्रवीति-जूते 18 | 333 मन्य, मन्थति-मन्याति Page #133 -------------------------------------------------------------------------- ________________ 126 बालशिक्षाम्याकरणस्याकारानुक्रमेण धातुरूप्सूचिः। - क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः । क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः 77 83 334 मस्जी, मजति 360 यती, यतते 335 मा, माति 361 यभ, यभीत 336 माङ्, मिमीते-मीयते 362 यम्, यच्छति-प्रायच्छते337 मान्, मीमांसते-मानयति उपयच्छते-यमयति-यामयति 62 338 मार्ग, मार्गयति-मार्गति ___81 363 यम, यमयति 336 मिङ्. मिनोति-मिनुते 65 364 यु, यौति 340 मिदा, मेदते-मद्यति 72 365 युज (समाधौ), युज्यते 341 मिह, मेहति 71 366 युज्. योजयति-योजति 342 मी (गतौ), माययति-मयति 65 367 युजिर, युनक्ति-युङ्क्ते 343 मीङ, मीयते 6465 368 युञ् युनाति युनीते 344 मुच्च, उच्चति-मुञ्चते 366 युध, युध्यते 345 मुष्. मुष्णाति 346 मुह मुह्यति 370 रज, रजति-रजते-रख्यते347 मूर्छा, मूर्च्छति ____ रज्यति-रब्जयति 348 मृङ, म्रियते 371 रध हिंसायाम् संराधने), 346 मृजू माष्टि रध्यति 350 मृडु, मृणाति 372 रभ, प्रारभते-प्रारम्भयति 351 मृदु, मृनाति 373 रमु, रमते 352 मृश्. मृशति 304 रवि, रिण्वति-रण्वति 353 मृष, मृध्यति-मृष्यते 375 rAz2a, राजति-राजते 354 मृषु (सहने), मर्षति-मर्षयते- 376 राध, राध्यति-राध्यते मर्षते 377 रिचिर रिक्ति 355 मेङ, प्ररिणमयते 378 रिश्, रिशति 356 ना, मनति / 376 रोङ् (श्रवणे), रोयते357 म्लेच्छ म्लेच्छति रिणाति 358 म्ल, म्लायति 380 रु, रोति - 381 रु. रवते 356 यन्, यनति-पजते 65 / 382 रुच, रोचते Page #134 -------------------------------------------------------------------------- ________________ क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः 383 रुजो, रुजति 384 दिर्, रोदिति 385 रुधिर, रुणद्धि 77 386 रुश, रुति 387 रुष, रुध्यति 388 म्ह, रोहति-रोहयति रोपयति 389 रोड, रोडन्ति 76 390 लक्ष लक्षति-लक्षयते 361 लगि, लंगति 362 लगे लगति-लगयति 363 लड, लडति 364 लभ, लभते 395 लल, ललति 396 लस्जी, लज्जते 367 ला, लाति 398 लिप्, लिम्पति-लिम्पते / 366 लिहा लेहि-लोढे 400 लिश (अल्पीभावे), लिश्यति 76 401 लिश (गतौ), लिशति 76 402 ली (द्रवीकरणे) विलाययति 65 403 लीङ् (श्लेषणे), लीयते 406 वच, वक्ति 410 वच, वचति. वाचयति 411 वञ्च (गतो), वञ्चति / 412 वञ्च (प्रलम्भने), वश्चयते 413 वद (स्थर्य), वदति / 414 वद्, वदति-वदते-अनुवदते / 415 वद, वदति-वदते-वादयते 70 416 वनु, वनुते-वनयति-वानयति 68 457 वप, वपति 418 वमु (उद्भिरणे), वमति वमयति-वामयति 416 वह, वहति-वहने 420 वश्, वष्टि 421 वस्, वसति 422 बस् (माच्छादने), वस्ते 423 वा, वाति 424 वाह, वाहते 425 विचिर्, विनक्ति-विन्ते 426 विच्छ, विच्छायति 427 विच्छ, विच्छायति 428 विजी, विक्ति 426 विद, वेत्ति 430 विद्, विद्यते 431 विद् (विचारणे), विन्ते 432 विदल, विन्दति-विन्दते. 433 विश्, विशति 434 विषल, वेवेष्टि-वेविष्टे लिनाति 404 लुम्चे, लुञ्चति 405 लुट्, लुट्यति-लोट ति 406 लुप्ल, लुम्पति-लुम्पते 407 लुभ, लुभ्यति * 408 लू, लुनाति-लूनीते Page #135 -------------------------------------------------------------------------- ________________ 128 बालशिक्षाव्याकरणस्याकाराखनुक्रमेण पातुरूपसूचिः / - क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रम ङ्काः धातुरूपाणि पृष्ठाङ्काः 75 435 वी, वेति 456 शसि (इच्छायाम् ),प्राशंसते 83 436 वीङ, बीयते-वीणाति 65 460 शसु (प्लुतगती-हिंसायाम् ), 437 वृङ् (सम्भक्तो), वृणीते 1E शसति 438 व्रजी, वृक्त-वृक्ति-वर्जयति 461 शान्, शीशांसति-शीशांसते 80 वर्जति 73 436 वृञ् (वरणे), वृणीति-वृणुते 66 462 शास् , शास्ति 440 वृतु, वत्तंते 463 शिष्ल, शिनष्टि 441 वृधु, वर्द्धते 464 शोङ , शेते 442 वृहि, वहति-वृहति 465 शील, शीलति-शीलयति 466 शुच , शोचति 443 वृहू, वृहति 444 वन, वृणाति-वृरलीते 467 शुचिर, शुच्यति-शुच्यते 445 वेज, वयति-वयते 468 शुध, शुध्यति 446 वेष्ट, वेष्टते 466 शुभ, शोभते 447 वे (शोषले), उद्वायति 470 शुष् , शुष्यति 448 व्यच् विचति 471 शौड, शौडति 446 व्यथ् , व्यथते-व्यथयति 472 श्च्युतिर, श्च्योतति 450 व्यध, विध्यति 473 श्यते, श्यायते 451 व्येन, व्ययति, व्ययते 474 अंसु.(प्रमावे), श्रंसते 452 बन, व्रजति 475 श्रथि (शथिल्ये), अन्यते 84 453 वश्चू, 476 श्रन्थ (सन्दर्भ), श्रश्नोते454 शंसु. (स्तुतौ), प्रशस्यते 83 श्रन्थयति, श्रन्थति 84 455 शदल, शीयते, शादयति, 477 श्रन्थ (विमोचनप्रतिहर्षरणयोः), शातयति, भन्थाति 456 शप, शपति-शपते-शप्यति- 478 श्रमु, श्राम्यति शप्यते 476 अम्भु, श्रम्भते 457 शम्, शामयति-शमयति 66 | 480 श्रा (पाके), धाति-श्रायति 91 458 शमु, शाम्यति-शमयति 481 श्रिआ, अयति-श्रयते 14 निशामयति 67 / 482 श्रिवु, श्रीव्यति 76 70 Page #136 -------------------------------------------------------------------------- ________________ बालशिक्षःव्याकरणस्याकारानुकमेण चातुरूपसूचिः / 126 - क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः 483 श्रु, (श्रवणे)शृणोति 506 ष्ठिवु, ष्ठीव्यति-ष्ठीवति 74 सशृणुते 507 ष्णुह, 484 श्लिष, श्लिष्यति 508 णिह, 485 श्वस्, श्वसिति 506 ष्वञ्ज, परिष्वजते 486 शिव, श्वयति-श्वयते 510 ध्व, स्वपिति 487 षञ्ज, सजति 511 विदा, स्वेदते-स्विद्यति 488 षण् , सनोति-सनुते 512 सद, सीदति 489 बदल, सीदति 460 षस् (स्वप्ने), सस्ति 513 साध्, साध्यति-साध्यते 461 षह, साहयति-सहति 514 साम, सामयति 462 पिचिर्, सिञ्चति-सिञ्चते 77 515 सुज् (अभिषवे), 463 षिञ् , सिनोति-सिनुते-सिनाति- सुनोति-सुनुते सिनीते 516 सूच, सूचयति 464 षिषु (संराद्धौ), सिध्यति 70 517 सूत्र, सूत्रयति 465 षिधु (गत्याम), सेधति-परिसेधति 518 सृ, (वेगे धावति), अनुसरतिप्रतिषेधति ___ससति 466 विधू, सेधति 70 516 सृज सृजति 467 षु, (प्रसवे), सवति-सौति 66 520 सृप्ल, सर्पति 468 पू, (प्रेरणे), सुवति 97 521 स्कन्दिर, स्कन्दति 466 षङ, (प्रारिणप्रसवे), सूयते 67 522 स्कुञ्, स्कुनाति-स्कुनीते500 पूङ् (प्रारणगर्भविमोचने),सूते 67 स्कुनोति-स्कुनुते 17 501 षो, स्यति 523 स्खद्, स्खदते स्खदयति 65 5.2 ष्टुञ्, स्तौति-स्तवीति-स्तुते 97 524 स्तम्भु, स्तम्नाति स्तम्नोति 84 503 ष्टुभ् स्तोभते, 525 स्तम्, स्तृणाति-स्तृणुते 69 504 ष्टय, ध्यायति 526 स्तृज्, स्तृणाति-स्तृपीते 101 505 ष्ठा, तिष्ठति-प्रातिष्ठते 527 स्त्य, स्त्यायति तिष्ठते-संतिष्ठते-उपतिष्ठते- 528 स्मृ, प्रस्नुते उपतिष्ठति 86 / 526 स्पन्दू, स्पन्दते 70 Page #137 -------------------------------------------------------------------------- ________________ 130 बालशिक्षाग्याकरणस्याकाराद्यनुक्रमेण धातुरूपसूचिः / क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः 66 530 स्पर्द्ध, स्पर्द्धते 531 स्पृश, स्पृशति 532 स्पृह, स्पृहयति 533 स्फायी, स्फायते 534 स्फायी, स्फायते 535 स्फुट, स्फोटते 536 स्फुट, स्फुटति-स्फोटयति 537 स्फुटिर्, स्फोटति-स्फुटति 538 स्फूच्र्छा (स्फूछत) 536 स्मिङ्, स्मयते 540 स्मृ, स्मरति 541 स्यम (शब्दे), स्यमति 542 स्वन (शब्दे), स्वनति 543 स्वृ, स्वरति-संस्वरते 544 हद, हदते 545 हन, हन्ति-पाहते 546 हसे. हसति 547 हिसि, हिनस्ति 548 हु, जुहोति 546 हू . हर्च्छति 550 ह (प्रसह्यकरणे), जहत्ति / 551 ह, हरति-हरते 552 हृञ् (गत्यनुकरणे), अनुहरन्ते 553 हष, हर्षति 554 ह.ष, हृष्यति 555 हेड्, हेडत्ति 556 ह नुड , अपह नुते 557 ह्री, जिहति * 558 ह्लादी, ह्लादते 556 ह्येन , ह्वयति-ह्वयते अआह्वयते निह्वयते ~ // इति श्रीबालशिक्षाध्याकरणस्याकाराद्यनुक्रमेण धातुरु पसूचि. // ernational www.jainel Page #138 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकारायनुक्रमेण पारिभाषिकशब्दसूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 1 प्रक्क 2 अक्षयू 3 अक्षि 4 अग्निः 5 अग्रेगा 6 अघवन्त 7 अच 8 प्रतिजरस् 6 अतित्त्वम् 10 प्रतिदिव 11 प्रतिनदि 12 अत्त 13 अत्यहम् 14 अदकः 15 प्रदती 16 प्रदन्त 17 अदमुयश्च 18 अदस् 16 अद्रघञ्च 20 अनड्वाह 21 अनर्वन 22 अनुष्टुभ् 23 अनेहा 24 अन्तरं 25 प्रन्य 26 अन्यत् 27 अन्यतर 28 अपाञ्च 26 अप् 30 अप्सरस् 31 अब्जजा 32 अभ्रलिह 33 प्रमुकः 34 अमुका 35 अमुद्रचञ्च 36 प्रमुमुयश्च 37 अम्ब 38 अम्बाडे 36 अम्बाले 40 अम्बिके 41 अम्बु 42 अम्बुमुच 43 प्ररितुफ् 44 अरमन 45 अचिस् 27 / 47 अर्द्धभान् Page #139 -------------------------------------------------------------------------- ________________ 132 बालशिमाथाकरणस्याकार द्यनुकपेण पारमाविकशममूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 75 उक्षन् 76 उखात्रत् 77 उज्ज्वल 78 उदङ् 76 उवधिका 80 उदश्वित् 81 उपानह, 82 उभ 83 उभय 84 उरु 85 उशना 86 उष्ट्रपाद् 87 उष्णिह, 7,31 48 अर्यमन् 46 प्रर्वती 50 अर्वन 51 प्रल्प 52 अल्ल 53 प्रवी 54 अव्यय 55 अशीति 56 प्रसको 57 असु 58 असृज 56 अस्थि 60 अस्मद 61 प्रह 62 अहिहन् 63 अहं 64 प्राङ्ग 65 प्राङ्गिरस 66 प्रायः 67 प्रात्मन् 68 प्रात्मभूः 66 आशिष 70 इतर 71 इदकम् 72 इव 73 इन्दु 74 इयकम् 88 c स्कुल् 60 ऋभुक्षि 61 एक 62 एकतमः 63 एकतयः 64 एकतरः 65 एकपाद 96 एतत् 67 एतद् 7,26 68 एनत् 69 एषा 26 / 100 एषः Page #140 -------------------------------------------------------------------------- ________________ क्रमाङ्काः 101 एषिका 102 एषक: 103 प्रौ 104 ककुभ् 105 कङगु 106 किन् 107 कटप्रू 108 कण्डू 106 कतमः 110 कतरः 111 कति 112 कतिपय बालशिक्षा व्याकरणस्याकाराद्यनुक्रमेण पारिभाषिकशब्दसूचिः / शब्दरूपारिण 113 करिष्यती 114 करिष्यन्ती 115 कर्तृ 116 कर्मन 117 कालिङ्ग 118 काष्ठतक्ष 11 काभिद् 120 किमः 121 किम् 122 कियन्त् 123 कीलालपा 124 कुचभृश् 125 कुण्डम् 126 कुम्भपदी 127 कृतयन्त् पृष्ठाङ्काः । क्रमाङ्काः 21 21 25 12 23 14 13 8 8 31 7 20 20 15 24 8 30 20 8 7,26 16 10 27 7 21 16 128 कृतव् 126 कृतानुष्टुभ् 130 कृत्तिका 131 कृष्ण 132 कोटि 133 कोटि 134 कौत्स शब्दरूपारिण 135 क्रव्यात् 136 क्रोष्टु 137 क्षत्ता 138 क्षेत्रल 136 क्ष्माभुलू 140 खलपू 141 गतधू 142 गतभी 143 गरीयस् 144 गर्द्धभ 145 गवाञ्च 146 गाधपदी 147 गार्ग्य 148 गिर् 146 गुरु 150 गुहलिप् 151 गृहविविक्ष 152 गो 153 गोलञ्च 154 गो 133 पृष्ठाङ्काः 26 25 10 7 31 32 PS 20 13 14 22 4 18 4 14 12 28 25 17 21 m 26 13 25 31 16 17 17 Page #141 -------------------------------------------------------------------------- ________________ .134 बालशिक्षाव्याकरणस्याकारानुक्रमेण पारिभाषिक सूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्का: क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः 155 गोत्रहन 156 गोदुधुक्ष 157 गोदुह. 158 गोमन्त 156 गोरक्ष 160 गोषा 161 गोहन 162 गौतम 163 ग्रामरणी 164 ग्लो 165 घट 181 जगत् 182 जगन्वस् 183 जलमुच 184 जरा 185 जामातृ 186 जाम्बूवन्त 187 gigivans 188 jitapura 186 जुह्वती 160 जुह्वत् 161 ज्ञात 162 ज्ञानबुध् 166 चकृवन्स् 167 चक्षुस् 168 चतुष्टय 166 चत्वारिंशत् 170 चत्वारः 171 चन्द्रमस् 172 चमू 173 चम्मवस् 174 परम 175 चमन् 176 चिकीर्ष 177 चिचिवन्स 178 चित्त 176 चित्रलिख 180 चेतस् 163 तक्रम 164 तक्षन् 165 तडित् 198 ततमः 167 ततरः 198 तति 196 तत्त्वविद 200 तद् 201 तद्रयश्च 202 तन्त्री 203 तरी 204 तादृश् 205 तावन्त .206 तिर्यच 28 / 207 तुदती Page #142 -------------------------------------------------------------------------- ________________ क्रपाङ्कः 208 तुदत् 206 तुदन्ती 210 तुरासाह 211 तुष्टुवन्स् 212 तूष्णीम् 213 तृष्टुभ् 214 तृष्णुज् 215 त्यक्तहो 216 त्यद् 217 त्रयः 218 त्रि 216 त्रितय 220 त्रिंशत् 221 त्व 222 त्वकं 2 3 त्वच् 224 वर् 225 त्वष्टा 226 त्विष् 227 त्वं शब्दरूपाणि बालशिक्षाव्याकरणस्याका सानुक्रमेण पारिभाषिक शब्द सूचिः / शब्दरूपाणि 228 दत्ताशिष् 226 दधि 230 दधृष् 231 दध्यश्च 232 दलस्पृश् 233 दशा 234 दामलिह पृष्ठाङ्काः क्रमाङ्काः 20 20 30 26 26 25 18 12 7 19 7,31 7 32 7 21 16 26 14 27 21 27 11 27 17 27 10 20 235 दार 236 दिधीर्ष 237 दिव 238 दिव्यदृश् 236 दिश 240 दीर्घाङ्गुलि 241 दुःखहृत् 242 दुहितृ 243 दृश 244 दृषदश्व 245 दृष्टककुभ् 246 दृष्टड् 247 देवद्रचञ्च् 248 देवप्री 246 देवयजी 250 देवश्लाघ् 251 देवेज् 252 दोष 253 दोषन् 254 दोस् 255 द्यो 256 द्रव्य जिघृक्ष 257 द्रुह 258 द्वय 256 द्वार 260 द्वि 261 द्वि 262 द्वितय 135 पृष्ठाङ्काः 7 27 26 27 27 11 18 14 27 17 25 16 17 12 11 16 16 7 7 28 18 31 30 19 26 2 31 7 Page #143 -------------------------------------------------------------------------- ________________ बालशिक्षाध्याकरणस्याकारानुक्रमेण पारिभाषिक शब्दसूचि : क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 263 द्विपाद 264 द्विष् 260 निधि 261 निनोवन्स 262 निश् 263 निशा 294 निशा 295 नी 296 नोरुज् 267 नोवृत् 298 नेम 266 नेष्टा 300 नौ 265 घनिन् 266 धनुस् 267 धर्मपिपृक्ष, 268 धर्मसिक्ष 266 धवल 270 धानाभ्रस्ज 271 धी 272 धीवन् 273 धुर 274 धूमपा 275 धूलि 46 घृतधुर 277 धृष्णुज 278 घेनु 276 नग्नहू 280 नत 281 नवी 282 ननान्ह 283 नप्ता 284 नरपति 285 नवतिः 206न 287 नाटयनट 208 नारी 286 निगुह 301 पचतो 302 पचन 303 पचन्त 304 पश्चतय 305 पञ्चन् 306 पञ्चाशत् 307 पट 308 पटिमन 306 पटु 310 पठितड् 311 पडितद 312 पठितहल 313 पति 314 पथिप्राच्छ 315 पद 316 पन्थाः Page #144 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकारागनुक्रमेण पारिमाधिकशब्दसूचिः / 137 कमाङ्काः शब्दरूपाणि पृष्ठाङ्काः । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 345 पूषन् 346 पृथु 317 पन्थि 318 पयस् 316 परभृत् 320 परमनी 321 परमलू 322. परमे 323 परार्द्ध 324 परिमृज 325 परिव्राज 326 पर्वन् 327 पाश्चाल: 328 पाद 329 पापमुमुक्ष 330 पापलुप् 331 पामन् 332 पिण्डग्रस् 333 पितृ 334 पितृष्वस 335 पिपक्ष 336 पी 337 पोवन् 338 पुत्रचुम्ब 336 पुनर्भू 340 पुमन्स 341 पुर 342 पुरुदंशा 343 पुरोषस् 344 पूर्व 347 पृथुश्री 348 pecivans 346 पोता 350 प्रक्वरण 351 प्रगुरण 352 प्रताम् 353 प्रतिदिवन 354 प्रतिभू 355 प्रत्यङ् 356 प्रत्यञ्च 357 पथम 358 प्रदान 356 प्रधी 360 प्रभी 361 प्रभुद् 362 प्रलू 363 प्रशाम् 364 प्रशास्ता 365 प्रवाह 366 प्राञ्च 367 प्रारण 368 प्राप्तवी 366 प्राप्तशम् 370 प्रावृष् 371 प्रियकति 7 / 372 प्रियक्ल Page #145 -------------------------------------------------------------------------- ________________ 138 क्रमाङ्काः 373 प्रियस्ल 374 प्रियङ्गु 375 प्रियचत्वार 376 प्रति 377 प्रियत्रि बालशिक्षा व्याकरणस्याकारानुक्रमेण पारिभाषिकशसूचिः / शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपारिण 366 भवकत् 400 भवकती 378 प्रियत्रिंशद 376 प्रियपञ्चन् 350 प्रविशति 381 प्रियषष् 382 प्रियाष्टन् 383 प्साती 384 प्सान्ती 385 फलोज्झ 386 बटु 387 बहुत्विष् 38 बहुरं 389 बहुविष् 360 बहुसंपद् 31 बहुस्वस्त्री 392 बहूज् 393 बह्वप 364 बिन्दु 365 बुद्धि 396 ब्रह्मघ्री 367 ब्रह्मन् 368 भगवन्त 15 12 32 32 32 33 32 33 32 32 20 20 16 12 27 15. 27 20 15 18 25 12 10 24 24 16 401 भवकान् 402 भवन्तु 403 भार्गवः 404 भास् 405 भास्वन्त 406 भी 407 भीरु 408 भू 406 भूभुज् 410 भूमि 411 भ्रस्ज् 412 भ्राज् 413 भ्रातृ 414 अ वाह, 415 भ्र ऊ 416 हन् 417 मघवन् 418 मघा 416 मज्जन् 420 मति 421 मातृ 422 मधुलिलिक्ष् 423 मधुलिह 424 मधुलिह 425 मधुहन पृष्ठाङ्काः 16 16 16 16 & 28 16 12 13 13 18 10 18 18 14 30 13 24 23 अम & अ ~ ~ 10 23 10 14 31 26 30 23 Page #146 -------------------------------------------------------------------------- ________________ बालशिक्षाग्याकरणस्याकाराधनुक्रमेण paaribhaassikshbsuuciH| 139 क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 426 मध्वञ्च 427 मध्वन् 428 मनोभू 426 मन्त्रजप् 430 मन्थि 431 मरुत् 432 महत् 433 महती 434 महन्त 435 महस् 436 महापू 437 महिमन् 438 मही 436 मागध 440 माला 441 मालागुम्फ 442 मास 443 मास् 444 मित्रध्रक 445 मी 446 मुमूर्ष 447 मुह 448 मूर्द्धन 446 मूलवृश्च 450 मृज 451 मृश् 453 यकृत 454 यकः 455 यज् 456 यन्वन् 467 यतमः 458 यतरः 456 यति 460 यद् 461 यद् 462 यद्रयश्च 463 यवक्री 464 यवलू 465 यादृश् 466 यावन्त 467 यास्क 468 युज 466 युवन् 470 युष्मद् 471 युष्मद् 472 यूप 473 यूप 474 योषित् 475 योषिदञ्च 476 यः 477 रक्त 478 रज्जु 476 राज् 452 यका Page #147 -------------------------------------------------------------------------- ________________ 140 क्रमाङ्काः 480 राजन् 481 राजयुध्दन् 482 रिपुस्तक्ष 483 रुच् 484 रुष् 485 ऋस् 460 लघु 461 लाज 486 लक्ष 487 लक्ष्मी 488 लक्ष्मीवन्त् 486 लघयन्स् 466 वणिज् 467 वधू बाल शिक्षाध्याकरणस्याकाराद्यनुक्रमेण पारिभाषिक शब्दसूचिः / पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि 507 वाजिन् 508 वातप्रमी 462 लाह्य 463 लिखितच् 464 लिखित 465 ली 468 वपुस् 466 वररणा शब्दरूपाणि 500 वर्षा 501 वर्षाभू 502 वसु 503 वस्तु 504 वाक्य विवक्ष 505 वाङ्ग 506 वाच् 23 24 30 16 27 15 32 12 16 28 13 G 7 ए 18 16 12 18 13 28 10 10 14 13 13 31 8 16 506 वात्स्य 510 वारि 511 वारिधो 512 वार् 513 वासा 514 वासिष्ठ 515 विक्रध् 516 वित्त 517 विदभ् 518 विद्वन्स 516 विद्विष 520 विपुष् 521 विमलदिव् 522 विमल 523 विविक्ष 524 विश् 525 विषखा 526 विष्वद्रचञ्च 527 विश्व 528 विश्वदृश्वन् 526 विशति 530 वृक्ष सिसिक्ष 531 वृक्षः 532 वृत् 533 वृत्रहन् 534 वेधस् पृष्ठाङ्काः 23 11 ha 10 32 26 10 6 23 67 25 26 27 27 26 26 31 26 10 17 7 24 mus 9 mi 31 31 7 23 27 Page #148 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण पारिभाषिकशन्दसूचिः / 141 - - क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः - 535 वैद 536 वैदेहः 537 वश्च 538 व्याघ्रपदी 536 व्याघ्रपात 562श्रेयन्स् 563 श्रोतस् 564 श्लेष्मन् 565 श्वन् 566 षष्टि 567 हि 540 शकृत् 541 शङ्खध्मा 542 शची 543 शतं 544 शत्रुजित् 545 शत्रुशीर्ष 546 शब्दप्राश 547 शशिन् 548 शाला 546 शालावाह, 550 शाखदिदृक्ष 551 शाखपट 552 शिशोर्वन्स 553 शिष्यमुझे 554 शिश्रिवन्स् 555 शुचि 556 शुच 557 शूकरपदो 558 शंकु 556 श्रद्धा 560 श्री 561 श्रीमन्त् 568 सका 566 सकः 570 सक्थि 571 सखि 572 सजुष 573 सत्यवाक् 574 सध्याञ्च 575 सन्धि 576 सप्रति 577 सम 578 समा 576 सम्यञ्च 580 सम्राज 581 सपिस् 582 सर्व 583 सविका 584 सर्वकः 585 सर्वव्यञ्च 586 सर्वलू 587 सहयुध्वन् Page #149 -------------------------------------------------------------------------- ________________ 142 क्रमाङ्काः 588 सहस्रम् 586 साधुमस्ज् 560 सिद्धि 591 सिम 562 सिंहपाद 563 सीमन् 564 सुकग् 565 सुकन्स् 596 सुकर्मा 567 सुक्रञ्च 568 सुखकृत् 566 सुखभाज् 600 सुखिनी 601 सुखिन् 602 सुगरण, 603 सुगिर 604 सुचक 605 सुजानु 606 sutanu 607 sutus 608 sudiv 606 सुधी 610 सुधेनु 611 सुनौ 612 सुपन्थि 6-13 सुपात् 614 सुपितृ 615 सुपीस् बालशिक्षाव्याकर तस्याकाराद्यनुक्रमेरण पारिभाषिक शब्द सूचिः / शब्दरूपारिण पृष्ठाङ्काः । क्रमाङ्काः शब्दरूपारि 616 सुपुमन्स् 617 सुपुसी 618 सुबुद्धि 616 सुभ्र 620 सुभ्र 621 सुमनस् 622 सुमातृ 623 सुमात्री 624 [सु] यज्वन् 625 सुरभि 626 सुवल्ग् 627 सुवसु 628 सुवाच् 626 सुविश् 32 18 10 7 21 24 16 26 25 17 16 18 24 24 16 26 16 13 13 26 26 12 13 16 11 21 15 26 630 सुव्यप् 631 सुसखि 632 सुसिद्धि 633 सुहिन् 634 सुहृद 635 सृज् 636 से: 637 सेनानी 638 सं 636 सोमपा 640 सौरमस 641 संपद 642 सः 643 स्थायित् पृष्ठाङ्काः 26 26 11 13 14 28 15 15 24 11 16 13 17 27 25 11 11 26 20 18 15 12 15 10 8 27 21 24 Page #150 -------------------------------------------------------------------------- ________________ क्रमाङ्काः 651 स्वयम्भू 652 स्वसा 653 स्वाप् बालशिक्षावयाकरणस्याकाराद्यनुक्रमेण पारिभाषिक शब्दसूचिः / क्रमाङ्काः शब्दरूपारिण 644 स्निग्धत्वच् 645 स्पृश् 646 स्फिच् 647 स्रज् 648 स्वर्णमुष् 646 स्वनड्वाह_ 650 स्वप्नज् शब्दरूपाणि पृष्ठाङ्काः 17 27 16 18 27 30 18 14 14 25 654 hanumant 655 havis 656 हव्यवाह 657 हाहा 658 हूहू 656 [हृत् ] 660 हृदय 661 होता 662 ही // इति श्रीवाल शिक्षा व्याकरण स्थाकार द्यनुक्रमेण पारिभाषिकशब्दसूचिः // 143 पृष्ठाङ्काः 16 28 30 & 13 7 6 14 12 Page #151 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण भाषाशब्दसूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः । क्रमाङ्कः शब्दरूपाणि पृष्ठाङ्काः 1प्रन्धोमींचो अन्ध्मोलिका। 46 21 अरतौ परतौ बापसरोषौ 2 औगनाई अपकर्णयसि / प्राकृत्या प्रकृत्या च 3 औडक अप्राख्या। pitRsdRshH। 4 औडीगौ अप्माग्ग्ः। 22 अरोरम अपरेयुः; 5 औषंडली प्रक्षपटलिक / अन्यस्मिन्नहनि, अन्येस्सुः। 45 6 अगोंडौं अग्निपीद्द्क्म्। 23 अलजौ उत्क्न्न्त्था। 47 7 अच्छइ अस्ति, तिष्ठति, 24 अलूझै अल्मुज्झ्ति। 46,50 विद्यते, प्रास्ते। / 25 अवहथै अफ्स्त्य्ति। 50 8 अडै अद्द्द्द्ति। 26 असराहिउं prshrddheym। 47 6 अडवडै अधः पूर्वः पतः 27 अहीणौं अधेनुकम् / 10 अडूआलै अवात्। 28 प्रांजइ अंजयति वा 11 अणभमै अनुपूर्वोभ्रम, अन्क्ति। अनोस्तु। 26 आंबइ प्राप्नोति, घटति / 12 अनेकपरि अनेकथा, बहुधा / 30 प्राकडौ उत्क्त्त्ः। 13 अनेतै अन्य्त्र्। 31 आचमै प्राचमति / 14 अनेरीवार अन्य्दा। 32 आजु प्र्द्य्। 15 अनेसौ prtyaashH। 33 आजूणौ अद्यतनम् / 16 अभोखौ अभ्युक्षरणम् / 34 आथमै अस्तमस्तु / 17 अभ्यसइ मनसि, अभ्य्स्य्ति। 47 35 आदरै स्वीकरोति, माद्रियते, 18 अमायै अमाय्ते। अंगीकरोति अंगीपूर्वकृतश्च / 50 16 अम्हसरौषौ asmaadRshH॥ ___ 45 , 36 आपै अर्पयति 20 अम्हारौं अस्मदीयम् / 37 आभिडै प्राम्य्त्त्ति। 5451 46 48 Page #152 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकाराद्यनुकमेण bhaassaashmdsuuciH| 145 कमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 38 प्रायसइ मादिशति / 52 / 56 उपरमै उत्सवते, उत्पतति / 50 36 आरंभइ प्रार्भ्ते। 60 उपरु धै उपरुणद्धि 40 आराधै पाराधयति, उपात्। 36, 50 उपास्ते। 61 उपरेथाई उप्रिस्थाई। 41 आलिगइ प्रालिंगति वा 62 उपवासीउ upossitH। paridhvaja ti| 63 ulakau उदकोदंचनम् / 42 आलोगारु प्रालीक्कार्ः। 64 उल्लींचइ उल्लंचति / 43 आवै प्रान्ग्:| 65 उवेष (ख) इ उपेक्षते / 44 आवै पाङस्त्वेते, प्राङ्पूर्वा एते धातव प्रागमने वर्तन्ते, 66 ऊकदै उत्कूईते / 53 निः पूर्वा निःसरति / / 67 ऊकलै उत्कर्षति वृद्धौ। 45 आषु (khu) Dai avssvlti| 52 68 Ukhelai उत्कीलयति / 46 आसुरखै प्राश्वईते / 69 अगइ उदस्तु 47 आहार जाहर एहिरे याहिरे / 70 ऊगटै उद्व्र्त्त्य्त्येस्स्ः। 48 उंसौ iidRsh:| 71 अगाइ उद्गायति 72 ऊघडै उद्धटयति 46 ईहा~ अत्र्। 73 ऊघडै उन्मीलयति, उद्ध्त्त्ते। 74 ऊचलौ अपरिचितः / 50 उधूयायतु ऊधूयमानम् / 75 ऊजाइ उद्याति / 51 उगमुगौ अवाग्मूक : / 76 ऊजाणो उद्यानिका। 52 उघड दूघडौं उद्धटदुर्घटकम् / 77 उजालै उन्ज्वलयांत / / 53 उदंढइ उद्वन्धयति / 78 अडै उत्तिष्ठति / 54 उदेगै उद्वेजयति / 76 ऊडै उड्डीयते अथ उड्डयते / 55 उनाइ उत्क्र्नाति। 80 ऊणइ 70 उदः पूर्वा / उनूति (?) 43 , 50 81 उदेगै उद्वेज्य्ति। 56 उपगरै उपात् कृ उपकरोति / 54 82 ऊधंधलं उधूलिकम् / 57 उपयच्छते विवाह्य्ति। 48 83 ऊध्रकै उध्र क्ते। 58 उपयोगै चेदुपात्। 50 / 84 ऊपजइ उत्पद्यते / Page #153 -------------------------------------------------------------------------- ________________ 146 श्रीबालशिक्षाव्याकरणस्याहार धनुक्रमेण भाष शब्दसूचि. / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 53 85 ऊपडै उदः / 106 कडाडौ कास्स्त्थ्क्त्थिन्ः। 47 86 अभूत्राइ उद्भवति / 53 / 110 कडकडै कटकटायते cakSuH80,53 87 ऊमटै उन्मज्जति गग्घति / 33,46 111 कडच्छइ कटिस्थयति / 46 88 ऊलंबइ उत्पूर्वः / 112 कमोठाणो क्र्म्स्थाई। 46 86 अलखै उपलक्षयति / 113 करै करोति 68 कुरुते, 60 ऊलटावै, उन्मापयति / 51 विदधाति विध्त्ते। 52 61 ऊवटै उद्व्र्त्ते। 114 करडै, काटै कृतति / 46 62 अवेढइ उदः / 115 करोष (ख) इ क्र्ण्द्ति। 53 63 [क] ऊसीसौं कपिशीर्षक s / 46 116 कराइ क्रिय्ते। 117 कलकलै क्ल्ण्क्र्न्न्ति। 64 ऋणरणइ रणध्वनति / 67,52 118 कल्होडौ क्ल्भोत्क्त्त्ः। 46 65 एकौडौ एक्त्द्दिक्ः। 116 कहै कथयति, प्राचष्टे, आख्याति, शंसति / 66 एकपरि एक्धा। 120 कहिंय क्दा। 67 एकवार एकदा / 121 कांकसी क्चाक्र्स्स्र्न्नी। 18 एतलुं एतावन्मात्रम्, इयन्मात्रम् / 45 122 कालि क्ल्ये। 16 प्रोजइ उद्ण्ज्य्ति। 123 काल्हूण कल्यतनम् / 124 किरगिरै किल्गिल्ति। 100 ओण्रहु अर्वा / 45 125 किसौ kiidRshH। 101 ओण्हुणौ essmH। 126 कींगाइ केकायते / 102 अओठंभइ अवष्टम्नाति अवष्टम्भति 127 कोहां क्व, कुत्र्। अवष्टंभते अपि च / 54 128 कुंथै कुथति, कुथ्नाति / 103 ओढइ अवगुंठ्ते प्रावृणोति ca37,50 126 कुदकुऐ कुत्प्र्ः। 53 104 ओलंभइ उपाल्भ्ते। 52 130 कुपै क्रुध्यति कुप्यति 105 ओलौ उपाल्य्ः। 46 ईर्न्न्य्ति। 76,52 106 अओलाणि अव्ल्ण्बिनी। 46 131 कुरमाइ म्लायति, क्लाम्पति / 51 107 ओसोबालुं अस्पृस्स्त्ताल्य्म्। 46 132 कुरलावै क्वरणयति / 108 ओहटै अपसरति विर्म्ति। 53 / 133 कुसइ क्रोशति / Page #154 -------------------------------------------------------------------------- ________________ बालशिक्षा व्याकरणस्याकाराद्यन क्रमेण भाषा शब्द सूचिः / क्रमाङ्काः 134 कुसणइ कुष्णाति / 135 कुहै क्वति / 136 कतलुं कियन्मात्रम् / 137 क्रमै क्रामति / 138 क्षिरै क्षरति / शब्दरूपारिण * 136 ख डुहालै खर्जयति / 140 खरवलै अपस्किरति / 141 खाइ भक्षयति, प्रत्ति, खादति ग्रसतेऽपि च / 142 खाजइ खाद्यते / 145 गाइ गन्धायते गन्त्रयति / 146 गलालै गलग्दलति / 147 गवाणि गवादिनी / 148 गांगिरै गांगिरति, गांगृणाति वा / 14 गांड ग्रंथते / 4,47 54 143 खाजहलौ खाद्यफलम् / 47 144 खोजइ विद्यते ताम्यति / 60,51 154 थै ग्रंथयति ग्रथ्नाति गुंफति / 155 गूचइ गुंचति / 156 गोगीडौ गोकीटः / पृष्ठाङ्काः क्रमाङ्काः 48 5651 45 77,52 52 4 26, 46 120 गाजइ गर्जति / 151 गाजइ गर्ज्जति / 152 गायै गायति / 5.2 153 गिलगिलावर किलगिलापयति / 53 65.54 62,51 4 3 51 46 53 52 86, 53 52 46 शब्दरूपरिण 157 घ घोलै द्रुतं धूनयति / 51 150 घटै संभवति, घटते / 45,50 156 घसइ घर्षति / 48 160 घातै नि. क्षिपति, प्रक्षिपति / 46 161 घास घृष्यते / 102,54 162 घूंघड अवगुंठनम् / 163 घूमै घूर्णते वा / 164 घोसइ घोषयति / 165 च उलवै पलपति, अपहृते / 166 चटई चटति, प्रारोहति द्विपं / 167 चांद्रिणु चन्द्रिकालयम् / 168 चांपइ संवाहयति / 147 पृष्ठाङ्काः 17 = छउटइ प्रक्षिपति / श्राङ: / 46 14 53 66,51 47 166 चाकचकूकवरं चक्र कुब्जम् / 170 चिणइ नुःस्वादेः विनोति-ते: 46 171 चौंकै चीतः कृ / 100.54 172 चीफाड चित्तफा ( स्फा ? ) 174 चूकई चूत: / 175 चूयई श्चोतति-ते / 176 चौपडै अभ्यंगयत्ययम् / 177 चोइ मुष्णाति चोरयति / 65,51 46 53 टकः / 46 173 . चूटई श्रवचिनोति श्रवात् / 46 54 46 53 52 46 Page #155 -------------------------------------------------------------------------- ________________ 148 बालशिक्षाग्याकरणस्याकाराद्यनुक्रमेण माषाशवसूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 176 छणई क्षणोति / 200 जामई जाय्ते। 180 छहिंपरि स्सोद्धा। 201 जिगोसा जिघृष्याः (?क्स्सा)| 47 181 छाटै सिण्च्सि। 202 जिणई विजयते, ज्य्ति। 47 182 छायै छादयत्योक; 203 जिमई भुक्त, अश्नाति च स्तृणाति, स्तृणोति-ते / जेम्ति। 183 छिबै छुपते, स्पृशति c। 52 204 जिसौ yaadRshH। 184 छोकै छीतः, क्षौति / 54 205 जोहां य्त्र्। 185 छोडणि छिद्रात्तिनी। 206 जुडै युनक्ति, युक्त्। 18 छूटै छुटति / 207 जूउ पथक / 187 छेकै छेत्तः कृ छेत्क्रोति। 54 208 जेतलु यावन्मात्रम् / 188 chetariu chlaaNtritH| 206 जोअई अवलोकते वोक्ष्यते 186 छेदै छेदयत्ययम्; छिन्ते, अवलोकयति / 53 छिन्त्ति। 160 छेहिल अन्तिमम् / झपयति झपामा नोति। 161 जडपणौ' इत्यादौ स-त्वौ 211 झटकई झटिति / भावे यण / जता जडत्वं 212 मडझांषसऊ चलध्वांक्षकप् / 46 जाद्द्य्म्। 213 झाषई झषति / 50 192 जणाइ ज्ञायते / 214 माडई उज्झति, जहाति, च 163 जहिंय य्दा। त्यजति / 16,48 194 जांउ यावत् / 215 मामलुध्यामलम् / 195 जाऐ गच्छति, याति ब्रजति, 216 झासवई त्र्ज्य्ति। सरति, एति, अयति वा। 48 217 झूम युध्यति / 196 जाकै जात्ः। . 54 167 जाणइ वेत्ति, मानाति, 218 टलवलई टलद्वलति / प्रवेति, अव्ग्च्छ्ति|. 47 198 जानावासौ ज्ञ्यापास्क्ः। 46 216 डसई दशति / 166 जानुत्र य्ज्ञ्य्यात्रा। 46 / 220 डोहई गाहते / Page #156 -------------------------------------------------------------------------- ________________ बाल शिक्षा व्याकरणस्याकाराद्यनुक्रमेण भाषाशब्दसूचिः / शब्दरूपाणि शब्दरूपारिण 221 ढाकई प्रच्छादयति, इ त्रुट्यति त्रुटति / पिधत्ते, पिदधाति छ / 222 ढोलई शिथिलयति / क्रमाङ्काः 223 तडफडई तत्पटति / 224 तपुकरै तपः करोति, तपस्यति वा / 225 तहिं तदा तदानीम् / 226 ताउ तावत् / 227 ताछइ छोलै तक्षति, काइति, तक्ष्णोति च / 228 ताजइ वर्जति / पृष्ठाङ्काः 240 तलु तावन्मात्रम् / 241 सितहि / 242 इ तृटटति / 243 त्रासइ प्रस्यति, त्रसति / 50 50 50 53 48 45 45 226 ताण काढइ कर्षति, कृषते -ति च / 51 230 ताहरु त्वदीयम् भवदीयम् / 45 231 तिमै तत्कालम् / 45 232 तिम तथा / 45 233 तिसौ तादृशः / 234 तीमै तेमयति क्लेदयति / 51 52 45 51 45 235 तोह तत्र / 45 236 तुम्हसरीषौ युष्मादृशः / 45 237 तुह्मार ' युष्मदोयम् / 238 तूसइ तुष्यति / 46 236 तूसरोषौ त्वादृशः भवादृश / 45 45 45 82, 53 48 क्रमाङ्काः 244 245 श्रवै स्थगयति / 246 थाहरै स्थानमाहरति स्थानयति / 247 थोजइ स्त्यायते / 248 थुंकै थूतः ष्टीवति / 54 246 थोमै स्तोभति स्तभ्नाति च // 47 250 दंभइ दंनौति / 251 दमै दाभ्यति / 252 दाइ दह्यते / 253 दाणीं धरणी ऋणितः / 254 दी यच्छति, दत्ते, राति ददाति / 146 पृष्ठाङ्काः 255 दीष (ख) इ दीक्ष्यते / 256 दीहदीवी नदीपिका । 257 दूमै दुनोति, दुःखाकरोति, दुःखयति / 258 दूषै दुष्यति / 256 देखै पश्यति / 48 42 52 46 5 15 54 46 52 23,46 4,46 4 53 67,54 51 260 देषा (खा ) विउ दृष्टापेक्षा / 47 261 दोहै दोग्धि दुग्धे च / 262 द्र फोडइ द्रुतं स्फोटयति / 263 द्रौडै द्रुताति / 264 द्रडबाहिर द्रवकधातितः / 265 द्रमद्रमै द्रमद्रमति / _41,50 47 53 266 घडहडै कृ घडतः / 66, 54 7 Page #157 -------------------------------------------------------------------------- ________________ 150 बालशिक्षाध्याकरण याकाराद्यनुक्रमेण भाषा का सूचिः / शब्दरूपगरि 286 नासर नश्यति, पलायते / 287 नाहै स्नाति / 288 निंद जुगुप्सते, निदति, गर्हते / 286 निऊंज नियंत्रयति / 260 निकौ निष्कः / 261 निरष ( ख ) इ निरीक्षते / 262 निराकर निराङ: निराकरोति / 203 निलखणौ निर्लक्षणः / 294 निवोजर निविद्यति / 265 नख निनिस्यति, निः क्षयति / क्रमाङ्काः शब्दरूपारिण 267 धणीवर धन्यावयः / 268 धरै दधाति च दधति धत्ते धारयति / 266 धाइ धावति ते व मुचादिषु / श्रथ कर्म कर्तरि / 270 धाव धावति / 271 धुरि श्रादिमम् / 272 धूणइ धूनयत्येषः; धुनोति धुनाले धुनोति ते धुनते धुवति / 273 धूंबाधुबि मुष्टामुष्टिः / 274 धूज कंपते / 275 धूप धूपायति / 276 धोइ प्रक्षालयति / 277 नाइ तृप्यति, त्रायत्यपि / 278 ध्रुस ध्वंसते / 276 ध्याय ध्यायति तु द्वयोः / 280 नमस्करै नमस्यति वा नमस्करोति / 281 नरनरै नदति / 202 नहीत नो वा, नो चेत् / 283 नांगै व्यंगयति, अनंगीकरोति / 284 नाचइ नृत्यति / 285 नाथै नाथति, वृषं तु नस्तयति / पृष्ठाङ्काः । क्रमाङ्काः 46 52 54 50 45 51 47 51 52 46 51 53 46 48 46 45 46 42 85, 53 266 नीकलै निरस्तु । 267 नीकल निः कुलयति, कॢश्य नि: कुलपूर्व / 298 नीडइ निः / 266 नोपजई निष्पद्यते / 304 पल परामृशति / '305 पइसइ प्रविशति / 306 पचारै प्रत्युच्चारयति / - 307 पच्छाहियौ पश्चा [द] हृदयम् पृष्ठाङ्काः 47 48 48 50 43 48 54 46 52 46 48 300 नोमटै निवर्त्तते / 88,53 301 नींषणीयासु निः क्षरणकर्म्मा / 46 302 नीसमै नेः / 51 303 नीससइ nestu । 53 50 52 48 50 51 52 47 Page #158 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण मावाशम्दसूचि : 151 क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः 48 52 308 पछोक उ उद्कोद्ण्च्न्म्। 46 330 पलाणइ पर्यापयति / 306 पडै पतति / 331 पल्हालै पर्याद्रयति / 310 पडाई प्ताकिका। 332 पवित्रै पवित्रयति 311 पडिवचै प्रतिवक्ति तु। 57,48 पुनाति पवते / 312 पडिगइ चिकि सति, 333 पसाअइ प्रसीदति, प्रतीकरोति / __ अनुगृह पाति, 313 par3ईष (ख) इ प्रतीक्षते 334 पहिरै परिदधाति, 21 / प्रतिपालयति / संवस्त्रयति / 314 पडूच्छइ प्रतिपृच्छति / 335 पाइआली पाचप्रहारिणी / 3.5 पढ इ अधोते, पठति च / 46 336 पाखै विना ऋते / 316 पतै समर्थयति वा 337 पाचइ प्च्य्ते। समापतति / 55.51 338 पाटू पाद्धात्ः। 317 पतिजइ तु प्रत्येति 336 पाठवै प्रस्थापयत्ययम् प्रत्ययति प्र्तीय्ते। प्रहिणोति प्रेषयति / 318 परतै प्रेः। 340 पालट इ परावर्तयति 316 परम प्रेद्य्वि। परेर्वा / 320 पखारै प्रपारयति / 341 पालुअइ पल्लवयति / 321 परष (ख) इ परीक्षते / 20,48 342 pASali pritH| 322 parahu परतः / 45 343 पीऐ पिब्ति। 323 पराकै परे परः (?) / 51 344 पोजहलऊ पेटयफलन् / 324 परामै प्राप्नोति / 345 पोडइ पिच्चति / 325 परिछइ परेरिमे 3 346 पोडइ पीडयति, बाधते, परीच्छति च / तुदति / 326 परिणइ परिणयति / 15.48 347 पीसइ पिन्स्स्त्ति। 327 परीसइ परिवेषयति, 348 पुढइ प्रोद्धाय्ते। प्रीप्साति। 346 पुरु पुरुत / 328 पलचै प्र्लुच्य्ति। 92,53 / 350 पुहुचै प्रभवति / 326 पलधु प्र्लुब्ध्ः। 47 | 351 पूकै पुतः / UY 51 / Page #159 -------------------------------------------------------------------------- ________________ 152 बालशिक्षाण्याकरणस्याकाराद्यनुक्रमेण माषाशयसूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः / क्रमाङ्क: शब्दरूपाणि पृष्ठाङ्काः 48 352 पूछइ पृच्छ्ति। 46 353 पूजइ पूजयति, अर्चतीति इन् भ्व्तीत्य्र्थ्ः। मीमांसते, अंचति / 354 पूरै सरै अल खलु च 16 पूर्यते / 48 355 पेलै नुदति, प्रेरयति प्र्पि। 38,50 356 पेलाविलि प्रेराप्रेरिः। 47 357 पोअइ प्रवयति प्रात् वै। 50 358 पोसइ पुष्यति, पुष्णाति / 53 356 प्रसवै सौति. प्रसवति, प्रसुवति- सूते। 360 असोजइ प्रस्विद्यति / 361 प्रहुइ प्रमृज्जति / 362 प्रासुइ प्र्स्नुते। 374 फूटै स्फटति / 76,52 375 फूटरौं स्फुत्त्त्र्म्। 46 376 फेडइ अपनयति, स्फेटयति, अपास्यति / 3546 377 बैसै उपविश्यति निस्सीद्ति। 378 बलालै बलाललूलति / 376 बलद ज्व्ल्ति। 380 बलीबलौ वाचालः वाचात्त्ः। 46 381 बसबसइ बहुस्यन्दति भूः। 51 382 बांधै वन्धाति / 383 बालै ज्वालयति / 384 बाहिरि बहिः, बाह्य्। 385 बोहुपरि द्विधा इत्यादि / 386 बौछलै वेस्तु। 387 बीछोहै विरहयति / 388 बीहै बिभेति। 386 बीहावै भापयते, भीस्स्य्ते। 48 360 बुहारै सन्मार्जयति / 48 391 बुझै बुध्यते चापि। 47 392 बूडै बुडति, मजति / 50 393 बोलै जल्पति, निगदति, वक्ति, वदति, भाषते, ब्रवीति, पाह ब्रुते। 364 मंजवाडू भ्ण्ग्पात्ः। 365 बडहडै भटतः भ्त्त्क्रोति। देता 363 फटै फटति / 87,53 364 फर्3अफडै पटपटायते ध्व्जा। 53 365 फरकै स्फ्र्ति। 9854 366 फांफुरीइ फारस्फूर्जते हि। 50 367 फांटिउ पाक्तिक्ः। 368 फाटै विदीर्य्ते। 366 फिरै भ्राभ्यति, भ्रमति / 370 फिराइ स्पृहाते। 371 फोटै स्फित्त्ते। 372 फुईहाईउ पितृस्स्व्स्त्रीय्ः। 46 373 फूकै फूत्ः। 47 Page #160 -------------------------------------------------------------------------- ________________ बालशिक्षाव्याकरणस्याकाराधन कमेण भाषाशमसूचिः / 153 - क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः 366 भांजइ भ्न्क्ति। 367 भांवै प्र्तिभास्ते। - प्रतिभाति, रोचते वा। 398 भीजै क्लिद्य्ते। 366 भोष (ख) इ भिक्षति / 400 भूराई भूत्राज्ः। 401 भेटै सभाजयति / 402 भोगल भुजार्ग्ला। 422 muusriissumaadRshH| 423 मूहै मुह्यति / 424 मदेइ भिनत्ति, भिन्ते। 425 मेराई उ मेराद्य्म्। 426 मेल्हई मुंचति / 427 मेहरु मेह्त्त्र्ः। 428 मोकलई मुल्कलति, विसृजति प्र्हिन्नोति। 426 मोकलवाई मुत्कलामुति, प्रापृच्छते अपि c। 430 यसौ etaadRshH। 431 यिम य्था। 432 रंजइ र्ण्ज्य्त्य्य्म्। 86,53 433 रौडौ खाट (?) / 46 434 रमई क्रीडति, दीव्यति,रमते / 50 435 रहई तिष्ठति र्ह्ति। 54 436 राउलवायु राज्कुलाय्त्त्ः। 46 437 रावै र्च्य्ते। 438 राष(ख)I रक्षति, गोपायति, पाति,जाति,त्रायते, प्रवति च / 47 436 रुधै रुणद्धि, रद्ध / 50 440 रूसइ रुष्यति / 46 441 रोइ रोदति, परिदेवयति / 50 442 लहै लभते / 425 443 लांषै अस्यति, निरस्यति, क्षिपति 26146 444 लाजइ जिहति, मज्जते, प्रपते . 18 / बीद्द्यो॥ 403 मथै मनाति मयति / 404 मनावै सांत्वयति / 405 मरै म्रियते विपद्यते / 52 406 मरदै मृदनाति / 407 मलै मलते वा। 408 मसाहणो म्हासाध्निक्। 46 406 मसिहाईउ मातृस्स्व्नीय्ः। 46 410 माकड मंकते 90,53 411 मांजइ मास्स्त्ति। 412 मागै याचते वा। 413 माचइ माद्यति / 24,46 414 मानै म्न्य्ते। 415 मायै माति, मिमीते। 416 मारै मारयति / 417 माहरौ मदीयम् / 45 418 मोचइ मीलयति nimolayati46,50 416 मुखामुखि मुखामुख्य्ता। 46 420 मुलै मृदू लुनाति, मृदुलयति / 46 421 माहियां मुधा। pU2 54 46 Page #161 -------------------------------------------------------------------------- ________________ 154 बालशिक्षाग्याकरणस्याकार वनक्रमेण भाषाशनमचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्का: 51 445 लाडइ ल्ल्ति। 50 446 लिऐ पावत्ते गृह रणा विन (य?) ति, वेः। 69,52 447 लिगई प्रभृति, प्रार्भ्य्। 45 448 लिहाच्छोह लब्धस्थो, (ब्धोत्सा ?) ह 449 लीपै लिप्ति। 450 लुणै लुनाति-ते। 44,50 451 लुणाऐ लूय्ते। 103,54 452 लूबइ ल्ण्ब्ते। 453 लूसइ लूस्स्य्ति। 454 लूहै iisyte। 455 leai प्रापयति, नयति 75,52 456 लेभै (भेलै? ) मिश्रयति / 50 457 लोटै लुटयति लोत्त्ति। 53 458 लोढइ लूत्त्य्त्य्य्म्। 78, 52 456 लोपइ लूण्प्ति। 54 460 वखाणइ व्याख्याति . व्याख्यान्य्ति। 461 वधारै व्याजिघ्रति वासयति / 52 462 वणई व्ययते वायतेऽपि c। 50 463 वमै व्म्ति। 464 वमै वमति / 63, 53 465 वरै वरयति एषः, वृणोति - ते 47, 50 466 वरगड वराध (क?) र्स्स्क्ः। 46 467 वरसइ वर्षति / 48 468 वरांस उ विपर्यस्यति / 52 466 वरांसिउ विपर्यस्तः / 47 470 वर्तै व्र्त्ते। 471 वलै पश्चात् व्याघुटते व्ल्ते। 36,50 472 वलीउ व्यावृत्य, व्याघुत्त्य्। 473 वांछइ वांछति, काण्क्स्स्ति। 474 वाऐ वाति / 475 वाऐ वाद्य्ति। ... 476 वाउलौ वार्ताल्य्ः। 477 वाजइ वाद्य्ते। 478 वाट इ तु ले ढि लोढे / 476 वाटै वर्त्तयति / 480 वाधै वर्द्धयतीत्ययम् / 52 481 वादलु वारिदपटलम् / 482 वाधै वर्द्धते एध्ते। 32 46 483 वा नयतौ वाय्त्त्ः। 46 484 वापरै व्यापृयते व्यापृणोति / 48 485 वारै नवारयति, निषेधयति / 486 वालालुछि केशाकेशिः 487 वावै वपति-ते c। 488 वासइ वास्यते ताम्र बूद्दी। 50 486 वाहै ब्याहरति / 468 विगूपै विगुप्यति / 25,46 461 विचारै विचारयति, ऊहते / 50 / Page #162 -------------------------------------------------------------------------- ________________ बाल शिक्षण्या करणस्याकाराद्यनुक्रमेण भाषाशब्दसूचि शब्दरूपाणि पृष्ठाङ्काः । क्रमाङ्काः क्रमाङ्काः 42 विढइ विध्यति, कलहायते / 463 विपसइ विनश्यति / 464 विमास विमृशति / 465 वियारिउ विप्रतारिकः 466 विलोजवै वेः / 467 वसाह यिसाधयति, क्रीणाति; कोणते / 468 विस्तरस् विपूर्वी तु थु / 466 विस्तारै विस्तरति विस्तार यति, तनोति-ते / 500 विहुंचइ विभजति / 501 विहडै विघटते वेः / 502 विहाइ विभाति / 503 वटीं वेष्टते / 504 वधै विध्यति / *T 47 47 47 53 50 40.50 51 50 53 6351 46 505 वीचारै विप्रतारै ( ya1 ) ति 506 वीकै विक्रोणते / 507 वोनवै विज्ञपयति / 508 वोष (ख) र विकिरति, विक्षिपति / 48 506 वोसमै विश्राम्यति 51 53 47 510 वाससइ वस्तु, विश्रभते / 511 वेचइ व्ययति, व्येति / 512 व्यापर प्रश्नुते व्याप्नोति च / 46 513 शपर शपति तु शप्यति / 514 शीष (स्य) वह प्रनुशास्ति / 47 515 ब (ख) उष (ख) डै खटत्क 53 रोति / 54 56 51 52 48 शब्दरूपाणि 516 षडहडैकिल खटत्पतति / 517 SA (खा) श्रइ कंडूयति - ते / उतुंषा (खा) दन 518 SA (खा स्थानम् / 527 संकर विसर्जयति / 528 संघूरवै सधुक्षते / 526 सकै शक्नोति / 530 संगलै सर्वत्र / 531 सन्यसइ संन्यस्यति / 532 समारै समारचयति / 533 समेटै समः / पृष्ठाङ्काः 534 सरवै निष्यन्दते, स्त्रवति / 535 सरीषौ सदृशः / 155 516 SA (खा) सइ कासते / 520 पिस नसते / 54 521 SI (खो) लै कीलति / 46 522 षु (खु) सइ गोपायते लीयते 53 523 षूदै षूटै क्षुन्ते क्षुत्ति च / 51 524 SU ( खू) भै क्षुभ्यते क्षोभते / 46 525 षो (खो) डाइ षं (खं) जायते / 526 सो (खो) इ क्षतघत्यसौ 51 52 46 64, 50 536 सपइ वार सर्वदा, सदा / 537 सवहिगमा समन्तात् सर्वतः 538 सवेहिपरि सर्वथा / 536 ससइ स्वसति / 540 सह क्षमते तितिक्षते सहते क्षाम्यते मृष्यते ति च / 50 86, 53 64, 53 42 74,52 45 53 42 51 51 45 45 45 46 53 52 Page #163 -------------------------------------------------------------------------- ________________ 156 बालशिक्षाब्याकरणस्याकारानुक्रमेण भाषाशम्दसूचिः / क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः 46 61,53 4 // 541 सांखइ संख्याति / 564 स्तवै नुवंति, स्तीति, स्तुते, 542 सांचई सेचिनुते, स्ण्चिनोति॥ स्तोति, स्तवीति च / 11,48 समस्तु / 565 स्पर्धै स्पर्द्धते, मिषति / 50 543 सांपडै स्ण्प्द्य्ते। 48 566 हकारई प्राकारयति 544 सांभरै स्मरति चाध्येति च / 47 माह्वयत्यपि / 545 सांभलै निशाम्यति, मृणोति, 567 हडहडै हठाद्धसति 61,51 - प्राकरर्णयति एस्स्ः। 46 568 हणइ हिनस्ति हेति 546 सामरै समः किरति / 48 व्यापादयति एस्स्ः। 547 सांमुहै सज्जति, समहति / 52 566 हथीयार हस्ताधार / गोलग... 548 सांसुहिउ स्ज्जित्ः। वेला (?) / 546 साहई अवलंबते / 58,51 570 हाकै हात्.| .54 550 सिणमिणइ shnaiminotybdH। 51 571 हालै चालै चलति / 551 सीमै सिध्य्ति। 50 572 हिणहिणइ हेस्साय्ते। 552 सीदाबै सीदति / 57,51 573 हियांविउ हृदयापितम् / 553 सीवै पिनष्टि / 574 हिवडां इदानीम्, प्रधुना, 554 सोष (ख)i सिक्स्स्य्ते। 5,47 संप्रति, सांप्रतम् / 555 सुहाइ सुखादेमम् / 46 575 हिवडानं आधुनिकम्, 556 संघै सिंघति, जिघ्रति / 48 सांप्रतीनाम् / 557 सूअइ निद्रायति वा शेते, 576 हीडइ विचरति हिंडते स्व्पिति। च्स्ति। 84,53 558 सूकै शुष्कति, shussyti। 577 होडोलै अआंदोलयति / 48 556 सूझै शुध्यति / 578 हीयापै हृद्यार्प्ति। 51 560 सूजइ स्वति / 576 हुऐ भवति जाय्ते। 30,49 561 सूजवै शोफयति / 580 हुणै जुहोति - 562 सेवै भजति-ते सेवते,dhayati13,48 581 हेतुडै कृ अधस प्रधःकरोति / 54 563 सोहै, शोभते, भाति, राजति-ते 582 हेवाउ वेवाकः / घकास्ति c। 8,48 / 583 केंद्रै ह्लादते // इति बालशिक्षाग्याकरणस्याकाराखनुब मेण भाषाघवसृचिः // 52 www.jainelik Page #164 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीत - कात्न्त्र्व्याक्र्न्न्सूत्र्पात्थ्ः। *R >प्रथमं सन्धिप्रकरणम् / प्रथमेऽध्याये प्रथमः पाद्ः। सिद्धो व्र्न्न्स्मानाय्ः। तत्र चतुर्दशादौ ख्राः। दश स्मानाः। तेषां द्वौ द्वावन्योन्यस्य सवर्णी / पूर्वो ह्स्ः। परो दीर्घ्ः। खरोऽवर्णवों नामी। एकारादीनि सन्ध्यक्षराणि / कादीनि व्यञ्जनानि / ते वर्गाः पञ्च पञ्च पञ्च / वर्गाणां प्रथम-द्वितीयाः shsssaashcaaghossaaH|" घोषवन्तोऽन्ये / अनुनासिका न्ग्-a-न्न्-n-माः|3 अन्तःस्था y-r-ल्वाः। ऊष्माणः sh-स्स्-s-हाः। अः इति विस्र्ज्ञीय्ः|6xk इति जिह्वामूलीय्ः। *प इत्युप्ध्मानीय्ः। अं इत्यनुखारः / " पूर्वपरयोरर्थोपलब्धौ पदम् / व्यञ्जनमस्वरं परं वर्णं नयेत् / अनतिक्रमयन् विश्लेषयेत् / लोकोपचाराद् ग्र्ह्न्न्सिद्धिः। - इति प्रथमः पादः / प्रथमेऽध्याये द्वितीयः पाद्ः। समानः सवर्णे दीर्धीभवति परश्च लोपम् / ' अवर्ण इवणे e। उवणे o। ऋवणे अर्। लवणे अल् / एकारे ऐ ऐकारे c। ओकारे औ औकारे च / इवों यमसवणे न च परो लोप्य्ः। व्मुव्र्न्न्ः। रमृवर्णः / ल्म्ल्व्र्न्न्ः|" ए अय् / 2 ऐ आय / 3 ओ अव् / औ आव् / 5 अयादीनां य-वलोपः पदान्ते न वा लोपे तु प्रकृतिः / 16 एदोत्परः पदान्ते लोपमकारः / न व्यञ्जने स्वराः संधेयाः"- इति द्वितीयः पादः / प्रथमेऽध्याये तृतीयः पादः / ओदन्ता a-i-u-A निपाताः खरे प्र्कृत्या|' द्विव्च्न्म्नौ|' भुव्च्न्म्मी। अनुपदिष्टाश्च / - इति तृतीयः पादः / Page #165 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीत प्रथमेऽध्याये चतुर्थः पाद्ः। वर्गप्रथमाः पदान्ताः खरघोषवत्सु तृतीयान् / ' पश्चमे पञ्चमांस्तृतीयान्न वा। वर्गप्रथमेभ्यः शकारः स्वर - य-व-र-परश्छकारं न वा। तेभ्य एव हकारः पूर्वचतुर्थं न वा। पररूपं तकारो ल-च-ट-वर्गेषु / ' चं she। ङ-ण-ना हखोपधाः खरे द्विः। नोऽन्तश्च-छयोः शकारमनु. खारपूर्वम् / ट-ठयोः षकारम् / त-थयोः सकारम् / " ले लम् / " ज-झ-a-शकारेषु अकारम् / शिन्चौ वा। ड-ढ - ण परस्तु न्न्कार्म्। मोऽनुस्वारं व्य्न्य्ज्ञे|" वर्गे तद्वर्गपञ्चमं वा|6-- इति चतुर्थः पादः / प्रथमेऽध्याये पञ्चमः पाद्ः। विसर्जनीयश्चे cha vA shm। Te The vA Sam / te the vA sam / ka-खयोर्जिह्वामूलीयं न वा। प-फयोरुपध्मानीयं न वा। शेषे से वा वा पररूपम् / उम्कार्योर्म्ध्ये। अघोषवतोश्च / अपरो लोप्योऽन्यखरे यं वा। A-भोभ्यामेवमेव स्वरे / घोषवति लोपम् / " नामिपरो र्म्। घोस्स्व्त्ख्र्प्र्ः|3 र्प्र्कृतिर्नामिप्रोऽपि। एष-सपरो व्यञ्जने लोप्य्ः। न विसर्जनीयलोपे पुनः सन्धिः / 16 रो रे लोपं स्वरश्च पूर्वी दीर्घ्ः। द्विर्भावं व्र्प्र्च्छ्कार्ः। - इति पञ्चमः पादः / समाप्तश्च प्र्थ्मोऽध्याय्ः। द्वितीयं नाम्निचतुष्टयप्रकरणम् / द्वितीयेऽध्याये प्रथमः पादः / धातुविभक्तिवर्जमर्थवल्लिङ्गम् / तस्मात्परा विभक्तयः / पञ्चादौ घुट् / jas-zasau npuNske| Amantrite सिः स्ण्बुद्धिः। आगम उदनुबन्धः ख्राद्न्त्यात्प्र्ः। तृतीयादौ तु प्रादिः। इदुद्ग्निः। ईदूत् स्याख्यौ न्दी। आ श्रद्वा / अन्त्यात्पूर्व उप्धा|" व्यञ्जनान्नोऽनु ssnggH। धुड् व्यञ्जनमनन्तःस्थानुनासिकम् / अकारो दीर्घ घोस्स्व्ति। ज्सि|5 शसि सस्य च न्ः। अकारे लोपम् / भिसैसू vaa|"dhutti bahutve tve / osi ca / deg usirAt / " Gas sya / 22 ina ttaa| उर्य्ः|24 स्मै स्र्व्नाम्न्ः|25 ङसिः स्मात् / 6 ङिः स्मिन् / विभाष्येते पूर्वादेः|28 सुरामि srvtH। jas sarva iH| अल्पादेर्वा / द्वन्द्वस्थाच / नान्य Page #166 -------------------------------------------------------------------------- ________________ . कातन्त्रव्याकरणसूत्रपाठः त्सार्वनामिकम् / तृतीयासमासे च / बहुव्रीहौ / 35 दिशां वा|36 श्रद्धायाः सिर्लोप्म्। त्तोसोरे। संयुद्धौ च / हस्खोऽम्बार्थानाम् / औरीम् |उव्न्ति यै यास् यास् याम् / 2 सर्वनाम्नस्तु ससवो हस्त्रपूर्वाश्च / 3 द्वितीया-तृतीयाभ्यां वा / 4 नद्या ऐ आसू आसू आम् / 45 संबुद्धौ हखः / अम्-shsoraadilopm / ईकारान्तात् सिः। व्यञ्जनाच / 49 अग्नेरमोऽकारः / 50 औकारः पूर्वम् / " शसोऽकारः सश्च नोऽस्त्रियाम् / 52 TA ना / 53 अदोऽमुश्च / 54 इरेदुरोजसि / 5 संबुद्धौ च / 56 डे / 57 ङसि-ङसोरलोपश्च / 58 गोश्च / 59 डिरौ सपूर्वः / सखिपत्योर्डिः / ' उसि-ङसोरुमः / 62 ऋदन्तात् सपूर्वः / 63 आ सौ सि लोपश्च / अग्निवच्छसि / 65 अझै 66 धुटि c। dhaatostRshbdsyaar|68 स्वस्रादीनां च / आ च न स्ण्वुद्धौ। हखनदी-श्रद्धाभ्यः सिर्लोपम् / आमि च नुः / 2 वेस्त्रयश्च / 73 च्तुर्ः। संख्यायाः स्स्नान्तायाः|75 कतेश्च जस-शसोलक / नियो डिराम् / - इति प्रथमः पाद्ः। . द्वितीयेऽध्याये द्वितीयः पाद्ः। न स्खिस्स्त्तादाव्ग्निः। प्तिर्स्मासे। स्त्री नदीवत् / ख्याख्यावियुवौ वामि / हस्खश्च ङवति / नपुंसकात् स्यमोर्लोपो न च तदुक्तम् / अकारादसंबुद्धौ मुश्च / अन्यादेस्तु तुः। औरीम् / जस्-शसोः shiH। घुट्स्वराद् घुटि नुः|" नामिनः ख्रे। अस्थि-दधि-सक्थ्यक्ष्णामन्नन्तष्टादौ / भाषितपुंस्कं पुम्व्द्वा। दीर्घमामि स्नौ। नान्तस्य चोप्धायाः। घुदि चास्ण्बुद्धौ। saant-mhto!प्धायाः। apshc|" अन्त्वसन्तस्य चाधातोः सौ। इन-हन्-पूषार्यम्णां शौ c|" उशन:पुरुदंशोऽनेहसां सावनन्तः / 22 सख्युश्च / 23 घुटि त्वै / 24 दिव उद् व्यञ्जने / 25 औ सौ / 26 वाम्या। युजेरसमासे नुर्बुटि / 28 अभ्य्स्ताद्न्तिर्न्कार्ः|" vA npuNske। तुदभादिभ्य ईकारे। ह्नेहेण्र्धिरूप्धालोपे|32 गोरौ घुटि / अम्-शसोरा / 34 पन्थि-मन्थ्यभुक्षीणां सौ|35 अनन्तो घुटि / अघुट्खरे लोपम् / व्यञ्जने चैषां निः। अनुषङ्गश्चाक्रुश्चेत् / puNso'nshbdlopH| चतुरो वाशब्दस्योत्वम् / andduhshc|42 सौ नुः / 3 संबुद्धावुभयोह्रखः / 4 अदसः पदे म्ः|45 अघुट्खरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् / 16 श्व-युव-मघोनां च / vaahervaashbdsyau| अन्चेरलोपः पूर्वस्य च दीर्घ्ः|" तिर्यङ् tirshciH|देग् उद उदीचिः|1 पात्पदं स्मासान्त्ः|52 अवमसंयोगादनोऽलोपोऽलुप्तवच्च Page #167 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीतपूर्वविधौ / 53 I-योर्वा / 54 आ धातोरघुट्खरे / 5 ईदूतोरियुवौ खरे / 56 सुधीः / 57 भूर्व्र्स्साभूर्पुन्र्भूः|" अनेकाक्षरयोस्त्वसंयोगाद् यवौ / भ्रूर्धातुवत् / स्त्री च / वाम् -shsoH|2 भवतो वादेरुत्वं संबुद्धौ / अव्यय-सर्वनाम्नः खरादन्त्यात् पूर्वोऽक् क्ः। के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम् / 65 - इति द्वितीयः पादः / द्वितीयेऽध्याये तृतीयः पाद्ः। युष्मदस्मदोः पदं पदात् षष्टी चतुर्थी-द्वितीयासु व्सू-न्सौ|' वामनौ द्वित्वे / त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम् / न पादादौ। चादियोगे च / एषां विभ्क्ताव्न्त्लोप्ः। युवावौ द्विवाचिषु / अमौ चाम् / आम् शस् / त्वम् अहम् सौ सविभक्त्योः / " यूयम् vayam jsi|" tubhyam mahyam yi| tava mama ngsi| at pnycmydvitve|4 bhyas abhym| सामाकम् / एत्व्म्स्थानिनि। आत्वं व्यञ्जनादौ / " रैः|" अष्टनः सर्वासु / औ त्स्माज्स्-shsoH|" अर्वन्नर्वन्तिरसावनम् / सौ च मघवान् मघवा वा / जरा जर खरे वा। त्रि-चतुरोः स्त्रियां तिसृ चतसृ विभक्तौ / " तौरं खरे / न नामि दीर्घम् / 27 नृ वा / त्य्दादीनाम्विभ्क्तौ। किम् कः / दोऽद्वेम्ः। सौ स्ः|32 तस्य च / 33 इदमियमयम् पुंसि / अद् व्यञ्जनेऽनक 35 टोसोरनः / 26 एतस्य चान्वादेशे द्वितीयायां चइन्ः। तस्माद् भिस् भिर adsshc|39 सावउसिलोपश्च / देग् उत्वं मात् / एद् बहुत्वे त्वी / 2 अपां भेद्ः|3 विराम्व्य्न्य्ज्ञादिस्स्व्न्द्दुन्न्हिव्न्सीनाण्च्। स्र्सि-dhvsoshc|h-sh-स्स्छान्तेजादीनां द्द्ः|6 दादेहस्य ग्ः|" चवर्ग-दृगादीनां च / " मुहादीनां वा। ह-चतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् / सजुषाशिषो रः / इरुरोरीरूरौ / 52 अहः स्ः|53 संयोगान्तस्य लोपः / 54 संयोगादेवुटः / 55 लिङ्गान्तनकारस्य / 56 न संबुद्धौ / न संयोगान्तावलुप्तवच पूर्वविधौ / " इसुसदोषां घोषवति रः / 59 धुटां तृतीय्ः|60 अघोषे प्र्थ्म्ः|" वा विरामे|62 रेफ्-सोर्विस्र्ज्ञीय्ः। विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोलौंपेऽपि / 4 - इति तृतीयः पादः / . द्वितीयेऽध्याये चतुर्थः पाद्ः। अव्ययीभावादकारान्ताद् vibhktiinaammpshcmyaaH|' वा तृतीयास्प्त्म्योः। अन्यस्माल्लुक / अव्य्याच्। रूढानां बहुत्वेऽस्त्रियाम Page #168 -------------------------------------------------------------------------- ________________ कातन्त्रव्याकरणसूत्रपाठः prtyysy। garga-yaska -विदादीनां च / भृग्वत्र्यङ्गिरसकुत्सवसिष्ठगोतमेभ्यश्च / यतोऽपैति भयमादत्ते वा तदपादानम् / ईप्सितं च रक्षार्थानाम् / यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् / य आधारस्तदधिकरणम् / 1 येन क्रियते तत् करणम् / 12 यत् क्रियते तत् कर्म / यः करोति स क्र्ता। कारयति यः स हेतुश्च / तेषां परमुभयप्राप्तौ / प्रथमा विभ्क्तिर्लिन्ग्गार्थ्व्च्ने|" आमन्त्रणे c|"shessaaH कर्मकरणसंप्रदानापादानखाम्यायधिकरणेषु / ' पर्यपायोगे pshcmii। दिगितरर्तेऽन्यैश्च / " द्वितीयैनेन / 22 कर्मप्रवचनीयैश्च / 23 गत्यर्थकर्मणि द्वितीया-चतुर्यो चेस्स्त्तायाम्न्ध्व्नि। मन्यकर्मणि चानाद्रेऽप्रान्निनि|25 नमः-स्वस्ति-स्वाहा- स्वधा-'लं - वषड्योगे च्तुर्थी|26 तादर्थे / तुमर्थाच्च भाव्वाचिन्ः। तृतीया shyoge|" हेत्वर्थे / कुत्सितेऽन्ग्गे। vishessnne। कर्तरि c। काल-भावयोः स्प्त्मी। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठीच / 35 निर्धारणे च / 6 षष्ठी हेतुप्र्योगे। स्मृत्य्र्थ्क्र्म्न्नि। करोतेः प्र्तिय्त्ने। हिण्सानाम्ज्व्रेः। कर्तृ-कर्मणोः कृति नित्यम् / न निष्ठादिषु / 2 षडो णो ने / मनोरनुस्खारो घुत्ति|14 वर्गे व्र्गान्त्ः|5 तवर्गश्च-टवर्गयोगे c-त्त्व्र्गौ|6 नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि / 47 रवणेभ्यो नो णमनन्त्यः स्वर-ह-य-व-कवर्ग-पवर्गान्तरोऽपि / स्त्रियामादा / नदाद्यन्चिवायन्स्यन्तसखिनान्तेभ्य ई। ईकारे स्त्रीकृतेऽलोप्यः / खरो ह्रस्वो नपुंसके / 52- इति चतुर्थः पादः / नाम्नि चतुष्टये कारकप्रकरणं समाप्तम् // (1) द्वितीयेऽध्याये पञ्चमः पाद्ः। नाम्नां समासो युक्तार्थः / तत्स्था लोप्या विभ्क्त्य्ः। प्रकृतिश्च स्वरान्तस्य / व्यञ्जनान्तस्य यत्सुभोः // पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः / संख्यापूर्वी द्विगुरिति ज्ञ्येय्ः। तत्पुरुषावुभा // विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु / / समस्यन्ते. समासो हि ज्ञेयस्तत्पुरुषः स च // स्यातां यदि पदे द्वे तु यदि वा स्युर्ब्व्न्य्पि। तान्यन्यस्य पदस्यार्थे भुव्रीहिः। विदिक तथा // " द्वन्द्वः समुच्चयो नानोर्बहूनां वापि यो भवेत् / अल्पखरतरं तत्र पूर्वम् / यच्चार्चितं द्वयोः // 3 (2) Page #169 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीत पूर्वं वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते / " (7) स नपुंसकलिङ्गं स्यात् / " द्वन्द्वैकत्वम् / " तथा द्विगोः // " ( 6 ) पुंवद्भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् / तुल्याधिकरणे / " संज्ञापूरणीकोपधास्तु न // " कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते / " आकारो महतः कार्यस्तुल्याधिकरणे पदे // 21 नस्य तत्पुरुषे लोप्यः / खरेऽक्षरविपर्ययः / कोः कत् / " का स्वीषदर्थेऽक्षे / " पुरुषे तु विभाषया // (9) याकारी स्त्रीकृतौ हस्खौ कचित् / " हस्वस्य दीर्घता / अनव्ययविसृष्टस्तु सकारं क-पवर्गयोः // " (8) 26 29 // इति पञ्चमः पादः / नाम्नि चतुष्टये समासप्रकरणं समाप्तम् // 8 द्वितीयेऽध्याये षष्ठः पादः / वाणपत्ये / ' ण्य गर्गादेः / कुञ्जादेरायनण स्मृतः / त्र्यत्र्यादेरेयण / " इणतः / " बाह्रादेश्व विधीयते // रागान्नक्षत्रयोगाच्च समूहात्सास्य देवता / वेधीते तस्येदमेवमादेरण इष्यते // तेन दीव्यति संसृष्टं तरतीकण चरत्यपि / पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि // तदू (10) (2) (3) (4) नावस्ता विषाद् वध्ये तुलया संमितेऽपि च / तत्र साधौ यः / ईयस्तु हिते / " यदुगवादितः // " उपमाने वतिः / तत्वौ भावे / यण् च प्रकीर्तितः / " तदस्यास्तीति मन्त्वन्त्वीन् / " संख्यायाः पूरणे डमौ // ( 5 ) द्वेस्तीयः / " स्तृ च / " अन्तस्थो, डे षः / कतिपयात्कतेः / विंशत्यादेस्तमद् / " नित्यं शतादेः / षष्ट्याद्यतत्परात् // (6) विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये / अध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः // " 17 24 तत्रेदमिः / रथोरेतेत् / तेषु त्वेतदकारताम् / 27 प्न्य्च्म्यास्त्स्|" त्रसप्तम्याः / इदमो हः / किम्ः|' अत् क च / / (8) (1) (7) Page #170 -------------------------------------------------------------------------- ________________ कातन्त्रव्याकरणसूत्रपाठः तहोः कुः। काले किंसर्वयदेकान्येभ्य एव दा|34 इदमोह्यधुनादानीम् / 35 दादानीमौ तदः स्मृतौ // 36 सद्य आद्या निपात्य्न्ते। प्रकारवचने तु था|38 इदम् -किम्भ्यां थमुः कार्य्ः। आख्याताच तमादयः // (10) समासान्तगतानां वा राजादीनामदन्तता / 41 द्दानुब्न्धेऽन्त्य्ख्रादेर्लोप्ः। तेर्विंशतेरपि // 53 (11) इवर्णावर्णयोर्लोपः स्वरे ये च / नस्तु कचित् / 45 उव्र्न्न्स्त्वोत्व्मापाद्य्ः। एयेऽकवास्तु लुप्यते // 7 (12) कार्याववावापादेशावौकारौकारयोरपि / 8 वृद्धिरादौ सणे / न य्वोः, पदाद्योवृद्विरागमः // 50 (13) इति षष्ठः पाद्ः। // इति नाम्नि चतुष्टये तद्धितः समाप्तः / समाप्तश्चायं द्वितीयोऽध्यायः // तृतीयमाख्यातप्रकरणम् / तृतीयेऽध्याये प्रथमः पाद्ः। अथ परस्मैपदानि / नव पराण्यात्मने / त्रीणि त्रीणि प्र्थ्म्-म्ध्य्मोत्त्माः। युगपद्वचने परः पुरुषाणाम् / नाग्नि प्रयुज्यमानेऽपि प्र्थ्म्ः। युष्मदि मध्यमः / अस्म्द्युत्त्म्ः। अदाब्दाधौ दा। क्रियाभावो धातुः। काले। संप्रति व्र्त्माना|" स्मेनातीते। प्रोक्स्सा|3 भूतकरणवत्यश्च / भविष्यति भविष्यन्त्याशीः shvstnyH|5 तासां खसंज्ञाभिः kaalvishessH। प्रयोगतश्च / प्न्य्च्म्य्नुम्तौ|" समर्थनाशिषोश्च / " विध्यादिषु सप्तमी च / क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं प्न्य्च्म्याः|" मायोगेऽद्य्त्नी। मास्मयोगे ह्यस्तनी c। वर्तमाना / 24 सप्तमी / 25 पञ्चमी / 26 ह्यस्तनी / एवमेवाद्यतनी / प्रोक्स्सा|" shvstnii। आशीः / स्यसंहितानि त्यादीनि भ्विस्स्य्न्ती|32 द्यादीनि क्रियातिप्त्तिः। षडाद्याः सार्वधातुकम् / 34 - इति प्रथमः पादः / तृतीयेऽध्याये द्वितीयः पाद्ः। प्रत्ययः परः / गुप्-तिज्-किझ्यः सन् / मान्-बध-दान-शान्भ्यो दीर्घश्चाभ्यासस्य / धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् / नाम्न Page #171 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीत - आत्मेच्छायां यिन् / काम्य च / उपमानादाचारे / कर्तुरायिः सलोपश्च / इन् कारितं धात्वर्थे / धातोश्च हेतौ / " चुरादेश्च / " इनि लिङ्गस्यानेकाक्षरस्यान्त्यखरादेर्लोपः / " रशब्द ऋतो लघोर्व्यञ्जनादेः / 3 धातोर्यशब्दश्चेत्रीयितं क्रियासमभिहारे / " गुपूधूप - विच्छि-पणि-पनेरायः / " ते धातवः / चकास - कासप्रत्ययान्तेभ्य आम् परोक्षायाम् / " दययासश्च / " नाम्यादेर्गुरुमतोऽनृछः / उष - विद - जागृभ्यो वा / " भीह्री भृ-हुवां तिवच्च / " आमः कृञनुप्रयुज्यते / अस-भुवौ च परस्मै / सिज अद्यतन्याम् । 24 सण अनिटः शिडन्तान्नाम्युपधाददृशः / श्रि-दुस्रु - कमि -कारितान्तेभ्यश्चण कर्तरि / अणू असु वचि - ख्याति - लिपिसिचि व्हः / 27 पुषादिद्युताद्यॢकारानुबन्धार्ति - शास्तिभ्यश्च परस्मै / " इजात्मने पदेः प्रथमैकवचने / भाव-कर्मणोश्च / सर्वधातुके यण / " अन् विकरणः कर्तरि / दिवादेर्यन् / नुः खादेः / 24 श्रुवः श्रु च // 15 स्वराद् रुधादेः परो नशब्दः / तनादेरुः / 37 ना त्र्यादेः / आन व्यञ्जनान्ताद्धौ / आत्मनेपदानि भाव- कर्मणोः / कर्मवत् कर्मकर्ता / " कर्तरि रुचादि - ङानुबन्धेभ्यः / चेक्रीयितान्तात् । आय्यन्ताच्च / इन्-a-यजादेरुभयम् / 5 पूर्ववत् सनन्तात् / शेषात् कर्तरि परस्मैपदम् / - इति द्वितीयः पादः / 44 46 47 8. तृतीयेऽध्याये तृतीयः पादः / 15 द्विर्वचनमनभ्यासस्यैकस्वरस्यायस्य / स्वरादेर्द्वितीयस्य / न न बदराः संयोगादयोऽये / पूर्वोऽभ्यासः / द्वयमभ्यस्तम् / " जक्षादिश्च / चण्परोक्षा चक्रीति - सनन्तेषु / जुहोत्यादीनां सार्वधातुके / ' अभ्यासस्यादिर्व्यञ्जनमवशेष्यम् / शिपरोऽघोषः / " द्वितीयचतुर्थयोः प्रथमतृतीयौ / " हो जः / कवर्गस्य चवर्गः / न कवतेश्चेत्रीयिते / " ह्रस्वः / " ऋवर्णस्याकारः / दीर्घ इणः परोक्षायामगुणे / " अस्यादेः सर्वत्र / " तस्मान्नागमः परादिरन्तश्चेत् संयोगः / " ऋकारे च / " अश्नोतेश्च / " भवतेरः / " निजि - विजि-विषां गुणः सार्वधातुके / भृञ- hAr3अमाङामित् / " अर्ति-पिपत्यश्च / सन्यवर्णस्य / उवर्णस्य जान्तः स्था - पवर्गपरस्यावर्णे / " गुणश्चक्रीयिते / दीर्घोऽनागमस्य / vanci sransa dhvansibhransi-kasi- pati-padi स्कन्दामन्तो नी / " अतोऽन्तोऽनुखारोऽनुनासिकान्तस्य / " जपादीनां च / चर - फलोरुच्च परस्यास्य / ऋमतो रीः / अलोपे समानस्य सन्वल्लघुनीनि चणपरे / दीर्घो 28 Page #172 -------------------------------------------------------------------------- ________________ कातन्त्र व्याकरणसूत्रपाठः 40 41 लघोः / अत् त्वरादीनां च / इतो लोपोऽभ्यासस्य / " सनि मि मीमा-दा-रभ-लभ-शक-पत-पदामिस खरस्य / आनोतेरीः / दन्भेरिश्च / " दिगि दयतेः परोक्षायाम् - इति तृतीयः पादः / - & तृतीयेऽध्याये चतुर्थः पादः / 15 सपरखरायाः संप्रसारणमन्तः स्थायाः / ग्रहि-ज्या वयि व्यधि-वष्टिव्यचि-प्रच्छि-व्रश्चि-भ्रस्जीनाम गुणे / स्वपि वचि-यजादीनां यणपरोक्षाशीः / परोक्षायामभ्यासस्योभयेषाम् / व्यथेश्च / न वाव्योरगुणे च / स्वपि स्यमि-व्येत्रां चेत्रीयिते / स्वापेश्वणि / ग्रहि स्वपि प्रच्छां सनि / चायः किचेक्रीयिते / " प्यायः पिः परोक्षायाम् / " श्वयतेर्वा / " कारिते च संश्चणोः / ह्रयतेर्नित्यम् / " अभ्यस्तस्य च / द्युति-स्वाप्योरभ्यासस्य / " न संप्रसारणे / " वशेश्चक्रीतेइ / " प्रच्छादीनां परोक्षायाम् / " सन्ध्यक्षरान्तानामाकारोऽविकरणे / न व्ययतेः परोक्षायाम् / " मीनाति - मिनोति-दीडां गुणवृद्धिस्थाने / सनि दीङः / स्मि-जि-क्रीडामिनि / 24 सृजि-हशोरागमोऽकारः स्वरात्परो धुटि गुणवृद्धिस्थाने । M दीसिस्न्तो यकारः खरादावगुणे / आ लोपोऽसार्वधातुके / " इटि च / " दा-मा- गायति- पिबति- स्थास्यति - ज हातीनामीकारो व्यञ्जनादी / " आशियेकारः / अन उस् सिजभ्यस्त - विदादिभ्योऽभुवः / " इचस्तलोपः / हेर्काराध्न्तेः। नोश्च विकरणादसंयोगात् / उकाराच्च / उकारलोपो मोर्वा / करोतेर्नित्यम् / " ये च / अस्योकारः सार्वधातुकेऽगुणे / रुधादेर्विकरणान्तस्य लोपः / " अस्तेरादेः / " अभ्यस्तानामाकारस्य / त्र्यादीनां विकरणस्य / उभयेषामीकारो व्यञ्जनादावदः / * इकारो दरिद्रातेः / लोपः सप्तम्यां जहातेः / धुटि हन्तेः सार्वधातुके / " शासेरिदुपधाया अण व्यञ्जनयोः / " हन्तेर्ज हो / दास्योरेऽभ्यासलोपश्च / " अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् |" थलि च सेटि / 52 तृ-फल- भज-प- श्रन्थि-ग्रन्थि-दन्भीनां च / न शस दद वादिगुणिनाम् / 4 खरादाविवर्णो वर्णान्तस्य धातोरियुवौ / अभ्यासस्यासवर्णे 15 नोर्विकरणस्य / य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य / इणश्च / " नोर्वकारो विकरणस्य / " जुहोतेः सार्वधातुके / " भुवो वोऽन्तः परोक्षाऽद्यतन्योः / गोहेरूदुपधायाः / दुषेः कारिते / " मानुबन्धानां ह्रस्वः / 65 इचि वा / 6 जनि-बध्योश्च / " ओतो यिन्- आयी खरवत् / " औतश्च / " नाम्यन्तानां यण- आयियिन्- आशीवि चेक्रीयितेषु ये 42 46 47 54 58 2 Page #173 -------------------------------------------------------------------------- ________________ shrvvrmaacaaryprnniitdiirghH| इन्नोऽनुप्सृस्स्त्त्स्य्। ऋत ईदन्तश्वि-चेक्रीयित-यिन्-आयिषु / 72 इरन्यगुणे / यणाशिषोर्ये / 4 गुन्नोऽर्तिस्ण्योगाद्योः। चेक्रीयिते c|6 घ्रा-ध्मोरी / यिन्यवर्णस्य / अदेघस्ल स्न्द्य्त्न्योः। वा परोक्षायाम् / वेञश्च वयिः / हन्तेर्वधिराशिषि / 2 अद्यतन्यां च / इणो गा। इङः प्रोक्स्सायाम्। सनीण - इन्गोर्ग्मिः। अस्तेर्भूर्सार्व्धातुके। ब्रुवो वचिः / चक्षिङः ख्याञ् / 9 वा परोक्षायाम् / अजेवी|" अदादेलग् विकरणस्य / iN - स्था-दा-पिबति-भूभ्यः सिचः परस्मै / इति चतुर्थः पादः / तृतीयेऽध्याये पञ्चमः पाद्ः। नाम्य्न्त्योर्धातुविक्र्न्न्योर्गुन्न्ः। नामिनश्चोपधाया ल्घोः। अनि च विक्र्न्ने। क्रोतेः। मिदेः। अभ्यस्तानामुसि / न णकारानुबन्धचेक्रीयितयोः / अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्व्धातुके। सनि चानित्ति। सिजाशिषोश्चात्मने / ऋदन्तानां च / " स्था-दोश्च / भुवः सिल्कि। सूतेः पञ्चम्याम् / दी-धी-वेव्योश्च / रुद-विद-मुषां सनि / 6 नाम्यन्तानामनिटाम् / सर्वेषामात्मने सार्वधातुकेऽनुत्तमे प्न्य्च्म्याः। द्वित्व-बहुत्वयोश्च प्र्स्मै। परोक्षायां च / सर्वत्रात्मने / " आशिषि च परस्मै / सप्तम्यां च / 3 हौ च / तुदादेरनि / आमि विदेरेव / कुत्तादेर्निनिच्त्त्सु। विजेरित्ति। स्थादोरिरद्यतन्यामात्मने / मुचादेरागमो नकारः स्वरादनि विकरणे / msjinshodhutti| रधि-जभोः ख्रे। नेटि रधेरपरोक्षायाम् / रभि- लभोरविकरणपरोक्षयोः / हु-धुड्भ्यां हेधिः|35 अस्तेः|36 शा शास्तेश्च / लोपोऽभ्य्स्ताद्न्तिन्ः। आत्मने चानकारात् / शेते रिर्न्तेरादिः। आकारादट औ / " ऋद्न्त्स्येर्गुन्ने। उरोष्ट्योपधस्य च / 3 इन्यसमानलोपोपधाया हस्वश्चणि / न शास्वृदनुबन्धानाम् / लोपः पिबतेरीचाभ्यासस्य / तिष्ठतेरित् / जिघ्रतेर्वा / - इति पञ्चमः पादः / तृतीयेऽध्याये षष्ठः पाद्ः। अनिद्नुब्न्धानाम्गुन्नेऽनुस्स्न्ग्गालोप्ः। न शब्दाच विक्र्न्नात्। परो. क्षायामिन्धि-श्रन्थि - ग्रन्थि - दन्भीनागुमणे / दन्शि- सन्जि - स्वन्जिरन्जीनामनि / अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिच्त्त्सु|' सिचि Page #174 -------------------------------------------------------------------------- ________________ कातन्त्रव्याकरणसूत्रपाठः परस्मै स्वरान्तानाम् / व्यञ्जनान्तानामनिटाम् / अस्य च दीर्घ्ः। वद-ब्रज-रलन्तानाम् / shvijaanorgunnH|" अर्ति- सोरणि / " जागर्तेः कारिते|2 यणाशिषोर्ये / परोक्षायामगुणे / ऋतश्च संयोगादेः / ऋदन्तानां च / ऋच्छ ऋतः / शीङः सार्वधातुके / अयीर्ये / " आयिरिच्यादन्तानाम् / शा-छा-सा-हा-व्या-वे- पामिनि / " अर्तिही-ब्ली-री-नयी-क्ष्माय्यादन्तानामन्तः पो यलोपो गुणश्च नामिनाम् / पातेलोऽन्त्ः। धूञ्-प्रीणात्योनः / स्फायेर्वादेशः / शदेरगतौ तः / 26 हन्तेस्तः / हस्य हन्तर्धिरिनिचोः / " लुप्तोपधस्य च / " अभ्यासाच / 30 जेर्गिः सन् - परोक्षयोः / चेः कि वा / 32 सणोऽलोपः खरेऽबहुत्वे / दरिद्रातेरसार्वधातुके / ब्रश्चि-मस्जोधुटि / 35 यन्योकारस्य / 36 आकारस्योसि / सन्ध्यक्षरे च / अस्तेः सौ / असन्ध्यक्षरयोरस्य तौ सल्लोपश्च / दी-धी-वे-व्योरिव्र्न्न्य्कार्योः। नामिव्य्न्य्ज्ञान्तादायेरादेः|2 गम - हन-जन-खन - घसामुपधायाः स्वरादावनण्यगुणे / 3 कारितस्यानामिविकरणे / यस्थापत्यप्रत्ययस्याखरपूर्वस्य यिनआयिषु / न लोपश्च / व्य्न्य्ज्ञादिस्योः। यस्याननि / asya ca lopH। sico dhkaare|50 dhudazca धुटि / ह्रस्वाचानिटः / 52 इटश्चेटि / 53 स्कोः संयोगायोरन्ते च / 54 चवर्गस्य किरसवर्णे / 55 हो द्ध्ः|16 दादेर्घ्ः|57 नहेर्धः / भृजादीनां स्स्ः|" छ - shoshc। भाषितपुंस्कं पुण्व्दायौ। A-दा-ता-मा-था-मादेरिः / आते आथे इति च / 63 याशब्दस्य च स्प्त्म्याः। याम् -युसोरिय्मियुसौ।15॥ शमादीनां दी? यनि |6स्स्त्थिवु-क्ल्म्बाच्माम्नि // 67 क्रमः परस्मै / गमिष्यमां छ्ः। पः पिव्ः। घ्रो जिघ्र्ः। ध्मो ध्म्ः|72 स्थ्स्तिस्स्त्थ्ः। नो म्न्ः। दाणो य्च्छ्ः। दृशेः पश्यः / अर्तेर्क्च्छ्ः। स्र्तेर्धाव्ः। शदेः shiiyH। सदेः सीदः / जा ज्ञेर्विक्र्न्ने|" ज्ञश्च / प्वादीनां ह्व्ः। उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्व्धातुके। ऊओतेर्गुन्न्ः|" ह्यस्तन्यां च / तृहेरिड् विकरणात् // ब्रुव ID व्च्नादिः|" अस्तेर्दि-स्योः। sicH। रुदादिभ्यश्च / " अदोऽट / 2 सस्य सेऽसार्वधातुके तः / 3 अणि वचेरोदुपधायाः / 94 अस्यतेः स्थोऽन्तः / 5 पतेः पप्तिः / कृपे rolH। girteshckriiyite| vA svare / तृतीयादेर्घ-ढ-ध-भान्तस्य धातोरादिचतुर्थत्वं s-ध्वोः|300 लोपे च दि-स्योः|1 त-थोश्च द्धातेः|02 -इति षष्ठः पादः / INSTALLATHE Page #175 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीत तृतीयेऽध्याये सप्तमः पादः / इडागमोऽसार्वधातुकस्यादिर्व्यञ्जनादेरयकारादेः / स्नु - क्रमिभ्यां परस्मै / ' रुदादेः सार्वधातुके / ईशः से / " ईड्जनोः सध्वे च / " से गमः परस्मै / हनुदन्तात् स्ये / अन्जेः सिचि / स्तु सु-धूञ्भ्यः परस्मै / यमि-रमि- नम्यादन्तानां सिरन्तश्च / " स्मिङ्-पूङ् - रन्ज्वशू-कॄ-गृ-हधृ प्रच्छां सनि / " इटो दीर्घो ग्र्हेर्प्रोक्स्सायाम्|" अनिडेकखरादातः / इवर्णादश्वि- श्रि-DI- शीङः / उतोऽयु-रु-णु-स्तु-क्षु- क्ष्नुवः / " ऋतोऽवृङ्वृञः / " शकेः कात् / " पचि वचि - सिचि - रिचि-मुचेश्चात् / " प्रच्छेश्छात् / " yuji - ruji ranjibhuji bhaji bhanji sanji tyajibhrasji yaji masji सृजि - निजि विजि - खन्जेर्जात् / अदि-तुदि- दि - क्षुदि - विद्यति - विद्यति - विन्दति - विनत्ति - छिदि - भिदि - हृदि शदि सदिपदि स्कन्दि - खिदेर्दात् / " राधि रुधि क्रुधि - क्षुधिबन्ध-शुधि - सिध्यति - बुध्यति - युधि-व्यधि - सावेर्धात् / हनि - मन्यतेर्नात् / आपि तपि - तिपि खपि वपि शपि छुपि क्षिपि - लिपि लुपि-सृपेः पात् / यभि - रभि लभेर्भात् / " यमि-रमि- नमि - गमेमत् रिशि-रुशि - क्रुशि-लिशि - विशि - दिशि - दृशि - स्पृशि - मृशि - दन्शेः शात् / द्विषि पुष्यति - कृषि - श्लिष्यति - त्विषि - पिषिविषि - शिषि- शुषि - तुषि दुषेः षात् / " वसति - घसेः सात् / दहिदिहि दुहि मिहि - रिहि रुहि लिहि- लुहि नहि बहेर्वात् / ग्रहगुहः सनि / उवर्णान्ताच्च / इवन्तर्ध - भ्रस्ज- दन्भु - श्रियूर्ण भर - ज्ञपि - सनि-तनि-पति-दरिद्रां वा / भुवः सिज् लुकि / सृ-वृ-भृ-स्तुद्रु- स्रुश्रुव एव परोक्षायाम् / थल्यृकारात् / कृञोऽसुरः / " सुड् भूषणे संपर्युपात् / " - इति सप्तमः पादः / - 26 - 12 - - - - - - - - - - - - - तृतीययेऽध्याये अष्टमः पादः / पदान्ते धुट प्रथमः / र सकारयोर्विसृष्टः / घ ढ ध भेभ्यस्तथोअस्धः / षढोः कः से / तवर्गस्य ष- दवर्गाद् टवर्गः / " ढेढ लोपो diirghshcopdhaayaaH| सहि बहोरोदवर्णस्य / घुटां तृतीयश्चतुर्थेषु / अघो षेष्वशिटां प्रथमः / भृजः स्वरात् खरे द्विः / अस्य वमोदीर्घः / " स्वरान्तानां सनि / हनिङ्गमोरुपधायाः / नामिनोवरिकुछुरोर्व्यञ्जने / सस्य ह्यस्तन्यां दौ तः / " अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु / 12 15 - - Page #176 -------------------------------------------------------------------------- ________________ 13 कातन्त्रव्याकरणसूत्रपाठः खरादीनां वृद्धिरादेः। अव्र्न्न्स्याकार्ः। अस्तेः। एतेर्ये / न मामास्मयोगे / " नाम्यन्ताद्धातोराशीरद्यतनीपरोक्षासु धो ढः / मर्जी मार्जिः। धात्वादेः षः sH। No nH|" निमित्तात्प्रत्ययविकारागमस्थः सः षत्वम् / 26 शासि - वसि - घसीनां च / स्तोतीनन्तयोरेव सनि / 28 लुग-लोपे न प्रत्ययकृतम् / स्वरविधिः खरे द्विवचननिमित्ते कृते द्विवचने / योऽनुब्न्धोऽप्र्योगी। शिडिति शादयः / संप्रसारणं वृतोऽन्त्ःस्थानिमित्ताः। अर् पूर्वे द्वे सन्ध्यक्षरे च गुणः / आरुत्तरे च वृद्धिः। - इति अष्टमः पादः / समाप्तश्चायं तृतीयोऽध्यायः / // इति तृतीयमाख्यातप्रकरणम् // चतुर्थं कृतप्रकरणम् / चतुर्थेऽध्याये प्रथमः पाद्ः। सिद्धिरिज्वद् न्य्न्नानुब्न्धे|' ह्न्तेस्त्ः। न सेटोऽमन्तस्यावमिकमिचमाम् / प्रत्ययलुकां चानाम् / सार्वधातुकवच्छे / ' डे न गुन्न्ः। के यण्वच्च योक्त्व्र्ज्म्। जागुः kRtyshntRyoH। गुणी क्त्वा सेड् अरुदादिक्षुध-कुश-क्लिश-गुध-मृड - मृद -वद-वसग्रहाम् / स्कन्दस्यन्दोः क्त्वा। व्यञ्जनायुपधस्यावो वा। तृषि-मृषि-कृशि-वश्चि-लुभ्यतां c|2th-फान्तानां चानुषङ्गिणाम् / जान्तनशामनिटाम् / शीङ्पूर्3a-धृषि-क्ष्विदि-विदि-मिदां निष्ठा सेट् / मृषः क्षमायाम् / 16 भावादिकर्मणोर्वोदुपधात् / ह्लादो हवः / " छादेर्धेस-मन्-नन् - किप्सु / दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे / नामिनोऽम् प्रत्ययवचैकखरस्य / हखारुषोर्मोऽन्तः / 22 सत्यागदास्तूनां कारे / 23 गिलेऽगिल्स्य्। उपसर्गादसु-दुर्थ्यां लभेः प्राग् भात् ख्ल्-घ्जोः|" आङो यि / 6 उपात् प्रशंसायाम् / वा कृति रात्रेः|"purNdr-vaacNym-srvsh-dvissNtpaashc / धातोस्तोऽन्तः पानुबन्धे / ओदउद्भ्यां कृद् यः खरवत् / जि-क्ष्योः शक्ये / 32 क्रीनस्तदर्थे / वेलोपोऽपृक्तस्य / 34 स्वोर्व्यञ्जनेष्ये / 5 निष्ठेटीनः / 26 नाल्विष्ण्वाय्यान्तेनुषु / लघुपूर्वोऽय् य्पि। मीनात्यादिदादीनामाः / क्षेर्दीर्घः / निष्ठायां च / स्फायः स्फीः|2 प्यायः पीः स्वाङ्गे / 3 शृतं पाके। प्रस्त्यः संप्रसारणम् / 45 द्रवघनस्पर्शयोः श्यः / 6 प्रतेश्च / वाभ्यवाभ्याम् / न वे-ज्योर्यपि / 49 Page #177 -------------------------------------------------------------------------- ________________ 14 शर्ववर्माचार्यप्रणीत - 56 व्यश्च / सं- परिभ्यां वा / " तद् दीर्घमन्त्यम् / वः कौ / 3 ध्या- प्योः / 4 पञ्चमोपधाया घुटि चागुणे / " होः शूटौ पञ्चमे च / श्रिव्यवि-मविज्वरि - त्वरामुपधया / " राल्लोप्यौ / " वनति - तनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः / यपि च / " वा मः / न तिकि दीर्घश्च / उन्देर्मनि / 3 घञन्धेः / स्यदो जवे / रन्जेर्भाव करणयोः / वृष- घिनिणोश्च / वृंहे खरेस्निटि वा / " यम-मन-तन-गमां कौ / " विडवनोरा / घुटि खनि- सनि-जनाम् / " येवा / सनस्तिकि वा / स्फुरि-स्फुल्योर्घज्योतः / " इज्जहातेः क्त्वि / द्यति-स्थति-मा-स्थां त्यगुणे // 76 छाशोः / दधातेर्हिः / चर- फलोरुदस्य / दद् दोऽधः / " स्वरादुपसर्गात तः / " यपि चादो जग्धिः / धजलोर्घसुः / क्तक्तवन्तु निष्ठा / * - इति प्रथमः पादः / 74 वा 77 चतुर्थेऽध्याये द्वितीयः पादः / 99 26 धातोः / ' सप्तम्युक्तमुपपदम् / / तत् प्राङ्ग नाम चेत् / तस्य तेन समासः / नाव्ययेनानमा / तृतीयादीनां वा / कृत् / वासरूपोस्स्त्रियाम् / तव्यानीयौ / खराद् यः / " शकि- सहि पवर्गान्ताच्च / ' आत्खनोरिच / " यमि-मदि - गदां त्वनुपसर्गे / चरेराङि चागुरौ / " पण्याद्यवर्या विक्रेयगह्यनिरोधेषु / " वहां करणे / अर्यः स्वामिवैश्ययोः / " उपसर्या काल्या प्रजने / " अजर्यं संगते च / " नाम्नि वदः क्यप् च / देग् भावे भुवः / " हनस् त च / वृञ्-दृ- जुषीण - शासु -स्तुगुहां क्यप् / ऋदुपधाच्चाकृपिचृतेः / " भृञोऽसंज्ञायाम् / ग्रहो स्पि प्रतिभ्यां वा / 6 पद- पक्ष्ययोश्च / " वौ नी - पूञभ्यां कल्क- मुञ्जयोः / " कृ - कृषि - मृजां वा / सूर्य - रुच्याव्यथ्याः कर्तरि / भिद्योद्ध्यौ नदे / " पुष्य - सिध्यौ नक्षत्रे / युग्यं पत्रे / कृष्टपच्य कुप्ये संज्ञायाम् / ऋवर्ण व्यञ्जनान्ताद् ध्यण् / " आसु - युव-पि रपि - लपि - त्रपि दभिचमां c। उवर्णादावश्यके / " पा - धोर्मानसामिधेन्योः / " प्राङोर्नियोऽसंमतानित्ययोः खरवत् / संचिकुण्डपः क्रतौ / राजसूयश्च / " सांनाय्य निकाय्यौ हविर्निवासयोः / परिचाय्योपचाय्यावग्नौ / चित्याग्निचित्ये च / अमावस्या वा / *5 ते कृत्याः / वुण - तृचौ / " अच् पचादिभ्यश्च / नन्द्यादेर्युः / ग्रहादेर्णिन् / नाम्युपधप्री-कृगृ-ज्ञां कः / " उपसर्गे त्वातो डः / "" धेढशि - पाघ्राध्मः शः / साहि साति-वेद्युदेजि-चेति-धारि-पारि-लिम्प-विन्दां त्वनुपसर्गे / 4 वा - 41 42 44 46 47 48 - 3 - - Page #178 -------------------------------------------------------------------------- ________________ कातन्त्रव्याकरणसूत्रपाठः ज्वलादिदुनीभुवो न्न्ः|5 समाङोः स्रुवः / 56 अवे हृसोः|57 दिहिलिहि-श्लिषि-श्वसि-व्यध्यतीश्यातां च / अहेर्वा / 59 गेहे त्वक् / 60 शिल्पिनि वुष् / ग्स्थ्क्ः|62 ण्युट् च / 63 हः काल्-ब्रीह्योः|64 aashissykH। -स्र-मृल्वां साधुकारिणि / 66 - इति द्वितीयः पाद्ः|. . चतुर्थेऽध्याये तृतीयः पाद्ः। कर्मण्यण् / ' हावामश्च / शीलि-कामि-भक्ष्याचरिभ्यो न्न्ः। आतोऽनुपसर्गात् क्ः। नाम्नि स्थश्च / तुन्द-शोकयोः प्रिमृजाप्नुदोः। प्रे दाज्ञः / समि ख्य्ः। गष्टक् / सुरा-सीध्वोः पिब्तेः। हृञोऽज् व्योऽनुद्य्म्न्योः। आङि ताच्छील्ये। अहश्च / धृतः प्रहरणे चाद्न्न्द्द्स्त्र्योः। धनुर्दण्ड-त्सरुलाङ्गलाङ्कुश-यष्टि-तोमरेषु grhaa। stmb-क्र्न्न्योर्मिज्पोः|shNpuurvebhyH स्ण्ज्ञ्यायाम्। शीङोऽधिकरणे c|"cressttH। पुरोऽग्रतोऽग्रेषु सर्तेः / पूर्वे कर्तरि / " kRo हेतु-ताच्छील्यानुलोम्येष्वशब्दश्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्रपदेषु / त्दाद्याद्य्न्न्त्न्ताकार्भु-बाह्व्ह्र्दिवा-विभा-nishaa-प्र्भा-bhaashcitrkrtR-naandii-kiN-lipi-livibli-bhkti-kssetr-jngghaa-ध्नुर्रुः-स्ण्ख्यासुच्। भृतौ krmshbde। इः स्तम्बशकृतोः / 25 हरतेईति-नाथयोः पशो / 26 फले-मल-रजःसु ग्रहेः / 27 देव्वात्योरापेः। आत्मोदर-कुक्षिषु भृन्य्ःखिः। एजेः खश / शुनी-स्तनमुञ्ज-कूलास्य-पुष्पेषु धेटः / नाडी कर-मुष्टि-पाणि-नासिकासु ध्मश्च / 32 विध्वरुस्तिलेषु तुद्ः। asuuryogryodshH| ललाटे तपः / 35 मित-नखपरिमाणेषु pcH। कूल उद्दुजोद्व्होः। वहलिहाभ्रलिह-परंतपेरंमदाश्च / वदेः खः प्रिय्-vshyoH। सर्वकूलाभ्रकरीषेषु क्स्स्ः। भयर्तिमेघेषु कृत्ः। क्षेम-प्रियमद्रेष्वण च / भाव-करणयोस्त्वाशिते भुव्ः। नाग्नि तृ-भृवृजि-धारि-तपि-दमि-सहां स्ण्ज्ञ्यायाम्। gmshc। उरोविहायसोरुरविही च / डोऽसंज्ञायामपि / विहंग-तुरंग-भुजंगाश्च / अन्यतोऽपि च / हन्तेः krmnnyaashiirgtyoH| अपात् kleshtmsoH|"कुमार्-shiirssyornnin|2 टग लक्षणे जायापत्योः / 53 अमनुष्यकर्तृकेऽपि च / हस्ति-बाहु-कपाटेषु shktau|"पान्निघ्-ताद्द्घौ शिल्पिनि / नग्न-पलित-प्रियान्ध-स्थूलसुभगाढ्येष्वभूततद्भावे कृतः ख्युट क्र्न्ने। भुवः खिष्णु-खुको कर्तरि / 58 भजो विण / सहश्छन्दसि / vhshc। अनसि ddshc। दुहः को घश्च / 63 विट् क्रमि-गमि-खनि-सनि-जनाम् / मन्त्रे श्वेतव-हुक्थशंस-पुरोडाशावयजिभ्यो viN / 65 Ato man-kanib-vanib-विचः / 65 अन्येभ्योऽपि Page #179 -------------------------------------------------------------------------- ________________ __ शर्ववर्माचार्यप्रणीतदृश्यन्ते / किप् च / 68 वहे पञ्चम्यां bhrNsheH। स्पृशोऽनुदके / अदोऽन्न्ने। क्रव्ये च / ऋत्विग-दधृक्-स्रग्-दिगुष्णिहश्च / सत्-सू-द्विषद्रुह-दुह-युज-विद-भिद-छिद-जि-नी-राजामुपसर्गेऽपि / कर्मण्युपमाने त्यदादौ दृशष्टक्-सको च / नान्यजातौ न्निनिस्ताच्छील्ये। कर्तर्युपमाने / व्रताभीक्ष्ण्ययोश्च / मनः पुंवच्चात्र / खश्चात्मने / करणेऽतीते य्ज्ः। कर्मणि हनः kutsaayaam। kib brhm-bhruunn-वृत्रेस्सु। कृञः सुपुण्य-पाप-कर्म-मन्त्र-पदेषु / some sunyH। ceragnau / vikriya in कुत्सायाम् / दृशेः क्निम्। shraajnyoyudhH| कृत्रश्च / सप्तमीपञ्चम्यन्ते जनेर्डः / अन्यत्रापि च / निस्स्त्था। वनिप् सुयजोः / जीयतेरन्तुन् / - इति तृतीयः पाद्ः॥ . चतुर्थेऽध्याये चतुर्थः पाद्ः। कन्सु-कानी परोक्षावच / वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामत्रितयोः / लक्षण-हेत्वोः क्रियायाः / वेत्तेः शन्तुर्वन्सुः / आनोऽत्रात्म्ने। I त्स्यास्ः। आन्मोऽन्त आने। पूङ-यजोः shaan। shktivystaacchiilye| इधारिभ्यां shntkRcche। द्विषः shtrau|" सुजो य्ज्ञ्य्स्ण्योगे। अर्हःप्रशंसायाम् / तच्छीलतद्धर्मतत्साधुकारिष्वा के|" तृन् / भ्राज्य्ल्ण्कृन्य्भू-shi-रुचि-वृति-वृधि-च्रि-प्र्ज्ञाप्त्र्पेनामिस्स्न्नुच्। म्दि-प्ति-प्चामुदि। जि-भुवोः लुक्। ग्ला-म्ला-स्था-क्स्सि-प्चि-प्रिमृजाण्स्लुः|" त्र्सि-गृधि-धृस्सि-क्स्सिपाण्नुः। शमामष्टानां घिनिन्न्|" युज्-भ्ज्-भुज्-द्विस्स्-द्रुः-दुः-दुस्सा-क्रीद्द्-त्य्जानुरुधान्ग्-य्माद्दू-य्स्-र्न्जाभ्यान्घ्नाण्च्। समि-मृजि-पृचि-ज्वरित्वराम् / vau vic-ktth-shrnbhu-kss-lssaam|"pre dv-mth-vd-vs-lpaam| परी मृधो। क्षिप-रट-वद-वादि-देविभ्यो वुण c। nind-hiNs-klish-khaa-daanekkhrvinaashivyaabhaassaasuuyaaNbuny| देवि-kushoshvopsrge। क्रुषि-मण्डि-चलि-शब्दार्थेभ्यो युः। रुचादेश्च व्य्न्य्ज्ञादेः|' जु-चंक्रम्य-दंद्रम्य-स्मृ-गृधि-ज्वल-शुच-लषपत-पदाम् / न यान्तसूद-दीप-दीक्षाम् / शृ-कम-गम-हन-वृष-भू-स्थालष-पत-पदामुकम् / वृन्ग्-भिक्स्सि-लुन्न्त्ति-ज्ल्पि-कुत्त्त्ताण्स्साक्ः। प्रे जु-सुवोरिन्। जीन्न्-दृक्स्सि-विधि-प्रिभू-व्माभ्य्माव्य्थाण्च्। दयि-पति-गृहिस्पृहि-श्रद्धा-तन्द्रा-निद्राभ्य आलः / शदि-सदि-धेड्दासिभ्यो रुः। स्रदिघसां म्र्क्। मिदि-भासि-भन्जां घुर्ः। छिदि-भिदि-विदां कुर्ः। जागुरूक्ः। चेक्रीयितान्तानां यजि-जपि-दंशि-वदाम् / तस्य Page #180 -------------------------------------------------------------------------- ________________ कात्न्त्र्व्याक्र्न्न्सूत्र्पात्थ्ः। लुग्चि। ततो यातेर्व्र्ः। कसि-पिसि-भासीश-स्था-प्रमदां च / मृ-जीण-नशां कर / गमस्त च / दीपि-कम्प्यजसि-हिंसि-कमि स्मिनमा र्ः। snntaashNsibhikssaamuH| विन्द्विच्छू च / 52 आदृवर्णो. पधालोपिनां kiRs ca / तृषि-धृषि-स्वपां न्जिन्ग्|54 शृवन्द्योरारुः / 55 भियो रुग्-लुकौ च / 6 क्विब् भ्राजि-पृ-धुर्वीभासाम् / युति-गमो. c। भुवो डुर्विशंप्रेषु / कर्मणि धेटः ष्ट्रन् / 60 नी-दाप्-zasu-yu-yuja-stutuda-si-sica-miha-pata-दंश-नहां क्र्न्ने। हल-शूकरयोः पुवः / 62 अर्तिलू-धू-सू-खनि-सहि-चरिभ्य इत्रन् / पुवः संज्ञायाम् / ऋषि-देवतयोः कर्तरि / ञ्यनुबन्ध-मति-बुद्धि-पूजार्थेभ्यः क्त्ः। उणादयो भूतेऽपि / भविष्यति गम्यादयः / 8 वुण-तुमौ क्रियायां क्रियार्थायाम् / भाववाचिनश्च / कर्मणि चां / शन्त्रानो स्य-संहितौ शेषे च / 72 -इति चतुर्थः पाद्ः। चतुर्थेऽध्याये पञ्चमः पादः / पद-रुज-विश-स्पृशोचां घ्न्य्|' मृ स्थिर्-व्याध्योः। भावे। अकर्तरि च कारके संज्ञायाम् / सर्वस्मात् परिमाणे / इङाभ्यां च / उपसर्गे रुवः / समि दुवः / यु-द्रुवोरुदि च / श्रि-नी-भूभ्योऽनुपसर्गे / क्षु-श्रुभ्यां वौ|" स्त्रश्च प्रथनेऽशब्दे / प्रे चाय्ज्ञ्ये|3 छन्दोनानि च / प्रे द्रु-स्तु-श्रुवः / 5 नियोऽवोदोः / 6 निरभ्योः पूल्वोः / " यज्ञे समि स्तुव्ः|" उन्योगिर्ः|" किरो धान्ये / नौ वृन्ः|" उदि shri-पुवोः|22 ग्रहश्च / 3 avnyoraakroshe|4 प्रे लिप्सायाम् / 25 समि मुस्स्त्तौ। परौ य्ज्ञ्ये। वावे वर्षप्रतिबन्धे / प्रे रश्मौ / वणिजां च / वृणोतेराच्छादने / आङि रु-प्लुवोः / परौ भुवोऽवज्ञाने / चेस्तु हस्तादाने / 34 शरीर-निवासयोः kshcaadeH|35 संघे चानौत्तराधर्ये / 36 prinyorniinnokh'taabhrssyoH| व्युपयोः शेतेः प्र्याये। अभिविधौ भाव इनुण / कर्मव्यतीहारे णच स्त्रियाम् / वर-वृ-दृ-गमि-ग्रहाम् अल्। उप्स्र्गेऽदेः|42 नौ ण च / मदेः प्रसमोहर्षे / व्य्ध्-jposhcaanupsrge| स्वन-हसोर्वा / यमः संन्युपविषु च / नौ गद-नद-पठ-स्वनाम् / कणो वीणायां च / 49 पणः परिमाणे नित्यम् / समुदोरजः पशुषु / ' ग्लहोऽक्षेषु / सर्तेः । Page #181 -------------------------------------------------------------------------- ________________ 18 शर्ववर्माचार्यप्रणीतप्रजने / हो हुश्चाभ्युपनिविषु च / आङि युद्धे / 55 भावेऽनुप्स्र्ग्स्य्|56 हन्तेर्वधिश्च / 50 मूर्ती घनिश्च / प्राद् गृहैकदेशे घञ् च / 59 अन्तर्घनोद्घनौ deshaatyaadhaanyoH| क्र्न्नेऽयोविद्रुस्सु। परौ द्द्ः। नौ निमिते|3 समुदोर्गण-प्रशंसयोः / 64 उपात् क आश्रये / 65 स्तम्बेञ्च / 66 ट्वनुबन्धादथुः / ड्वनुबन्धात् त्रिमक तेन निवृत्ते / याचि-विछि-प्रछियजि-खपि-रक्षि-यतां नङ् / 69 उपसर्गे दः किः। कर्मण्यधिकरणे च / स्त्रियां क्तिः / साति-हेति-यूति-जूतयश्च / 73 भावे पचि-गा-पास्थाभ्यः / ब्रज-यजोः क्यप् / 75 समजासनि-सद-नि-पति-शी-सुविद्यटि-चरि-मनि-भृञिणां संज्ञायाम् / कृतः श च / सर्तेर्यश्च / इच्छा। शंसिप्रत्ययादः / गुरोश्च निस्स्त्थासेत्त्ः। षानुबन्धभिदादिभ्यस्त्वङ् / 2 भीषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यश्च / 3 aatshcopsrge| ईषि-श्रन्थ्यासि-वन्दि-विदि-कारितान्तेभ्यो युः। कीर्तीषोः क्तिश्च / रोगाख्यायां बुन्य्। संज्ञायां च / " पर्यायाहणेषु च / प्रश्नाख्यानयोरिञ् च वा। nbhynyaakroshe|" कृत्ययुटोऽन्यत्रापि च / नपुंसके भावे क्त्ः। युट् च / करणाधिकरणयोश्च / पुंसि संज्ञायां घ्ः|6 गोचर-संचर-वह-व्रज-व्यज-क्रमापणनिगमाश्च / अवे तृस्त्रोर्घ्न्य्। व्य्न्य्ज्ञाच्। उद्कोऽनुद्के। जाल्मानाय्ः। ईषद्दुः-सुषु कृच्छ्राकृच्छ्रार्थेषु खल् / 02 कर्तृ-कर्मणोश्च भू-कृयोः। आद्भ्यो स्व्द्रिद्रातेः। शासु-युधि-दृशि-धृषि-मृषां वा / इच्छार्थेष्वेककर्तृकेषु तुम् / 06 कालसमयवेलाशक्त्यर्थेषु च / 07 अर्हतौ तृच् / 08 शकि च कृत्याः / प्रेस्स्यातिस्र्ग्प्राप्त्कालेस्सु|10 आवश्यकाधमर्णयोर्णिन् / " तिक्कृती sNjnyaayaamaashissi|12 धातुसंबन्धे प्र्त्य्याः|13 - इति पञ्चमः पादः / चतुर्थेऽध्याये षष्ठः पाद्ः। .. अलं-खल्वोः प्रतिषेधयोः क्त्वा vA / mengH। एककर्तृकयोः पूर्व्काले। परावरयोगे c। णम् चाभीक्षण्ये द्विश्व प्द्म्। विभाषाग्रे-प्रथम-पूर्वेषु / / कर्मण्याक्रोशे कृतः खमिञ् / खादौ च / अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् / यथा-तथयोरसूयाप्रतिवचने / " दृशो णम् साक्ल्ये|" यावति विन्द्-जीवोः। चर्मोदरयोः पूरेः। वर्षप्रमाण ऊलोपश्च वा। Page #182 -------------------------------------------------------------------------- ________________ कात्न्त्र्व्याक्र्न्न्सूत्र्पात्थ्ः। चेलार्थे कोपेः|" निमूल-समूलयोः क्स्स्ः। शुष्क-चूर्ण-रुक्षेषु पिस्स्ः|" जीवे ग्रहः / अकृते कृत्ः|" समूले ह्न्तेः। क्र्न्ने|" हस्तार्थे ग्रहवतिवृताम् / खार्थे पुस्स्ः। स्नेहने पिस्स्ः। ब्न्धोऽधिक्र्न्ने|" संज्ञायां c|26 कों व-पुरुषयोनशि-वहिभ्याम् / ऊर्वे shussi-पूरोः। कर्मणि चोप्माने|" कषादिषु तैरेवानुप्र्योग्ः। tRtiiyaayaamupdNsheH|' हिण्सार्थाच्चैक्क्र्म्कात्। सप्तम्यांच प्रमाणासत्त्योः / उप्पीद्द्-रुध्-krssshc। अपादाने परीप्सायाम् / द्वितीयायां च / खाङ्गेऽध्रुवे / परिक्लिश्यमाने च / विशि-पति-पदि-स्कन्दां व्याप्य्मानासेव्य्मान्योः। तृष्य-खोः क्रियान्तरे कालेस्सु। नाम्न्यादिशिग्रहोः / कृञोऽव्ययेऽयथेष्टाख्याने क्त्वा c। तिर्य्च्य्प्व्र्गे। स्वाङ्गे त्सि। भुवस्तूष्णीमि c। कर्तरि कृत्ः|46 भाव-कर्मणोः कृत्य-क्त-खलाः / आदिकर्मणि क्तः कर्तरि च / गत्यर्थाकमकश्लिष-शीङ्-स्थास-वस-जन-रुह-जीर्यतिभ्यश्च / 49 दाशगोनौ संप्रदाने / भीमादयोऽपादाने / ताभ्यामन्यत्रोणादयः / 52 क्तोऽधिकरणे ध्रौव्यगति-प्रत्यवसानार्थेभ्यः / यु-चु-झामनाकान्ताः / 54 समासे भाविन्यनञः क्त्वो यप् / 5 च-जोः क-गौ धुद्द्-घानुब्न्ध्योः|56 न्यक्कादीनां हश्च घ्ः। न कवर्गादिव्रज्यजाम् / घ्यण्यावश्यके / 59 प्रवचर्चि-रुचि-याचि-त्यजाम् / vco'shbde। नि-प्राभ्यां युजः shkye|62 भुजोऽन्ने / 63 भुज-न्युजौ पाणि-रोगयोः / दृग्-दृश-दृक्षेषु समानस्य सः / इद्मी। किम् की। अदोऽमूः|" आ स्र्व्नाम्न्ः। विष्वग्देवयोश्चान्त्यस्वरादे-रद्यश्चतौ कौ। सह-सं-तिरसां स्ध्रि-स्मि-तिर्य्ः। रुहे। वा। मो नो धातोः। vmoshc। खरे धातुरनात् / अर्तीणघसैकखरातामिड् वन्सौ / गम-हन-विद-विश-दृशां वा। दाश्वान् साह्वान् मीढ्वांश्च / न युवर्णवृतां कानुबन्धे / घोषवत्त्योश्च कृति / वेषु-सह-लुभ-रुष-रिषां ति। रधादिभ्यश्च / 2 स्वरति-सूति-सूयत्यूदनुबन्धात् / उदनुबन्धपूक्लिशां क्त्वि। जु-वश्वोरिट् / " लुभो विमोहने / क्षुधि-वसोश्च / निष्ठायां c|" पू-क्लिशोर्वा / न ddiishviidnubndhvettaampti-निस्स्कुस्सोः|" आदनुबन्धाच / भावादिकर्मणो / क्षुभिवाहि-स्वनि-ध्वनि-फणि-कषि-घुषां क्ते नेड् म्न्थ्-bhRshmnstmo'naayaaskRcchraavishbdnessu| लग्न-म्लिष्ट-विरिब्धाः स्त्ताविस्प्स्स्त्त्ख्रेस्सु। परिवृढ Page #183 -------------------------------------------------------------------------- ________________ शर्ववर्माचार्यप्रणीतदृढौ प्र्भु-ब्ल्व्तोः। sN-ni-vibhyo'H| सामीप्येऽभेः। वा रुष्यमत्वरसंघुषाखनाम् / हृषेर्लोमसु / दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्नज्ञप्ताश्चेनन्ताः / रानिष्ठातो नोऽपृ-मूर्छि-मदि-ख्या-ध्याभ्यः / 01 दाद दस्य च / 02 आतोऽन्तःस्थासंयुक्तात् / 03 ल्वाद्योदनुबन्धाच / 04 व्रश्वेः क c|5 क्षेर्दीर्घात् / 6 श्योऽस्पर्श / अन्पादानेऽन्चेः|" अविजिगीषायां divH। hI-घ्रा-त्रोन्द-नुद-विन्दा वा। :-शुषि-पचां म्क्वाः। वा प्रस्त्यो म्ः|2 निर्वाणोऽवाते / 3 भित्तर्णवित्ताः शकलाधमर्णभोगेषु / 14 अनुपसर्गात् फुल्ल-क्षीव-कृशोल्लाघाः / 5 अवर्णादूटो वृद्धिः। 6 इति षष्ठः पादः / समाप्तश्चायं चतुर्थोऽध्यायः / // इति चतुर्थ कृप्रकरणं समाप्तम् // // इति कातन्त्रं समाप्तम् // ernational www.jainel Page #184 -------------------------------------------------------------------------- ________________ aM इत्यनुखारः / अः इति विसर्जनीयः / अकर्तरि च कारके संज्ञायाम् / अकारादसंबुद्धौ मुश्च / अकारे लोपम् / अकारो दीर्घं घोषवति / अकृते कृञः / अग्निवच्छसि / अग्रमोऽकारः / अघुट्खरादी सेट्स्यापि वन्सेर्वशब्दस्योत्वम् / अघुट्खरे लोपम् / अघोषवतोश्च / अघोषे प्रथमः / अघोषेष्वशिटां प्रथमः / अच् पचादिभ्यश्च / अजय संगते च / अजे / कातन्त्रसूत्रपाठस्य अकाराद्यनुक्रमेण सूचिः / अत् क च / अत् त्वरादीनां च / अत् पञ्चम्यद्वित्वे / 1 / 1 / 19 अथ परस्मैपदानि / 1 / 1 / 16 अदसः पदे मः / 4।5।4 अदसश्च / 227 अदादेर्लुग् विकरणस्य / 2।1।17 अदाबू दाधौ दा / 2 / 1 / 14 अदितुदिनुदिक्षुदिखिद्यति विद्यतिविन्दति - विनत्तिछिदिभिदिहदिशदिसदि 4 / 6 / 19 स्कन्दिखिदेर्दात् / अदेर्घस्ल सनद्यतन्योः / अदोऽट् / 2 / 2 / 46 अदोऽनने / 2 / 2 / 37 अदोऽमुश्च / 11518 अदोऽमूः / 2 / 3 / 61 अद्यतन्यां च / 3 / 4 / 83 3289 अदू व्यञ्जनेऽनक् / 2 / 3 / 35 4 / 2 / 48 अन उसू सिजभ्यस्तविदादिभ्योऽभुवः । 3 । 4|31 2242 2 / 1 / 65 2 1/50 अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु / अणि वचेरोदुपधायाः / अग् असुवचिख्यातिलिपिसिचिह्नः / 3 / 2 / 27 अनसि डश्च / अतोऽन्तोऽनुखारोऽनुनासिकान्तस्य / 3 । 3 | 31 अनि च विकरणे / 2 / 6 / 32 अनिडेकखरादातः / 4 / 2 / 19 अनडुहश्च / 3 / 4 / 91 अनतिक्रमयन्विश्लेषयेत् / अनन्तो घुटि / 3 / 1 / 1 2/2/45 2/3/39 3 / 4 / 92 3|1|8 3 / 3 / 37 अनिदनुबन्धानामगुणेऽनुषङ्गलोपः / 2।3।14 अनुनासिका ङञणनमाः 3/7/21 3 / 4 / 79 3 / 6 / 92 4 / 3 / 71 2 / 1 / 54 4 / 6 / 68 3 / 8 / 16 अनपादानेऽन्चेः / 4 / 6 / 108 3 / 6 / 94 अनव्ययविसृष्टस्तु सकारं क-पवर्गयोः / 2/5/29 4 / 3 / 62 3/5/3 3/7/13 3 / 6 / 1 1 / 1 / 13 1 / 1 / 22 2 / 236 Page #185 -------------------------------------------------------------------------- ________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। अनुपदिष्टाश्च / 1 / 3 / 4 अभ्यासाच्च / 3 / 6 / 30 अनुपसर्गात् phullkssiibkRshollaaghaaH| 4 / 6 / 115 अमनुष्यकर्तृकेऽपि च / 4 / 3 / 54 अनुषङ्गश्चाक्रुश्चेत् / 2 / 2 / 39 अमावस्या वा / 4 / 2 / 45 अनेकाक्स्स्र्योस्त्व्स्ण्योगाद्य्वौ। 2 / 2 / 59 अमौ चाम् / 2 / 3 / 8 अन्चेरलोपः पूर्वस्य च दीर्घः / 2 / 2 / 49 अभ्-शसोरा / 2 / 2 / 34 अन्जेः सिचि। ___378 अम्-shsoraadilopm / 2 / 1 / 47 अन्तःस्था यरलवाः / 1 / 1 / 14 अयादीनांयवलोपःपदान्ते न वा 'अन्तर्घनोद्घनौ देशात्याधानयोः / 4 / 5 / 60 लोपे तु प्रकृतिः / 1 / 2 / 16 अन्तस्थो द्दे!H। 2 / 6 / 19 अयीयें। 3 / 6 / 19 अन्त्वसन्तस्य चाधातोः सौ॥ 2 / 2 / 20 आउण्। 2 / 166 अन्त्यात्पूर्व उपधा / 2 / 1 / 11 अति-पिपोश्च / 3 / 3 / 25 अन्यतोऽपि च / 4 / 3 / 49 अर्तिल्धूसूखनिसहिचरिभ्य इत्रन् / 4 / 4 / 63 अन्यत्रापि च / 4 / 3 / 92 अति-सोर्न्नि। 3 / 6 / 11 अन्यथैवंकथमित्थंसुसिद्धाप्रयोगश्चेत् / 4 / 6 / 9 अर्तिह्रीब्लीरीक्तूयीक्ष्माय्यादन्तानामन्तः अन्यस्माल्लुक् / 2 / 4 / 3 पो यलोपो गुणश्च नामिनाम् / 3 / 6 / 22 अन्यादेस्तु तुः / 2 / 2 / 8 अर्तीन्न्घ्सैक्ख्रातामिव्न्सौ। 4 / 6 / 76 अन्येभ्योऽपि दृश्यन्ते / 4 / 3 / 67 अर्तेरृच्छः / / 3677 अन् विकरणः कर्तरि / 3 / 2 / 32 अर् पूर्वे द्वे सन्ध्यक्षरे च गुन्न्ः। 38 / 34 अपरो लोप्योऽन्यवरे यं वा / 1 / 5 / 9 अर्यः खामि-वैश्ययोः / 4 / 2 / 17 अपश्च / 2 / 2 / 19 अर्वन्नर्वन्तिरसावन / 2 / 3 / 22 अपात् क्लेशतमसोः / 4 / 3 / 51 अर्हः प्रशंसायाम् / 4।4।13 अपादाने परीप्सायाम् / 4 / 6 / 35 अर्हतौ तृच् / 4 / 5 / 108 अपां भेदः / 2 / 3 / 43 अर्हश्च / / 4 / 3 / 13 अभिविधौ भाव इनुण् / 4 / 5 / 39 अलं-खल्वोः प्रतिषेधयोः क्त्वा वा। 4 / 6 / 1 अभ्यस्तस्य च / 3 / 4 / 15 अलोपे समानस्य ... अभ्यस्तस्य चोपधाया नामिनः , सन्वल्लघुनीनि चण्परे / / 3 / 3 / 35 खरे गुणिनि सार्व्धातुके। 3 / 5 / 8 अल्पखरतरं तत्र दूधम् / / 2 / 5 / 12 अभ्यस्तादन्तिरनकारः / 2 / 2 / 29 अल्पादेर्वा / 2 / 1 / 31 अभ्यस्तानामाकारस्य / 3 / 4 / 42 अव-न्योराकोशे / 4 / 5 / 24 अभ्यस्तानामुसि / _3 / 5 / 6 अवमसंयोगादनोऽलोपोऽलुप्तवच्च अभ्यासस्यादियञ्जनमवशेष्यम् / 3 / 3 / 9 पूर्वविधौ / 2 / 2 / 53 अभ्यासस्यासवर्णे / 3 / 456 अवर्ण इवणे e। 1 / 2 / 2 च Page #186 -------------------------------------------------------------------------- ________________ 23 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। अव्र्न्न्स्याकार्ः। 3 / 818 असूभुवौ च परस्मै / 3 / 2 / 23 अवर्णादूटो वृद्धिः। 4 / 6 / 116 अह्नः स्ः। 2 / 3 / 53 अविजिगीषायां दिवः / 4 / 6 / 109 आकारस्योसि / 3 / 6 / 37 अये तृस्रोघञ् / 4 / 5 / 98 आकारादट औ / 3 / 5 / 4.1 अवे हृसोः / 4 / 2 / 57 आकारो महतः कार्यस्तुल्याधिकरणे अव्ययसर्वनाम्नः स्वरादन्त्यात् पदे / 2 / 5 / 21 पूर्वोऽक् क्ः। 2 / 2 / 64 आख्याताच्च तमादयः / 2 / 6 / 40 अव्ययाच्च / 2 / 4 / 4 आगम उदनुबन्धः ख्राद्न्त्यात्प्र्ः। 2 / 116 अव्ययीभावादकारान्ताद् आडि ताच्छील्ये। 4 / 3 / 12 विभ्क्तीनाम्म्प्न्य्च्म्याः। 2 / 4 / 1 आङि युद्धे / 4 // 5 // 55 अश्नोतेश्च / 3 / 3 / 21 आङि रु-प्लुवोः / 415/32 अष्टनः स्र्वासु। 2 / 3 / 20 आङो यि / 4 / 1 / 26 असन्ध्यक्षरयोरस्य तौ सल्लोपश्च / 3 / 6 / 40 आ च न संबुद्धौ / 2 / 1170 asuuryogryodshH| 4 / 3 / 34 आतश्चोपसर्गे / 4 / 5 / 84 अस्तेः / 335/36 आते आथे इति च / 3 / 6 / 63 अस्तेः / 3 / 8 / 19 आतोऽनुपसर्गात् कः / 4 // 3 // 4. अस्तेः सो। 3 / 6 / 39 आतोऽन्तःस्थासंयुक्तात् / 4 / 6 / 103 अस्तेरादेः। 3 / 4 / 41 आतो मन्क्वनिब्वनिविचः / 43366 अस्तेर्दिस्योः / 3 / 6 / 89 आत्खनोरिच्च / 4 / 2 / 12 अस्तेर्भूर्सार्व्धातुके। 3 / 4 / 87 आत्मने चानकारात् / 3 // 5 // 39 अस्थिद्धिस्क्थ्य्क्स्स्न्नाम्न्न्न्त्स्स्त्तादौ। 2 / 2 / 13 आत्मनेपदानि भाव्-क्र्म्न्नोः। 3 / 2 / 40 अस्मद्युत्तमः / 3 / 17 आत्मोदरकुक्षिषु भृञः खिः / / 4 / 3 / 29 अस्य च दीर्घः / 3 / 6 / 8 आत्वं व्यञ्जनादौ / 2 / 3 / 18 asya ca lopH| 3 / 6 / 49 आदनुबन्धाच्च / 4 / 6 / 91 अस्यतेः स्थोऽन्तः / 3 / 6 / 95 आदातामाथामादेरिः। 36.62 अस्य व-मोर्दीधः / 3 / 8 / 11 आदिकर्मणि क्तः कर्तरि च / / 4 / 6 / 48 अस्यादेः सर्वत्र / 3 / 3 / 18 आइवर्णोपधालोपिनां किट्टै च / 4 / 4 / 53 अस्यैकव्यञ्जनमध्येऽनादेशादेः आभ्यो य्वदरिद्रातः / 4 / 5 / 104 .. परोक्षायाम् / 3 / 4 / 51 आ धातोरघुटखरे / 2 / 2 / 55 अस्योकारः सार्व्धातुकेऽगुन्ने। 3 / 4 / 39 आन व्यञ्जनान्ताद्धौ / 3 / 2 / 39 अस्योपधाया दी। आनोऽत्रात्मने / 4 / 4 / 5 वृद्धिर्नामिनामिनिचट्सु / 3 / 6 / 5 आन्मोऽन्त आने। 4147 Page #187 -------------------------------------------------------------------------- ________________ 2065 3 / 8 / 35 परस्मै / कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / आपितपितिपिस्खपिवपिशपिछुपि- ___ इजात्मने पदेः प्र्थ्मैक्व्च्ने। 3 / 2 / 29 क्षिपिलिपिलुपिसृपेः पात् / / 3724 इजहातेः क्तिव / 4 / 1 / 75 आप्नोतेरीः / 3 / 3 / 40 ittshcetti| 3 / 653 आभोभ्यामेवमेव ख्रे। 1 / 5 / 10 इटि च / 3428 आमः kRanupryujyte। 3 / 2 / 22 इटो दी। ग्रहेरपरोक्षायाम् / 3 / 7 / 12 आमन्त्रणे च / 2 / 4 / 18 iDAgamo'sArvadhAtukasyAdi~Amantrite सिः स्ण्बुद्धिः। 2 / 1 / 5 अनादेरयकारादेः / 3171 आमि च नुः। 2 / 1 / 72 inntH| Ami videreva / 3 / 5 / 26 इणश्च / 3 / 4 / 59 आम् shs। 2 / 3 / 9 इणो गा। 3 / 4 / 84 आयिरिच्यादन्तानाम् / 3 / 6 / 20 इणोऽनुपसृष्टस्य / 3 / 471 आय्यन्ताच्च / 3 / 2 / 44 इणस्थादापिबतिभूभ्यः सिचः आरुत्तरे च वृद्धिः / 3 / 4 / 93 आलोपोऽसार्व्धातुके। 3 / 4 / 27 इतो लोपोऽभ्यासस्य / 3 / 3 / 38 आवश्यकाधमर्णयोर्णिन् / 4 / 5 / 111 इदमियमयं पुंसि / 2 / 3 / 34 आशिषि च परस्मै / 3 / 5 / 22 इद्मी। 4 / 6 / 66 aashissykH| 4 / 2 / 65 इदमो_धुनादानीम् / 2 / 6 / 35 aashissyekaarH| 3 / 4 / 30 इदमो / 2 / 6 / 30 aashiiH| 3 / 1 / 31 इदंकिंभ्यां थमुः कार्यः / 2 / 6 / 39 आ shrddhaa। 2 / 1 / 8 आ स्र्व्नाम्न्ः। 4 / 6 / 69 इन त्ता। 2 / 1 / 23 आसुयुवपिरपिलपित्रपिदभिचमां च / 4 / 2 / 36 इनि लिङ्गस्यानेकाक्षरस्यान्त्यआ सौ सिलोपश्च / 2 / 1 / 64 ख्रादेर्लोप्ः। 3 / 2 / 12 इः stmbshkRtoH। 4 / 3 / 25 इन् कारितं धात्वर्थे / 3 / 2 / 9 इकारो द्रिद्रातेः। 3 / 4 / 45 इन्ञयजादेरुभयम् / 3 / 2 / 45 इङः परोक्षायाम् / 3 / 4 / 85 इन्यसमानलोपोपधाया hkhshcnni। 3 / 5 / 44 इङाभ्यां ca / 4 / 5 / 6 in han पूषार्यम्णां शौ च / / 2 / 2 / 21 इधारिभ्यां शन्तृड्कृच्छ्रे / 4 / 4 / 10 irnygunne| 3 / 4 / 73 icstlopH| 3 / 4 / 32 iroriiruurau| 2 / 3152 ici vaa| 3 / 4 / 66 iredurojjsi| 2 / 1 / 55 इच्छा / 4 / 5 / 79 इवन्तर्धभ्रस्जदन्भुश्रियूंभरज्ञपीच्छार्थेष्वेककर्तृकेषु तुम् / 4 / 5 / 106 सनितनिपतिदरिद्रां वा। 3/733 2 / 1 / 10 इदुद्ग्निः। Page #188 -------------------------------------------------------------------------- ________________ इवर्णादश्चिश्रिडीङ्गीङः / इवर्णावयोर्लोपः खरे प्रत्यये 2।6।44 ये च / इवर्णो यमसवर्णे न च परो लोप्यः / 11218 इसुदोषां घोषवति रः / इकारान्तात्सिः / ईकारे स्त्रीकृतेऽलोप्यः / ईयो / ईड्जनोः सध्वे च / I तस्यासः / ईदूतोरिव खरे / ईदूत्याख्यौ नदी / ईप्सितं च रक्षार्थानाम् / तुहि / ईशः से 1 ईषदुः सुषु कृच्छ्राकृच्छ्रार्येषु खल् / ईषिश्रन्थ्यासिवन्दिविदि कारितान्तेभ्यो युः / कारलोपो वो / उकाराच्च / उणादयो भूतेऽपि / उतोऽयुरुणुस्नुक्षुक्ष्नुवः / उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके / उत्वं मात् / उदङ् उदीचिः / स । कातन्त्र सूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / 3/7/14 उपपीडरुधकर्षश्च / उपमानादाचारे / उपमाने वतिः / उदनुबन्धपूक्लिशां क्तित्व / उदि श्रपुवोः / उन्देर्मनि / उन्नयोर्गिरः / 4 2359 भात् खलघञोः / 2।1।48 उपसर्गे त्यांतो डः / 2।4।51 उपसर्गे दः किः / 2256 21119 2419 उपसर्गादसुदुर्भ्यां लभेः प्रागू 2/2/54 उपसर्गेऽदेः / 37/5 उपसर्गे रुवः / 4 / 4 / 6 2 / 6 / 10 3 / 74 3 / 4 / 36 3 | 4 | 35 4|4|67 3 / 7 / 15 4 / 1 / 25 4/2/52 4/5/70 4|5|42 4/5/7 4 / 2 / 18 4/5/65 4 / 1 / 27 3|4|44 1/5/7 4 / 3 / 46 3/5/43 2 / 6 / 46 वर्णस्य जांन्तः स्थापवर्गपरस्यावर्णे / 3 / 3 / 27 4 / 2 / 37 उपसयी काल्या प्रजने / उपात् क आश्रये / उपात् प्रशंसायाम् / उभयेषामीकारो व्यञ्जनादावदः / उमकारयोर्मध्ये / उरोविहायसोरुरविहौ च / उरोष्ठ्योपधस्य च / 4/5/102 उवर्णस्त्वोत्वमापाद्यः / 25 4 / 6 / 34 3 / 2 / 7 2 / 6 / 12 4/5/85 उवर्णादावश्यके / उवर्णान्ताच्च / 3/7/32 उवर्णे ओ / 1 / 2 / 3 उशनः पुरुदंशोऽनेहसां सावनन्तः / 2 / 2 / 22 उषविदजागृभ्यो वा / 3 / 2 / 20 ऊर्णोतेर्गुणः / 3 / 6 / 84 ऊर्ध्वे श्रुषिपुरोः / 2 / 3 / 41 ऊष्माणः शषसहाः / 2251 ऋकारे च / 4/5/100 ऋच्छ ऋतः / 4 / 6 / 84 ऋत इदन्तश्चिचेक्रीयितयिन् 4।5।22 आयिषु / 4।1।63 ऋतश्च संयोगादेः / 4 / 5 / 19 ऋतोऽवृवृञः 3 / 6 / 85 4 / 6 / 28 1 / 1 / 15 3 / 3 / 20 3 / 6 / 27 3 / 4 / 72 3 / 6 / 15 3 / 7116 Page #189 -------------------------------------------------------------------------- ________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / ऋत्विग्दधृक्स्रदिगुष्णिहश्च / 4 / 3 / 73 ओदउद्भ्यां कृद्यः स्वरवत् / 4 / 1 / 31 ऋद्न्त्स्यैर्गुन्ने। 3 / 5 / 42 ओसि च / 2 / 1 / 20 ऋदन्तात्सपूर्वः / 2 / 1 / 63 औ आव् / 1 / 2 / 15 ऋदन्तानां च / 3 / 5 / 11 औकारः पूर्वम् / 2 / 1151 ऋदन्तानां च / 3 / 6 / 16 औतश्च / 3 / 4 / 69 ऋदुपधाच्चाक्लपित्रुतेः / 4 / 2 / 24 औ तस्माजमशसोः / 2 / 3 / 21 ऋमतो रीः। 3 / 3 / 34 औरीम् / 2 / 2 / 9 ऋवर्णव्यञ्जनान्ताद् ध्यण् / 4 / 2 / 35 औरीम् / 2 / 1 / 41 ऋव्र्न्न्स्याकार्ः। 3 / 3 / 16 औ सौ। 2 / 2 / 26 ऋवर्ण अर् / 12 / 4 क इति जिह्वामूलीयः / / 1 / 1 / 17 ऋषिदेवतयोः कर्तरि / 4 / 4 / 65 कखयोर्जिह्वामूलीयं न वा / 1 / 5 / 4 ए अय् / 1 / 2 / 12 क्तिप्यात्क्तेः। 2 / 6 / 20 एककर्तृकयोः पूर्व्काले। 4 / 6 / 3 कतेश्च जस्शसोर्लक् / 2 / 176 एकारादीनि सन्ध्यक्षराणि / 1 / 18 करणाधिकरणयोश्च / 4 / 5 / 95 एकारे ऐ ऐकारे c। 1 / 2 / 6 क्र्न्ने। 4 / 6 / 21 एजः खशू / 4 / 3 / 30 करणेऽतीते यजः / 4 / 3 / 81 एतस्य चान्वादेशे द्वितीयायां करणेऽयोविद्रुषु / 4/5/61 चइन्ः। 2 / 3 / 37 करोतेः / 3 / 5 / 4 एतेर्थे / 3 / 8 / 20 करोतेः प्रतियत्ने / 2 / 4 / 39 एत्वमस्थानिनि / 2 / 3 / 17 करोतेर्नित्यम् / 3 / 4 / 37 एदोत्परः पदान्ते लोपमकारः / 1 / 2 / 17 कर्तरि कृतः / 41646 एद् बहुत्वे त्वी। 2 / 3 / 42 कर्तरि c। 2 / 4 / 33 एयेऽकवास्तु लुप्यते / 2 / 6 / 47 कर्तरि रुचादिङानुबन्धेभ्यः / 3 / 2 / 42 एव्मेवाद्य्त्नी। 3 / 1 / 28 क्र्त्र्युप्माने। 4 / 3 / 77 एषसपरो व्यञ्जने लोप्य्ः॥ 1 / 5 / 15 कर्तुरायिः सलोपश्च / 3 / 2 / 8 एषां विभ्क्ताव्न्त्लोप्ः। 2 / 3 / 6 कर्तृकर्मणोः कृति नित्यम् / / 2 / 4 / 41 ऐ आय् / 1 / 2 / 13 कर्तृकर्मणोश्च भूकृन्योः। 4 / 5 / 103 ओ अन् / 1 / 2 / 14 कत्रों वपुरुषयोनशिवहिभ्याम् / 4 / 6 / 27 ओकारे औ औकारे च / 1 / 27 कर्मणि cAN / 4 / 4 / 71 oto yin आयी खरवत् / 3 / 4 / 68 कर्मणि चोपमाने / 4 / 6 / 20 ओदन्ता अ इ उ आ निपाताः कर्मणि धेटः ष्ट्रन् / 4 / 4 / 69 खरे प्रकृत्या / .1 / 3 / 1 कर्मणि हनः कुत्सायाम् / 4 / 3 / 82 तापश्चा Page #190 -------------------------------------------------------------------------- ________________ कातन्त्रसूत्रपाठस्याकाराधनुक्रमेण सूचिः। कर्मण्यण् / 4 / 3 / 1 कूल उद्रुजोद्व्होः। 4 / 3 / 37 कर्मण्यधिकरणे च / 4 / 5/71 कृञः श च / 4/5/77 कर्मण्याक्रोशे कृञः खमिञ् / 4 / 6 / 7 कृञः सुपुण्यपापकर्ममन्त्रपदेषु / 4 / 3 / 84 कर्मण्युपमाने त्यदादौ कृञश्च / 4 / 3 / 90 दृशष्टक्सको c। 4 / 3 / 75 कृशोऽव्ययेऽयथेष्टाख्याने क्त्वा च / 4 / 6 / 42 कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते / 2 / 5 / 20 कृशोऽसुट / 3737 कर्मप्रवचनीयैश्च / 2 / 4 / 23 कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककर्मवत् क्र्म्क्र्ता। 3 / 2 / 41 क्ल्ह्गाथावैर्चात्तुसूत्र्म्न्त्र्प्देस्सु। 4 / 3 / 22 कर्मव्यतीहारे णच् स्त्रियाम् / 4 / 5 / 40 कृत् / 4 / 27 kavargasya cvrgH| 3 / 3 / 13 कृत्ययुटोऽन्यत्रापि च / 4 / 5 / 92 कषादिषु तैरेवानुप्र्योग्ः। 4 / 6 / 30 कृपे रो लः / 3 / 6 / 97 कसिपिसिभासीशस्थाप्रमदां च / 4 / 4 / 47 कृवृषिमृजां वा / 4 / 2 / 29 का त्वीषदर्थेऽक्षे / 2 / 5 / 25 कृष्टपच्यकुप्ये संज्ञायाम् / 4 / 2 / 34 कादीनि व्यञ्जनानि / 1 / 119 के प्रत्यये स्त्रीकृताकारपरे काम्य c। 3 / 2 / 6 पूर्वोऽकार इकारम् / 2 / 2 / 65 कारयति यः स हेतुश्च / 2 / 4 / 15 के यण्वच्च योक्तवर्जम् / 4 / 17 कारित्स्यानामिद्द्विक्र्न्ने। 3 / 6 / 44 कोः कत् / 2 / 5 / 24 कारिते च संश्चणोः / 3 / 4 / 13 तक्तवन्तू निष्ठा / 4 / 184 kaaryaavvaavaavaadeshaavaukaaraukaaryorpi| 2 / 6 / 48 क्तोऽधिकरणे ध्रौव्यगतिप्रत्यकालभावयोः सप्तमी / 2 / 4 / 34 वसानार्थेभ्यः / 4 / 6 / 53 कालसमयवेलाशक्त्यर्थेषु च / 4 / 5 / 107 क्रमः परस्मै / 3 / 6 / 68 काले / 3 / 1 / 10 ऋव्ये च / 4 / 3 / 72 काले किंसर्वयदेकान्येभ्य एव दा / 2 / 6 / 34 क्रियाभावो धातुः / 3 / 1 / 9 किमः / 2 / 6 / 31 क्रियासमभिहारे सर्वकालेषु किम् क्ः। 2 / 3 / 30 मध्यमैकवचनं पञ्चम्याः / / 3 / 121 किम् की। 4 / 6 / 67 क्रीजस्तदर्थे / 4 / 1 / 33 किरो धान्ये। 4 / 5 / 20 क्रुधिमण्डिचलिशब्दार्थेभ्यो युः / 4 / 4 / 30 कीर्तीषोः क्तिश्च / 4 / 5 / 86 नयादीनां विकरणस्य / 3 / 4 / 43 कुञ्जादेरायनण् स्मृत्ः। 2 / 6 / 3 कणो वीणायां च / 4 / 5 / 49 कुत्सितेऽन्ग्गे। 2 / 4 / 31 कन्सुकानौ परोक्षावच्च / 4 / 4 / 1 कुत्तादेर्निनिच्त्त्सु। 3 / 5 / 27 किप् च / 4 / 3 / 68 कुमारशीर्षयोणिन् / 4 / 3 / 52 क्विब् ब्रह्मभ्रूणवृत्रेषु / 4 / 3 / 83 Page #191 -------------------------------------------------------------------------- ________________ 3 / 4 / 2 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। किब् भ्राजिऋधुवीभासाम् / 4 / 4 / 57 गुप्तिकिझ्यः सन् / 3 / 2 / 2 क्षिपरटवदवादिदेविभ्यो वुण् c। 4 / 4 / 27 गुरोश्च निष्ठासेटः / 4 / 5 / 81 क्षुधिवसोश्च / 4 / 6 / 87 गेहे त्वक् / 4 / 2 / 60 क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां क्ते गोचरसंचरवव्रजव्यजक्रमापण. नेड् मन्थभृशमनस्तमोऽनायास निगमाश्च / 4/5/97 ___ कृच्छ्राविशब्दनेषु / 4 / 6 / 93 गोरौ धुत्ति। 2 / 2 / 33 क्षुश्रुभ्यां वौ। 4 / 5 / 11 गोश्च / 2 / 1 / 59 क्षेमप्रियमद्रेष्वण c। 4 / 3 / 42 गोहेरूदुप्धायाः। 3 / 4 / 63 क्षेर्दीवः / 4 / 1 / 40 ग्रहगुहोः सनि / 3 / 731 क्षेर्दीधीत् / 4 / 6 / 106 ग्रहश्च / 415/23 श्रुषिपचां म्क्वाः। 4 / 6 / 111 ग्रहादेगिन् / 4 / 2 / 50 खश्चात्मने / 4 / 3 / 80 ग्रहिज्यावयिव्यधिवष्टिव्यचिपच्छिगत्यर्थकर्मणि द्वितीयाचतुर्थ्यो vshcibhrsjiinaamgunne| चेष्टायामनध्वनि / 214 / 24 प्रहिखपिप्रच्छां सनि / 3 / 4 / 9 गत्यर्थाकर्मकश्लिषशीस्थासवसजन आहेर्वा / 4 / 2 / 59 रुहजीर्यतिभ्यश्च / 4 / 6 / 49 ग्रहोऽपिप्रतिभ्यां वा / 4 / 2 / 26 गमश्च / 4 / 5 / 52 गमस्त च / 4 / 4 / 49 ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः। 4 / 4 / 19 गमहनजनखनघसामुपधायाः घालोब्ल्ः। 4|1183 _स्व्रादाव्न्न्न्य्गुन्ने। 3 / 6 / 43 घजीन्धेः / 4 / 164 गमहनविदविशदृशां वा। 4 / 6 / 77 घडधमेभ्यस्तथो?'धः / 38/3 गमिष्यमां छ्ः। 3 / 6 / 69 घुटि च / 2 / 1 / 67 गर्गयस्कविदादीनां च / 2 / 4 / 6 घुटि चासंबुद्धौ / 2 / 2 / 17 गष्टक् / 4 / 3 / 9 घुटि त्वै। 2 / 2 / 24 गस्थकः / 4 / 2 / 62 घोषवति लोपम् / 1 / 5 / 11 girteshckriiyite| 3 / 6 / 98 घोषवत्स्वरपरः / 115.13 गिलेऽगिलस्य / 4 / 1 / 24 घोषवत्त्योश्च कृति / 4 / 6 / 80 गुणश्चक्रीयिते / 3 / 3 / 28 घोषवन्तोऽन्ये / 1 / 1 / 12 गुणी क्त्वा सेड् अरुदादिक्षुधकुश- ध्यण्यावश्यके / 41659 ___ क्लिशगुधमृडमृदवदवसग्रहाम् / 4 / 1 / 9 घ्राध्मोरी / 3 / 4 / 77 गुणोऽतिसंयोगायोः / 3 / 4 / 75 घो जिघ्र / 3 / 6 / 71 गुपूधूपविच्छिपणिपनेराय / 3 / 2 / 15 ङणना हखोपधाः स्वरे द्विः॥ 1 / 47 4 / 3 / 45 ग्लहोऽक्षेषु / Page #192 -------------------------------------------------------------------------- ________________ 4 / 3 / 86 ddeyH| कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। ङवन्ति यै यासू यास् याम् / 2 / 1 / 42 चेक्रीयितान्तात् / 3 / 2 / 43 ङसिङसोरलोपश्च / 2 / 1 / 58 चेक्रेयितान्तानां yjijpidNshivdaam| 4 / 4 / 44 न्ग्सिन्ग्सोरुम्ः। 2 / 1 / 62 चेक्रीयिते च / 3 / 4 / 76 ङसिरात् / 2 / 1 / 21 चेरग्नौ / ङसिः स्मात् / 2 / 1 / 26 चेलार्थे क्नोपेः / / 4 / 6 / 15 ङसू स्य / 2 / 1 / 22 चेस्तु ह्स्तादाने। 4 / 5 / 34 डिरौ सपूर्वः / 2 / 1 / 60 छशोश्च / 3 / 6 / 60 ङि: स्मिन् / 2 / 1 / 27 छन्दोनाम्नि च / 4 / 5 / 14 2 / 1 / 57 छादेर्धेस्मन्त्रक्किप्सु / 4 / 1 / 19 डे न गुणः / 4 / 1 / 6 छिदिभिदिविदां कुरः / 414142 2 / 1 / 24 छोः श्रूटौ पञ्चमे च / 4 / 1 / 56 बनिपू सुयजोः / 4 / 3 / 94 जक्षादिश्च / 3 / 3 / 6 चं she। 1146 जझाशकारेषु अकारम् / 1 / 4 / 12 चकासकासप्रत्ययान्तेभ्य AM जनिबध्योश्च / 3 / 4 / 67 परोक्षायाम् / 3 / 2 / 17 जपादीनां च / 3 / 3 / 32 चक्षिङः ख्याञ् / 3 / 4 / 89 जरा जरस् खरे वा / 2 / 3 / 24 चजोः कगौ धुद्द्-धानुब्न्ध्योः। 4 / 6 / 56 जसि / 2 / 1 / 15 चण् परोक्षाचेक्रीयितसनन्तेषु / 3 / 317 जसशसोः शिः / 2 / 2 / 10 च्तुर्ः। 2 / 174 jaszasau npuNske| 2 / 1 / 4 caturo वाशब्दस्योत्वम् / 2 / 2 / 41 जस् सर्वं इः। 2 / 1 / 30 चरफलोरुच्च परस्यास्य / 3 / 3 / 33 जागर्तेः kaarite। 3 / 6 / 12 crphlorudsy| 4 / 179 जागुः कृत्यशन्तृङव्योः / 4 / 1 / 8 चरेराङि चागुरौ / 4 / 2 / 14 जागुरूकः / 4 / 4 / 43 चरेष्टः / 4 / 3 / 19 जाजनेर्विकरणे / 3 / 6 / 81 चर्मोदरयोः पूरः / 4 / 6 / 13 जान्तनशामनिटाम् / 4 / 1 / 14 चवर्गदृगादीनां च / 2 / 3 / 48 जालमानायः / 4 / 5 / 101 चवर्गस्य किरसवर्णे / 3 / 6 / 55 जिक्ष्योः शक्ये / 4 / 1 / 32 चादियोगे च / 2 / 3 / 5 जिघ्रतेर्वा / 3 / 5 / 48 चायः kishckriiyite। 3 / 4 / 10 जिभुवोः स्वक् / 4 / 4 / 18 चित्याग्निचित्ये च / 4 / 2 / 44 जीण्दृक्षिविश्रिपरिभूवमाचुरादेश्च / 3 / 2 / 11 भ्यमाव्यथां च / 4।4।37 चेः कि वा। 3 / 6 / 32 जीर्यतेरन्तृन् / 4 / 3 / 95 Page #193 -------------------------------------------------------------------------- ________________ 30 जीवे ग्रहः / जुम्यदं द्रम्य सृगृधिज्वलश्रुच लषपतपदाम् / जुहोतेः सार्वधातुके / जुहोत्यादीनां सार्वधातुके / जृव्रश्वोरिट् / जेर्गिः सन्परोक्षयोः / ज्ञश्व / टग् लक्षणे जायापत्योः / टठयोः H षकारम् / 3 / 6 / 82 ज्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः / 4 / 4 / 66 4 | 3 |53 114/9 2 / 1153 1/5/2 टाना / टे ठेवा षम् / टौसोरन / TA~sore / ट्वनुबन्धादथुः / डढणपरस्तु णकारम् / डानुबन्धेऽन्त्यखरादेर्लोपः / डोस्संज्ञायामपि / ड्वनुबन्धात् त्रिमक् तेन निर्वृत्ते / ढे लोपो दीर्घश्चोपधायाः / कातन्त्र सूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / 4/6/18 तत्स्था लोप्या विभक्तयः / तयोः सकारम् / 252 1।4।10 तथा द्विगोः / 2/5/17 तथोश्च दधातेः / 3 / 6 / 102 2 / 6 / 15 तदस्यास्तीति मन्त्वन्त्वन् / तदाधाद्यन्तानन्तकार बहुबाह्रहर्दिवावि भानिशाप्र भाभाश्चित्रकर्तृनान्दीकिंलिपिलिविबलिभक्ति क्षेत्रजङ्घाधनुररुः संख्यासु च / 4 / 3 / 23 4/1/52 3 / 2 / 37 णम् चाभीक्ष्ये द्विश्च पदम् / णो नः / गर्गादेः / ण्युट् / तत् प्राङ् नाम चेत् / तत्पुरुषावुभौ / तत्र चतुर्दशादौ खराः / तत्रेदमिः / तत्वौ भावे । 4 / 4 / 32 3 / 4 / 61 3|3|8 4 / 6 / 85 3 / 6 / 31 तद् दीर्घमन्त्यम् / तनादेरुः / 2।6।42 4 । 3 | 47 तत्र मम ङसि / तवर्गश्चवर्गयोगे चटवर्गौ / तवर्गस्य टवीट् टवर्गः / तव्यानीयौ / 2/6/2 तासां स्वसंज्ञाभिः कालविशेषः / 4/2/63 तच्छीलतद्धर्मतत्साधुकारिष्वा केः / 4।4।14 ततो यातेर्वरः / 4।4।46 2 / 3 / 36 2 / 1 / 38 तस्मात्परा विभक्तयः / 212 4/5/67 तस्माद् भिस् भिर् / 2 / 3 / 38 1 / 4 / 14 तस्मान्नागमः परादिरन्तश्चेत्संयोगः / 3 / 3 / 19 2 / 3 / 33 4 / 214 तस्य च / तस्य तेन समासः / 4।5।68 तस्य लुगचि / 386 तहोः कुः / 4/6/5 तादर्थ्ये । 3 / 8 / 25 ताभ्यामन्यत्रोणादयः / तिक्कृतौ संज्ञायामाशिषि / तिर्यङ् तिरश्चिः / तिर्यच्यपवर्गे / 4 / 2 / 3 तिष्ठतेरित् / 2/5/7 तुदादिभ्य ईकारे / 11/2 तुदादेरनि / rA625 तुन्दशोकयोः परिमृजापनुदोः / 2\6/13 तुम्यं मह्यं ङयि / 2 / 3 / 13 2।4|46 3/8/5 4/2/9 818184 2 / 6 / 33 2 / 4 / 27 4/6/52 3 / 1 / 16 4/5/112 2/2/50 4/6/43 3/5/47 2 / 2 / 31 3/5/25 4/3/6 2|3|13 Page #194 -------------------------------------------------------------------------- ________________ 4aa कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। 31 तुमर्थाच्च भाव्वाचिन्ः। / 4 / 28 त्रेस्तु च / 2 / 6 / 18 तृतीयादीनां वा / 4 / 2 / 6 त्रेस्त्रयश्च / 2 / 1 / 73 तृतीयादेर्घढधभान्तस्य धातोरादि त्वन्मदोरेकत्वे ते मे त्वा मा तु चतुर्थत्वं सध्वोः / 3 / 6 / 100 द्वितीयायाम् / 2 / 3 / 3 तृतीयादौ तु परादिः / 2 / 117 त्वमहं सौ साविभक्त्योः / 2 / 3 / 10 tRtiiyaayaamupdNsheH| 4 / 6 / 31 थफान्तानां चानुषङ्गिणाम् / / 4 / 1 / 13 तृतीयासमासे c। 2 / 1 / 34 थलि च सेटि / 3 / 4 / 52 तृतीया shyoge। 2 / 4 / 29 थल्यूकारात् / 317/36 तृन् / 4 / 4 / 15 दद् दोऽध्ः। 4|1180 तृषिमृषिकृशिवञ्चिलुञ्चयतां च / / 4 / 1 / 12 द्धातेर्हिः। 4 / 1178 तृषिधृषिखपां नजिङ् / 4 / 4 / 54 दन्भेरिच्च / 3 / 3 / 41 तृष्यस्खोः क्रियान्तरे कालेषु / 4 / 6 / 40 दन्शिसन्जिखन्जिरन्जीनामनि / / 3 / 6 / 4 तृहेरिडू विकरणात् / . 3 / 6 / 87 दययासश्च / 3 / 2 / 18 तृफलभजत्रपश्रन्थिग्रन्थिदन्भीनां c। 3 / 4 / 53 दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य ते कृत्याः / 4 / 2 / 46 आलुः। 4 / 4 / 38 ते थे वा सम् / 1 / 5 / 3 दरिद्रातेरसार्वधातुके / 3 / 6 / 34 ते धातवः / 3 / 2 / 16 दश समानाः / 1 / 1 / 3 तेन दीव्यति संसृष्टं तरतीकण दहिदिहिदुहिमिहिसिहिरुहिलिहिचरत्यपि / पण्याच्छिल्पान्नि लुहिनहिवहेर्वात् / 3730 योगाच्च क्रीतादेरायुधादपि / 2 / 6 / 8 दाणो यच्छः / 3 / 6 / 75 तेभ्य एव हकारः पूर्वचतुर्थं न वा / 1 / 4 / 4 दादानीमौ तदः स्मृतौ / 2 / 6 / 36 ते वर्गाः पञ्च पञ्च पञ्च / 1 / 1 / 10 दादेर्घः / 31657 तेविंशतेरपि / .. 2 / 6 / 43 दादेहस्य ग्ः। 2 / 3 / 47 तेषां द्वौ द्वावन्योन्यस्य सवर्णौ / 1 / 1 / 4 दाद् दस्य च / 4 / 6 / 102 तेषां प्र्मुभ्य्प्राप्तौ। 2 / 4 / 16 दान्तशान्तपूर्णदस्तस्पष्टच्छन्नतेषु त्वेतदकारताम् / 2 / 6 / 27 ज्ञप्ताश्चेनन्ताः / 4 / 6 / 100 तौरं खरे / 2 / 3 / 26 दामागाय्तिपिब्तिस्थास्य्तिझात्य्दादीनाम्विभ्क्तौ। 2 / 3 / 29 तीनामीकारो व्यञ्जनादौ / 3 / 4 / 29 त्र सप्तम्याः / 2 / 6 / 29 दाशगोप्नौ स्ण्प्र्दाने। 4 / 6 / 50 त्रसिगृधिधृषिक्षिपां नुः। 4 / 4 / 20 दाश्वान् साह्वान् मीढ्वांश्च / 4 / 6 / 78 त्रिचतुरोः स्त्रियां तिसृ चतसृ विभ्क्तौ।2।3।25 दात्योरेऽभ्यासलोपश्च / 3 / 4 / 50 त्रीणि त्रीणि प्र्थ्म्म्ध्य्मोत्त्माः। 3 / 113 दिगितरर्तेऽन्यैश्च / 2 / 4 / 21 Page #195 -------------------------------------------------------------------------- ________________ 4 / 4 / 11 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / दिगि दयतेः परोक्षायाम् / / 3 / 3 / 42 द्वन्द्वैकत्वम् / 2 / 5 / 16 दिव उद् व्य्न्य्ज्ञे। 2 / 2 / 25 द्वयमभ्यस्तम् / 3 / 3 / 5 दिवादेर्यन् / 3 / 2 / 33 द्वितीयचतुर्थयोः प्रथमतृतीयौ / 3 / 3 / 11 दिशां वा / 2 / 1 / 36 द्वितीयातृतीयाभ्यां वा / / 2 / 1144 दिहिलिहिश्लिषिश्चसिव्यध्यतीण द्वितीयायां च / 4 / 6 / 36 ... श्यातां च / 4 / 2 / 58 द्वितीयैनेन / 2 / 4 / 22 दीडोऽन्तो यकारः स्व्रादाव्गुन्ने। 3 / 4 / 26 द्वित्वबहुत्वयोश्च परस्मै / 315/19 दीर्घ इणः प्रोक्स्सायाम्गुन्ने। 3 / 3 / 17 द्विर्भावं वरपरश्छकारः / 1 // 5 // 18 दीर्घमामि स्नौ। 2 / 2 / 15 द्विर्वचनमनभ्यासस्यैकवरस्याद्यस्य / 3 / 3 / 1 दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे / 4 / 1 / 20 द्विवचनमनौ / 1 / 3 / 2 दीर्घोऽनागमस्य / 3 / 3 / 29 द्विषः शत्रौ / दी। लघोः / 3 / 3 / 36 द्विघिपुष्यतिकृषिश्लिष्यतिविपिपिषि. दीधीवेव्योरिव्र्न्न्य्कार्योः। 3 / 6 / 41 विषिशिषिश्रुषितुषिदुषेः षात् / 3 / 7 / 28 दीधीवेव्योश्च / 3 / 5 / 15 द्वेस्तीयः / 2 / 6 / 17 दीपिकम्प्यजसिहिंसिकमिस्मिनमा र्ः। 4 / 4 / 50 धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु दुषेः कारिते। 3 / 4 / 64 हेर्वा / 4 / 3315 दुहः को ghshc। 4 / 3 / 63 धातुविभक्तिवर्जमर्थवल्लिङ्गम् / 2 / 1 / 1 दृग्दृशदृक्षेषु समानस्य स्ः। 4 / 6 / 65 धातुसंबन्धे प्रत्ययाः / 4 / 5 / 113 दृशेः कनिम् / 4 / 3 / 88 धातोः / 4 / 2 / 1 दृशेः पश्यः / 3 / 6 / 76 धातोर्यशब्दश्चेक्रीयितां दृशो णम् साकल्ये / 4 / 6 / 11 क्रियासमभिहारे / 3 / 2 / 14 देववातयोरापेः / 4 / 3 / 28 धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् / 3 / 2 / 4 देविक्रुशोश्चोपसर्गे / 4 / 4 / 29 धातोश्च हेतौ / / 3 / 2 / 10 दोऽद्वेर्मः / 2 / 3 / 31 धातोस्तृशब्दस्यार् / 2 / 1168 द्यतिस्यतिमास्था त्य्गुन्ने। 4 / 1176 धातोस्तोऽन्तः पानुबन्थे / 4 / 1 / 30 द्यादीनि क्रियातिपत्तिः / / 3 / 1 / 33 धात्वादेः षः सः / 3 / 8 / 24 द्युतिगमोर्दै च / 4 / 4 / 58 धुटश्च धुटि / 3 / 6 / 51 धुतिखाप्योरभ्यासस्य / 3 / 4 / 16 धुटां तृतीयः / 2 / 3 / 60 द्रवघनस्पर्शयोः श्यः / 4 / 1 / 46 धुटां तृतीयश्चतुर्थेषु / 32818 द्वन्द्वः समुच्चयो नाम्नोर्बहूनां धुटि खनिसनिजनाम् / 4 / 1 / 71 वापि यो भवेत् / 2 / 5 / 11 धुटि बहुत्वे वे / 2 / 1 / 19 द्वन्द्वस्थाच्च / 2 / 1 / 32 धुटि हन्तेः सार्वधातुके / 314147 Page #196 -------------------------------------------------------------------------- ________________ मो धमः / व्याप्योः / न कवर्गादि व्रज्यजाम् / नकवी । धुस्वराद् घुटि नुः / धुड् व्यञ्जनमनन्तःस्थानुनासिकम् / 2 / 1 / 13 न वेज्योर्यपि / धूयप्रीणात्योर्नः / धृञः प्रहरणे चादण्डसूत्रयोः / धेड्दृशिपाघ्राध्मः शः / नद्या ai As As Am / na नबदराः संयोगादयोऽये / नाम दीर्घम् / निष्ठादिषु / कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्व बुद्ध / भूततद्भावे कृञः ख्युट् करणे / 4 । 3 |57 न संयोगान्तावलुप्तवच्च पूर्वविधौ / नञ्यन्याक्रोशे / 4/5/91 न सखिष्टादावग्निः / न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः / 4 / 6 / 90 3/5/7 न णकारानुबन्धचेक्रीयितयोः / न सेटोऽमन्तस्यावमिकमिचमाम् / नस्तु कचित् / 4 / 1 / 62 नस्य तत्पुरुषे लोप्यः / ति दीर्घश्च / नदाद्यन्चिवाह्वयन्स्यन्तृसखिनान्तेभ्य I / नहेर्धः / नन्द्यादेर्युः / न पादादौ / चतुर्थी / न मामास्मयोगे / 33 1 / 5 / 16 4|1|49 112 / 18 3 / 4 / 21 3 / 6 / 2 3|4|54 3/5/45 4 / 6 / 79 3 / 4 / 17 2/3/57 2 / 3 / 58 2 / 211 4|1|3 2|6|45 2/5/22. 3 / 6 / 58 2/4/50 ना यादेः / 3 / 2 / 38 2 / 1 / 45 नाडीकरमुष्टिपाणिनासिकासु ध्मश्च । 4 । 3 | 32 3 / 3 / 3 नान्तस्य चोपधायाः / 22 / 16 नान्यत्सार्वनामिकम् । 2 / 1 / 33 नामिकरपरः प्रत्ययविकारगमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि / 2 / 4 / 47 नामिनः स्वरे / 22 / 12 315/2 4|1|21 3|8|14 1/5/12 3 / 6 / 42 3/2/5 2/5/1 2 / 3 / 27 2 / 4 / 42 4 / 2 / 49 2 / 3 / 4 नपुंसकात्स्यमोर्लोपो न च तदुक्तम् / 222/6 4/5/93 नपुंसके भावे कः / नमःखस्तिखाहाखधालंवष योगे न यान्तसूददीपदीक्षाम् / नयोः पदाद्येओर्बुद्धिरागमः / लोपश्च / नव परायात्मने / न वायोरगुणे च / 2211 न विसर्जनीयलोपे पुनः सन्धिः / 5 3 / 6 / 24 न व्यञ्जने खराः संघेयाः / 4 । 3 | 14 न व्ययतेः परोक्षायाम् / 4/2/53 न शब्दाच्च विकरणात् / 3 / 6 / 72 न शसददवादिगुणिनाम् / 4 / 1 / 54 न शास्वृदनुबन्धानाम् / 4 / 6 / 58 न वर्णवृत्तां कानुबन्धे / 3।3।14 न संप्रसारणे / नामिनश्चोपधाया लघोः / नामनोऽम् प्रत्ययवच्चैकखरस्य / 2 / 4 / 26 नामिनोर्वोरकुर्छुरोर्व्यञ्जने / 3 / 8 / 21 नामिपरम् / 4।4।33 नामिव्यञ्जनान्तादायेरादेः / 2/6/50 नाम्न आत्मेच्छायां जिन् / 3 / 6 / 46 नाम्नां समासो युक्तार्थः / 3 / 1 / 2 नाम्नि तृभृवृजिधारित पिदमिसहां 3।4।6 संज्ञायाम् / : 4 / 3 / 44 Page #197 -------------------------------------------------------------------------- ________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमण सूआच्ः। नाम्नि प्रयुजमानेऽपि प्रथमः / 3 / 1 / 5 निष्ठायां च / 4 / 6 / 88 नाम्नि वदः क्यप् च / 4 / 2 / 20 .निष्ठेटीनः / 4|1136 नाम्नि स्थश्च / 4 / 3 / 5 नीदाशसुयुयुजस्तुतुदसिसिचमिहपनाम्यजातौ न्निनिस्ताच्छील्ये। 4 / 3 / 76 तदंशनहां करणे / 4 / 4 / 61 naamnyaadishigrhoH| . 4 / 6 / 41 नुः खादेः / 3 / 2 / 36 नाम्य्न्त्योर्धातुविक्र्न्न्योर्गुन्न्ः। 3 / 5 / 1 नृ वा / 2 / 3 / 28 नाम्यन्ताद्धातोराशीरद्यतनीपरोक्षासु नेटि रधेरपरोक्षायाम् / 3 / 5 / 36 धो द्ध्ः। 3 / 8 / 22 नोऽन्तश्चछयोः शकारमनुखारपूर्वम् / 1148 नाम्यन्तानामनिटाम् / 3 / 5 / 17 नोर्वकारो विकरणस्य / / 3 / 4 / 60 नाम्यन्तानां यणआयियिनाशीश्वि- नोर्विकरणस्य / 3 / 4 / 57 - चेक्रीयितेषु ये दीर्घ्ः। 3 / 470 नोश्च विकरणादसंयोगात् / / 3 / 4 / 36 नाम्यादेर्गुरुम्तोऽन्छ्ः। .. 3 / 2 / 19 नौ गदनदपठखनाम् / 4 / 5 / 48 नाम्युपधप्रीकृगृज्ञां क्ः। 4 / 2 / 51 नौ ण च / 45.43 नाल्विष्ण्वाय्यान्तेनुषु / 4 / 1137 नौ निमिते। 415/63 नावस्तायै विषाद्वध्ये तुल्या संमिते नौ वृन्य्ः। 4 / 5 / 21 - 'पि च / तत्र साधौ यः / 2 / 6 / 9 न्यवादीनां हश्च घः / 4 / 6 / 57 नाव्ययेनानमा / 4 / 2 / 5 पः पिबः / 32670 निजिविजिविषां गणः सार्वधातुके / 3 / 3 / 23 प इत्युपध्मानीयः / 1 / 1 / 18 नित्यं शतादेः / 2 / 6 / 22 पचिवचिसिचिरिचिमुचेश्चात् / 37118 निन्दहिंसक्तिशखादानेकखरविनाशि पञ्चमी / 331 / 26 व्याभाषासूयां वुन्य्। 4 / 4 / 28 पञ्चमे पञ्चमांस्तृतीयान्न वा / 1 / 4 / 2 निप्राभ्यां युजः शक्ये / 4 / 6 / 62 पञ्चमोपधाया धुटि चागुणे / 4 / 1 / 55 निमित्तात्प्रत्ययविकारागमस्थः ... पञ्चम्यनुमतौ / 3 / 1 / 18 सः षत्वम् / 3 / 8 / 26 पञ्चम्यास्तस् / 2 / 6 / 28 निमूलसमूलयोः क्स्स्ः। 4 / 6 / 16 पञ्चादौ घुट् / 2 // 1 // 3 नियोऽवोदोः। 4 / 5 / 16 पणः परिमाणे नित्यम् / 4/5/50 नियो डिराम् / 2 / 2 / 77 पण्यावद्यवर्या विक्रेयग-निरोधेषु / / 4 / 2 / 15 निरभ्योः पूल्वोः। 4 / 5 / 17 पतिरसमासे / 2 / 2 / 2 निर्धारणे च / 2 / 4 / 36 पतेः प्प्तिः। 3 / 6 / 96 निर्वान्नोऽवाते। 4 / 6 / 113 पदपक्ष्ययोश्च / / 4 / 2 / 25 निष्ठा / 4 / 3 / 93 पदरुजविशस्पृशोचां घञ् / 4/5.1 मिष्ठायां c। 4 / 1 / 41 पदान्ते धुटां प्र्थ्म्ः। 3 / 8 / 1 Page #198 -------------------------------------------------------------------------- ________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। पदे तुल्याधिकरणे विज्ञेयः क्र्म्धार्य्ः। 2 / 5 / 5 पुरोऽग्रतोऽग्रेषु सर्तेः / 4 / 3 / 20 पन्थिमन्थ्युमुक्षीणां. सौ। 22 / 35 पुवः संज्ञायाम् / 4 / 4 / 64 पफयोरुपध्मानीयं न वा। 1 / 5 / 5 पुषादिद्युतालुकारानुबन्धार्तिसर्लिपररूपं तकारो लचटवर्गेषु / 1 / 4 / 5. शास्तिभ्यश्च परस्मै / 3 / 2 / 28 परावरयोगे च / 4 / 6 / 4 पुष्यसिध्यौ नक्षत्रे / 4 / 2 / 32 परिक्लिश्यमाने च / 4 / 6 / 38 पूक्लिशोर्वा / 4 / 6 / 89 परिचाय्योपचाय्यावग्नौ / 4 / 2 / 43 पूझ्यजोः शानङ् / 4|48 परिन्योर्नीणो ताभ्रेषयोः / 4 / 5 / 37 पूर्व वाच्यं भवेद्यस्य सोऽव्ययीभाव. परिवृढदृढौ प्र्भुब्ल्व्तोः। 4 / 6 / 95 इस्स्य्ते। 2 / 5 / 14 प्रोक्स्सा। 3 / 1 / 13 पूर्वपरयोरर्थोपलब्धौ पदम् / 1 / 1 / 20 प्रोक्स्सा। 3 / 1 / 29 पूर्ववत् सनान्तात् / 3 / 2 / 46 परोक्षायां च / 3 / 5 / 20 पूर्वे कर्तरि / 4 / 3 / 21 परोक्षायामगुणें / 3 / 6 / 14 पूर्वोऽभ्यासः / 3 / 3 / 4 परोक्षायामभ्यासस्योभयेषाम् / . . 3 / 4 / 4 पूर्वो हवः / 1 / 1 / 5 prokssaayaamindhishrnthigrnthidnbhiinaamgunne|3|6|3 प्यायः पिः परोक्षायाम् / 3 / 4 / 11 परो दीर्घ्ः। 1 / 1 / 6 प्यायः पीः खाङ्गे / 4 / 1 / 43 परौ द्द्ः। 4 / 5 / 62 प्वादीनां हृख्ः। 3 / 6 / 83 परौ भुवोऽवज्ञाने / 4 / 5 / 33 प्रकारवचने तु था। 2 / 6 / 38 परौ य्ज्ञ्ये। 4 / 5 / 27 प्रकृतिश्च खरान्तस्य / 2 / 5 / 3 परौ सृधोः। 4 / 4 / 26 प्रच्छादीनां परोक्षायाम् / 3 / 4 / 19 पर्यपाड्योगे पञ्चमी / 2 / 4 / 20 प्रच्छेश्छात् / 3 / 7 / 19 पर्यायाहर्णेषु च / 4 / 5 / 89 प्रतेश्च / 4 / 1 / 47 पाणिघटाडघौ शिल्पिनि / 4 / 3 / 56 प्रत्ययः प्र्ः। 3 / 2 / 1 पातेओऽन्त्ः। 3 / 6 / 23 प्रत्ययलुकां चानाम् / 4 / 1 / 4 पात्पदं स्मासान्त्ः। 2 / 2 / 52 प्रथमा विभक्तिर्लिङ्गार्थवचने / 2 / 4 / 17 पाधोर्मान्सामिधेन्योः। 4 / 2 / 38 प्रयोगतश्च / 3 / 1 / 17 पुंवद्भाषितपुंस्कानूङपूरण्यादिषु स्त्रियां प्रवचर्चिरुचियाचित्यजाम् / 4 / 6 / 60 ___तुल्याधिक्र्न्ने। 2 / 5 / 18 प्रश्नाख्यानयोरिञ् च वा। 4 / 5/90 पुंसि संज्ञायां घ्ः। 4 / 5 / 96 प्रस्त्यः संप्रसारणम् / 4 / 1 / 45 puNso'nshbdlopH| 212 / 40 प्राडोनियोऽसंमतानित्ययोः खरवत् / 4 / 2 / 39 पुरंदरवाचंयमसर्वसहद्विषंतपाश्च / 4 / 1 / 29 प्राद् गृहैकदेशे घञ् च / 4 / 5 / 59 पुरुषे तु विभाषया / 2 / 5 / 16 पुत्रुसृल्वां साधुकारिणि / 4 / 2 / 66 Page #199 -------------------------------------------------------------------------- ________________ 36 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। pre caayjhe। 4 / 5 / 13 भाषितपुंस्कं पुम्वद्वा / 2 / 2 / 14 प्रे जुसुवोरिन् / 4 / 4 / 36 भित्तर्णवित्ताः शकलाधमर्णभोगेषु / 4 / 6 / 114 प्रे दाज्ञ्य्ः। 4 / 3 / 7 भिद्योध्यौ न्दे। 4 / 2 / 31 प्रे द्रुमथवदवसलपाम् / 4 / 4 / 25 मियो रुग्लुकौ च / 4 / 456 प्रे द्रुस्तुश्रुवः / 4 / 5 / 15 भिसैसू वा / 2 / 1 / 18 प्रे रश्मौ / 4 / 5 / 29 भीमादयोऽपादाने / 4 / 6 / 51 प्रे लिप्सायाम् / 4 / 5 / 25 भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहिप्रेष्यातिसर्गप्राप्तकालेषु / 4 / 5 / 110 तोलिदोलिभ्यश्च / 4 / 5 / 83 फलेमलरजःसु grhH। 4 / 3 / 27 भीहीभृहवां तिवच्च / 3 / 2 / 21 बन्धोऽधिकरणे / 4 / 6 / 25 भुजन्युजौ पाणिरोगयोः / 4 / 6 / 64 भुव्च्न्म्मी। 1 / 3 / 3 भुजोऽन्ने / 4 / 6 / 63 भुव्रीहौ। 2 / 1 / 35 भुवः खिष्णुखुको कर्तरि / 4 // 3 // 58 बाहादेश्च विधीयते / . 2 / 6 / 6 भुवः सिज्लुकि / 3 / 5 / 13 ब्रुव ईड वचनादिः / 3 / 6 / 88 भुवः सिज्लुकि / 3/734 ब्रुवो व्चिः। 3 / 4 / 88 भुवस्तूष्णीमि च / 4 / 6 / 45 भजो विण् / 4 / 3 / 59 भुवो डुर्विशंप्रेषु / 4।4।59 भयर्तिमेघेषु कृन्य्ः। 4 / 3 / 41 भुवो वोऽन्तः प्रोक्स्साद्य्त्न्योः॥ 3 / 4 / 62 भ्व्तेर्ः। 3 / 3 / 22 भूतकरणवत्यश्च / 3 / 1 / 14 भवतो वादेरुत्वं संबुद्धौ / 2 / 2 / 63 भूर्व्र्स्साभूर्पुन्र्भूः। 2 / 2 / 58 भविष्यति ग्म्याद्य्ः। 4 / 4 / 68 भृग्वत्र्यङ्गिरसकुत्सवसिष्ठगोतमेभ्यश्च / 2 / 47 bhvissytibhvissyntyaashiiHshvstnyH| 3 / 1 / 15 भृजः खरात् खरे द्विः / 3 / 8 / 10 भावकरणयोस्त्वाशिते भुव्ः। 4 / 3 / 43 भृजाधीनां षः / 3 / 6 / 59 भावकर्मणोः कृत्य्क्त्ख्ल्र्थाः। 4 / 6 / 47 भृशोऽसंज्ञायाम् / 4 / 2 / 25 भावकर्मणोश्च / 3 / 2 / 30 भृहाङ्माङामित् / 3 / 3 / 24 भाववाचिनश्च / 4 / 470 भृतौ कर्मशब्दे / 4 / 3 / 24 भावादिकर्मणोर्वा / 4 / 6 / 92 भ्यसभ्यम् / 2 / 3 / 15 भावादिकर्मणोर्वोदुपधात् / 4 / 1 / 17 भ्राज्यलंकृञ्भूसहिरुचिवृतिवृधिभावे / 4 / 5 / 3 चरिप्रजनापत्रपेनामिष्णुच् / 4 / 4 / 16 भावेऽनुपसर्गस्य / 4 / 5 / 56 भ्रूओतुवत् / 2 / 2 / 60 भावे पचिगापास्थाभ्यः / 4 / 5 / 74 मदिपतिपचामुदि / 4 / 4 / 17 भावे भुव्ः। 4 / 2 / 21 मदेः प्रसमोहर्षे / 4 / 5 / 44 भाषितपुंस्कं पुण्व्दायौ। 3 / 6 / 61 मनः पुंवञ्चात्र / 4 / 379 Page #200 -------------------------------------------------------------------------- ________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / मनोरनुखारो धुटि / 2 / 4 / 44 यतोऽपैति भयमादत्ते वा मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो तदपादानम् / 2 / 48 विण् / 4 / 3 / 65 यत् क्रियते तत् कर्म / 2 / 4 / 13 मन्यकर्मणि चानादरेऽप्राणिनि / 2 / 4 / 25 यथातथयोरसूयाप्रतिवचने / 4 / 6 / 10 मों मार्जिः। 3 / 8 / 23 य्दुग्वादित्ः। 2 / 6 / 11 मस्जिनशोधुटि / 3 / 5 / 31 यन्योकारस्य / 3 / 6 / 36 मानुबन्धानां हृख्ः। 3 / 4 / 65 यपि च / 4 / 1160 मान्बध्दान्शान्भ्यो दीर्घश्चाभ्यासस्य / 3 / 2 / 3 यपि चादो जग्धिः / 4 / 1 / 82 मायोगेऽद्य्त्नी। 3 / 1 / 22 यभिरभिलमेर्भात् / 3 / 7 / 25 मास्मयोगे ह्यस्तनी च / 3 / 1 / 23 यमः संन्युपविषु च / 4 / 5 / 47 मितनखपरिमाणेषु पचः / 4 / 3 / 36 यममनतनगमां कौ / 4 / 1 / 69 मिदिभासिभन्जा धुर्ः। 4 / 4 / 41 यमिमदिगदां त्व्नुप्स्र्गे। 4 / 2 / 13 मिदेः। 315 / 5 यमिरमिनमिगमेर्मात् / 31726 मिनातिमिनोतिदीडां गुणवृद्धिस्थाने / 3 / 4 / 22 यमिरमिनम्यादन्तानां सिरन्तश्च / 3 / 7 / 10 मीनात्यादिदादीनामाः। 4 / 1 / 39 यस्मै दित्सा रोचते धारयते मुचादेरागमो नकारः खरादनि वा तत् संप्रदानम् / 2 / 4 / 10 विक्र्न्ने। 3 / 5 / 30 यस्याननि / 3 / 6 / 48 मुहादीनां वा। 2 / 3 / 49 यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य मूर्ती घनिश्च / 4 / 5 / 58 यिन् आयिषु / 3 / 6 / 45 मृषः क्षमायाम् / 4 / 1 / 16 याकारौ स्वीकृतौ hrakhau kvacit / 2 / 5 / 27 mengH| 4 / 6 / 2 याचिविछिप्रछियजिस्खपिरक्षियतां न्न्ग्। 4 / 5 / 69 मोऽनुखारं व्य्न्य्ज्ञे। 1 / 4 / 15 याम् युसोरियमियुसौ / 3 / 6 / 65 मो नो धातोः। 4 / 6 / 73 यावति विन्द्जीवोः। 4 / 6 / 12 नो म्न्ः। 3 / 6 / 74 याशब्दस्य च स्प्त्म्याः। 3 / 6 / 64 यः करोति स क्र्ता। 2 / 4 / 14 यिन्यवर्णस्य / 31478 य आधारस्तदधिकरणम् / 2 / 4 / 11 युगपद्वचने परः पुरुषाणाम् / 3 / 1 / 4 य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य / 3 / 4 / 58 युग्यं पत्रे / 4 / 2 / 33 यच्चार्चितं द्वयोः / 2 / 5 / 13 युजभजभुजद्विषद्रुहदुहदुषाङ्क्रीडत्यजानुरुधायज्ञे समि स्तुवः / 4 / 5 / 18 ड्यमाङ्यसरन्जाभ्यानां च / 4 / 4 / 22 यणाशिषोर्ये / 3 / 4 / 74 युजिरुजिरन्जिभुजिभजिभन्जिसन्जियणाशिषोर्ये / 3 / 6 / 13 त्यजिभ्रस्जियजिमस्जिसृजिनिजियण च प्र्कीर्तित्ः। 2 / 6 / 14 विजिखन्जेर्जात् / 32720 Page #201 -------------------------------------------------------------------------- ________________ 23 / 11 रुहे? वा / कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / युजेरसमासे नुर्बुटि / 2 / 2 / 28 राल्लोप्यौ / 4 / 1 / 58 युट् च / 4 / 5 / 94 रिशिरुशिक्रशिलिशिविशिदिशिशियुद्रुवोरुदि c। 4 / 5 / 9. स्पृशिमृशिदन्शेः शात् / / 31727 युवावौ द्विवाचिषु / 2 / 37 रुचादेश्च व्यञ्जनादेः / 4 / 4 / 31 युवुझानाकान्ताः। 4 / 6 / 54 रुदविदमुषां सनि / 315/16 युष्मदस्मदोः पदं पदात्षष्ठीचतुर्थी-... ... रुदादिभ्यश्च / 3 / 6 / 91 ___ द्वितीयासु व्स्न्सौ। 2 / 3 / 1 रुदादेः सार्वधातुके / 3/73 युष्मदि म्ध्य्म्ः। 3 / 1 / 6 रुधादेविकरणान्तस्य lopH। . 3 / 4 / 40 यूयम् वयम् जसि / 4 / 6 / 72 ये c। / 4 / 28 रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य / 2 / 4 / 5 येन क्रियते तत् करणम् / 2 / 4 / 12 रेफसोविसर्जनीयः / 2 / 3 / 63 ये वा / 4 / 1 / 72 रैः। 2 / 3 / 19 योऽनुब्न्धोऽप्र्योगी। 3 / 8 / 31 रोगाख्यायां वुन्य्। 4/5/87 प्योर्व्य्न्य्ज्ञेऽये। 4 / 1135 रो रे लोपं खरश्च पूर्वो दीर्घः / / 1 / 5 / 17 रथोरेतेत् / 2 / 6 / 26 लक्षणहेत्वोः क्रियायाः। 4 / 4 / 3 रधादिभ्यश्च / 4 / 6 / 82. 2. लग्नम्लिष्टविरिब्धाः स्त्ताविस्प्स्स्त्त्ख्रेस्सु। 4 / 6 / 94 रधिजभोः स्व्रे। 3 / 5 / 32 र्न्जेविक्र्न्न्योः। लघुपूर्वोऽय् य्पि। 4 / 1138 4 / 1 / 66 1 / 2 / 11 रप्रकृतिरनामिपरोऽपि / - ल्म्ल्व्र्न्न्ः। 1 / 5 / 14 रभिलभोरविकरणपरोक्षयोः / ललाटे tpH। 3 / 5 / 34 4 / 3 / 35 रमृवर्णः / लिङ्गान्तनकारस्य / 2 / 3 / 56 रशब्द ऋतो लघोर्व्यञ्जनादेः / 3 / 2 / 13 लुग्लोपे न प्रत्ययकृतम् / 3 / 8 / 29 रघुवर्णेभ्यो नो णमनन्त्यः लुप्तोपधस्य च / 3 / 6 / 29 खरहयवकवर्गपवर्गान्तरोऽपि / 2 / 4 / 48 लुभो विमोहने / 4 / 6 / 86 रसकारयोर्विसृष्टः / 3 / 8 / 2 लूवर्णे अल् / . 125 रागानक्षत्रयोगाच्च समूहात्सास्य देव्ता। .. ले लम् / 1 / 4 / 11 तद् वेत्त्यधीते तस्येदमेवमादेरण - लोकोपचारादू ग्रहणसिद्धिः / 1 / 1 / 23 .. इष्यते / 2 / 67 लोपः पिबतेरीच्चाभ्यासस्य / 3 / 5 / 46 राजसूयश्च / __4 / 2 / 41 लोपः सप्तम्यां झातेः। 3 / 4 / 46 राधिरुधिक्रुधिक्षुधिबन्धिश्रुधिसिध्यति- लोपे च दिस्योः / 3 / 6 / 101 बुध्यतियुधिव्यधिसाधेर्धात् / 3 / 7 / 22 लोपोऽभ्यस्तादन्तिनः / 3 / 5 / 38 रान्निष्ठातो नोऽपृमूर्छिमदिख्या ल्वाद्योदनुबन्धाच / 4 / 6 / 104 ध्याभ्य्ः। 4 / 6 / 101 वः कौ। 4 / 1153 112 / 10 Page #202 -------------------------------------------------------------------------- ________________ 39 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। वचोऽशब्दे / 4 / 6 / 61 वा तृतीयासप्तम्योः / 2 / 4 / 2 वणिजां ca / 4 / 5 / 30 vA npuNske| 2 / 2 / 30 वदवजरलन्तानाम् / 369 वा परोक्षायाम् / 3 / 4 / 80 वदेः खः प्रियवशयोः 4 / 3 / 39 वा परोक्षायाम् / 3 / 4 / 90 वनतितनोत्यादिप्रतिषिद्धेटां धुटि . वा प्रस्त्यो म्ः। 4 / 6 / 112 * पञ्चमोऽचातः / 4 / 1 / 59 वाभ्यवाभ्याम् / 4 / 1148 वन्चिस्रन्सिपन्सिभ्रन्सिकसिपतिपदि- . वा मः / . 4 / 1161 .. स्कन्दामन्तो नी। 3 / 3 / 30 वाम्या 2 / 2 / 27 वमुवर्णः / 1 / 2 / 9 वाम्नौ द्वित्वे / 2 / 3 / 2 वमोश्च / 4 / 6 / 74 वाम्शसोः / 2 / 2 / 62 वर्गप्रथमाः पदान्ताः खरघोषवत्सु वा रुष्यमत्वरसंघुषाखनाम् / 4 / 6 / 98 - तृतीयान् / 1 / 4 / 1 वा विरामे / 2 / 3 / 62 वर्गप्रथमेभ्यः शकारः खरयवरपरश्छ- वावे वर्षप्रतिबन्धे / 4 / 5 / 28 कारं न वा। 1 / 4 / 3 वासरूपोऽस्त्रियाम् / 4 / 2 / 8 वर्गाणां प्रथमद्वितीयाः शषसाश्चा वा ख्रे। 3 / 6 / 99 घोस्साः। 1 / 1 / 11 वाहेआशब्दस्यौ / 2 / 2 / 48 वर्गे तद्वर्गपञ्चमं वा। 1 / 4 / 16 विंशत्यादेस्तमट् / 2 / 6 / 21 वर्गे व्र्गान्त्ः॥ 2 / 4 / 45 विक्रिय इन् कुत्सायाम् / 4 / 3 / 87 व्र्त्माना। 3 / 1 / 24 विजेरित्ति। 3 / 5 / 28 वर्तमाने शन्तृडानशावप्रथमैकाधिक- .. विट् कमिगमिखनिसनिजनाम् / 4 / 3 / 64 . र्न्नाम्न्त्रित्योः। 4 / 4 / 2 विड्वनोरा / 4|1170 वर्षप्रमाण ऊलोपश्च वा। 4 / 6 / 14 विदिक् तथा / 2 / 5 / 10 वशेश्चक्रीयिते / 314 / 18 विध्यादिषु सप्तमी च / 3 / 1 / 20 वसतिघसेः सात् / 3 / 729 विध्वरुस्तिलेषु तुदः / 4 / 3 / 33 वहलिहाभ्रंलिहपरंतपेरंमदाश्च / 4 / 3 / 38 विन्द्विच्छू च / 4 / 4 / 52 वहश्च / 4 / 3 / 61 विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु / वहे पञ्चम्यां भ्रंशेः / 4 / 3 / 69 समस्यन्ते समासो हि ज्ञ्येय्स्त्त्पुरुस्स्ःस्च्॥2।5।8 वह्यं क्र्न्ने। 4 / 2 / 16 विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये / वा कृति रात्रेः। 4 / 1 / 28 अध्यादेः सर्वनाम्नस्ते बहाश्चैव पराः वा chaashoH। 431177 स्मृताः॥ 2 / 6 / 24 वा ज्वलादिदुनीभुवो न्न्ः। 4 / 2 / 55 विभाषाने प्रथमपूर्वेषु / 4 / 6 / 6 वान्न्प्से। 2 / 6 / 1 विभाष्येते पूर्वादेः / 2 / 128 Page #203 -------------------------------------------------------------------------- ________________ 4 / 4 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। विरामव्यञ्जनादावुक्तं व्यथेश्च / 3 / 4 / न्पुण्स्कात्स्य्मोर्लोपेऽपि। 2 / 3 / 64 व्यधजपोश्चानुपसर्गे / 4 / 5 / 4 विरामव्यञ्जनादिष्वडुन्नहिवन्सीनां च / 2 / 3 / 44 व्यश्च / / 4 / 15 विशिपतिपदिस्कन्दा व्युपयोः शेतेः पर्याये / 4 / 5 / 3 _ व्यापमानासेव्यमानयोः / 4 / 6 / 39 ब्रजयजोः क्यप् / 4157 vishessnne| 2 / 4 / 32 व्रताभीक्ष्ण्ययोश्च / 4 / 37 विष्वग्देवयोश्चान्त्यखरादेरयश्चतौ कौ। 4 / 670 वश्चिमस्जोधुटि / 3 / 6 / 3 विसर्जनीयश्चे छे वा शम् / 1 / 5 / 1 व्रश्चेः क च / 4 / 6 / 10 विहंगतुरंगभुजंगाश्च / 4 / 3 / 48 शंपूर्वेभ्यः संज्ञायाम् / 4 // 3 // 1 वुणतुमौ क्रियायां क्रियार्थायाम् / 4 / 4 / 69 शंसिप्रत्ययादः / 4/5/8 वुण्तृचौ / 4 / 2 / 47 शकि च कृत्याः / 4/5/10 वुषधिनिणोश्च / 4 / 1 / 67 शकिसहिपवर्गान्ताच्च / 4 / 2 / 1 वृहेः खरेऽनिटि वा। 4 / 1 / 68 शके: कात् / 3 / 71 वृशिक्षिलुण्टिजल्पिकुट्टां स्साक्ः। 4 / 4 / 35 शक्तिवयस्ताच्छील्ये / वृञ्जुषीणशासुस्तुगुहां क्यप् / 4 / 2 / 23 शदिसदिधेड्दासिभ्यो रुः। 4 / 4 / 3 वृणोतेराच्छादने / 4 / 5 / 31 शदेः shiiyH। 3 / 67 वृद्धिरादौ snne। 2 / 6 / 49 zaderagatau tH| 362 वेञश्च व्यिः। 3 / 4 / 81 शन्त्रानौ स्यसंहितौ शेषे च / 4 / 4 / वेत्तेः शन्तुर्वन्सुः / 4 / 4 / 4 शमादीनां दी? यनि / 3166 वेर्लोपोऽपृक्तस्य / 4 / 1 / 34 शमामष्टानां घिनिण् / 4 / 4 / 2 वेषुसहलुभरुषरिषां ति। 4 / 6 / 81 शरीरनिवासयोः kshcaadeH॥ 4 / 5 / 3 वौ नीपूभ्यां क्ल्क्मुन्य्ज्योः। 4 / 2 / 28 शसि सस्य च न्ः। 2 / 11 वौ विचकत्थश्रन्भुकषलषाम् / / 4 / 4 / 24 शसोऽकारः सश्च नोऽस्त्रियाम् / / 2 / 115 व्यञ्जनमस्वरं परं वर्ण नयेत् / 111121 शाछासाह्वाव्यापामिनि / 3 // 62 व्यञ्जनाच्च / 2 / 149 शा शास्तेश्च / 315/3 व्यञ्जनाच्च / 4 / 5 / 99 शासिवसिघसीनां च / / 3 / 8 / 2 व्यञ्जनादेर्युपधस्यावो वा। 4 / 1 / 11 शासुयुधिशिधृषिमृषां वा। 4 / 5 / 10 व्य्न्य्ज्ञादिस्योः। 3 / 6 / 47 शासेरिदुपधाया अन्न्व्यान्योः। 3 // 4 // व्यञ्जनान्तस्य य्त्सुभोः। 2 / 5 / 4 शिट्परोऽघोषः / 3 // 3 // 1 व्यञ्जनान्तानामनिटाम् / 367 शिडिति शादयः / ra8र व्य्न्य्ज्ञान्नोऽनुस्स्न्ग्ग्ः। 2 / 1 / 12 शिन्चौ वा। 1 / 4 / 1 व्यञ्जने चेषां निः। 2 / 2 / 38 zilpini vuS / 46 Page #204 -------------------------------------------------------------------------- ________________ 41 कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। शीङः सार्व्धातुके। 3 / 6 / 18 ष्ठिवुक्लम्वाचमामनि / 3 / 6 / 67 शीडोऽधिकरणे च / 4 / 3 / 18 संख्यापूर्वो द्विगुरिति ज्ञेयः / 215/6 शीपघृषिक्ष्विदिखिदिमिदां संख्यायाः पूरणे डमौ / 2 / 6 / 16 निष्ठा सेट् / 4 / 1 / 15 संख्याः नान्तायाः / 2 / 1 / 75 शीलिकामिभक्ष्याचरिभ्यो न्न्ः। 4 / 3 / 3 संघे चानौत्तराधर्ये / 4/5/36 shRvndyoraaruH| 4 / 4 / 55 संचिकुण्डपः ऋतौ / 4 / 2 / 40 sheterirnteraadiH| 3 / 5 / 40 संज्ञापूरणीकोपधास्तु न / 2 / 5 / 19 शेषाः कर्मकरणसंप्रदानापादान संज्ञायां च / 4 / 5 / 88 ___ स्वाम्याद्यधिकरणेषु / 2 / 4 / 19 संज्ञायां c। . 4 / 6 / 26 शेषात् कर्तरि परस्मैपदम् / 3 / 2 / 47 संनिविभ्योऽर्देः / 4 / 6 / 96 शेषे से वा वा पररूपम् / 1 / 5 / 6 संपरिभ्यां वा / 4 / 1151 श्योऽस्पर्शे / 4 / 6 / 107 संप्रति वर्तमाना / 3 / 1 / 11 श्रद्धयाः सिर्लोपम् / 211137 संप्रसारणं य्वृतोऽन्तःस्थानिमित्ताः / 3 / 8 / 33 श्रिद्रुश्रुकमिकारितान्तेभ्यश्चण कर्तरि / 3 / 2 / 26 स्ण्बुद्धावुभ्योह्व्ः। 2 / 2 / 44 shriniibhuubhyo'nupsrge| 4 / 5 / 10 संबुद्धौ च / 2 / 1 / 39 श्रिव्यविमविज्वरित्वरामुपधया / 41157 संबुद्धौ च / 2 / 1 / 56 श्रुवः शृ च / 3 / 2 / 35 संबुद्धौ ह्ख्ः। 2 / 1 / 46 श्रुनीस्तनमुञ्जकूलास्यपुष्पेषु धेत्त्ः। 4 / 3 / 31 संयोगादेवुटः / 2 / 3155 श्रुष्कचूर्णरुक्षेषु पिषः / 4 / 6 / 17 संयोगान्तस्य lopH। 2 / 3 / 54 शृतं पाके। 411 / 44 स्खिप्त्योर्द्दिः। 2 / 1161 शूकमगमहनवृषभूस्थालषपतपदा सख्युश्च / 2 / 2 / 23 मुकञ् / 4 / 4 / 34 सजुषाशिषो रः / श्वयतेर्वा / 3 / 4 / 12 सण अनिटः shiddntaanaamyupdhaaddRshH|3|2|25 श्वयुवमघोनां च / 2 / 2 / 47 सणोऽलोपः खरेऽबहुत्वे / 3 / 6 / 33 shvstnii| 3 / 1 / 30 सत्यागदास्तूनां कारे। 4 / 1123 shvijaanorgunnH| 3 / 6 / 10 सत्सूद्विषद्रुहदुहयुजविदभिदषडाद्याः सार्वधातुकम् / 3 / 1134 छिदजिनीराजामुपसर्गेऽपि / 4 / 3 / 74 षडो णो ने। 2 / 4 / 43 सदेः सीद्ः। 3 / 6 / 80 षढोः कः से। 384 सद्य आद्या निपात्य्न्ते। 2 / 6 / 37 षट्याद्यतत्परात् / 2 / 6 / 23 सनन्ताशंसिभिक्षामुः / 4 / 4 / 51 षष्ठी हेतुप्र्योगे। 2 / 4 / 37 स नपुंसकलिङ्गं स्यात् / 2 / 5 / 15 षानुबन्धभिदादिभ्यस्त्वङ् / 4 / 5 / 82 सनस्तिकि वा। 4 / 1 / 73 2 / 3 / 51 Page #205 -------------------------------------------------------------------------- ________________ __कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। सनि चानिटि / 3 / 5 / 9 सर्तेर्यश्च / 415/78 सनि दीङः / 3 / 4 / 23 सर्वकूलाभ्रकरीषेषु कषः / 4 / 3 / 40 सनि मिमीमादारभलभशकपत सर्वत्रात्मने / 3 / 5 / 21 . पदामिस वरस्य / 3 / 3 / 39 सर्वनाम्नस्तु ससवो हवपूर्वाश्च / / 2 / 1 / 43 सनीणिडोर्गमिः / 3 / 4 / 86 सर्वस्मात् परिमाणे / 4 / 5/5 सन्ध्यक्षरान्तानामाकारोऽविकरणे / 3 / 4 / 20 सर्वेषामात्मने सार्वधातुकेसन्ध्यक्षरे च / 3 / 6 / 38 'नुत्तमे पञ्चम्याः / 3 / 5 / 18 सन्यवर्णस्य / 3 / 3 / 26 सस्य सेऽसार्वधातुके tH। 3 / 6 / 93 सपरखरायाः स्ण्प्र्सार्न्न्म्न्त्ःस्थायाः। 3 / 4 / 1 सस्य ह्यस्तन्यां दौ तः / 3 / 8 / 15 सप्तमी / 3 / 1 / 25 सहराज्ञोयुधः / 4 // 389 सप्तमीपञ्चम्यन्ते ज्ञेर्द्द्ः। 4 / 3 / 91 सहश्छन्दसि / 4 / 3 / 60 सप्तम्यां च / 3 / 5 / 23 सहसंतिरसां स्ध्रिस्मितिर्य्ः। 4671 सप्तम्यां च प्र्मान्नास्त्त्योः। 4 / 6 / 33 सहिवहोरोदवर्णस्य / 3287 सप्तम्युक्तमुपपदम् / 4 / 2 / 2 सांनाय्यनिकाय्यो ह्विर्निवास्योः। 4 / 2 / 42 समजासनिसदनिपतिशीसुविद्यटिचरि- सातिहेतियूतिजूतयश्च / 415/73 मनिभृञिणां संज्ञायाम् / 4 / 5 / 76 सान्तमहतो!पधायाः / 2 / 2 / 18 समर्थनाशिषोश्च / 3 / 1 / 19 सामाकम् / 2 / 3 / 16 समाङोः सुव्ः। 4 / 2 / 56 सामीप्येऽभेः / 4 / 6 / 97 समानः सवर्णे दीर्धीभवति सार्वधातुकवच्छे / 4 / 15 परश्च लोपम् / 1 / 2 / 1 सार्वधातुके यण् / 3 / 2 / 31 समासान्तगतानां वा सावौ सिलोपश्च / 2 / 3 / 40 ___ राजादीनाम्द्न्त्ता। 2 / 6 / 41 साहिसातिवेद्युदेजिचेतिधारिपारिसमासे भाविन्यनञः क्त्वो यः / 4 / 6 / 55 लिम्पविन्दां त्वनुपसर्गे / 4 / 2 / 54 समि ख्य्ः। 4 / 3 / 8 सिचः / 3 / 6 / 90 समि दुव्ः। 4 / 5 / 8 सिचि परस्मै खरान्तानाम् / 3166 समि मुष्टौ / 4 / 5 / 26 सिचो धकारे / 3 / 6 / 50 समि सृजिपृचिज्वरित्वराम् / 4 / 4 / 23 सिजाशिषोश्चात्मने / 3 / 5 / 10 समुदोरजः पशुषु / 4 / 5 / 51 सिज् अद्यतन्याम् / 3 / 2 / 24 smudorgnnprshNsyoH| 4 / 5 / 64 सिद्धिरिज्वद् णानुबन्धे / 4 / 1 / 1 समूले ह्न्तेः। 4 / 6 / 20 सिद्धो वर्णसमाम्नायः / 1 / 11 सर्तेः प्र्ज्ञे। 4 / 5 / 53 सुञो य्ज्ञ्य्स्ण्योगे। 4।4।12 स्र्तेर्धाव्ः। 3 / 6 / 78 सुड् भूषणे संपर्युपात् / 3738 Page #206 -------------------------------------------------------------------------- ________________ सुधीः / कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। 2 / 2 / 57 स्नेहने पिस्स्ः। 4 / 6 / 24 सुरामि सर्वतः / 2 / 1 / 29 spRsho'nudke| 4 / 3170 सुरासीध्वोः पिबतेः / 4 / 3 / 10 स्फायः स्फीः / 4 / 1 / 42 सूतेः पञ्चम्याम् / 3 / 5 / 14 स्फायर्वादेशः / 3 / 6 / 25 सूर्यरुच्याव्यथ्याः कर्तरि / 4 / 2 / 30 स्फुरिस्फुल्योध्योत्ः। 4 / 1 / 74 सृजिदृशोरागमोऽकारः खरात्परो स्मिपन्ज्वशूकगृधप्रच्छां स्नि। 3 / 711 - धुटि गुणवृद्धिस्थाने / 3 / 4 / 25 स्मिजिक्रीडामिनि / 3 / 4 / 24 सृजीणनशां कर / 414148 स्मृत्यर्थकर्मणि / 2 / 4 / 38 सृवृभृस्तुद्रुसुश्रुव एव परोक्षायाम् / 3 / 7 / 35 स्मेनातीते / 3 / 1 / 12 सृ स्थिर्व्याध्योः। 4 / 5 / 2 स्मै स्र्व्नाम्न्ः। 2 / 1 / 25 से गमः parasmai / 376 syado jave / 4 / 1 / 65 some sunyH| 4 / 3385 स्यसंहितानि त्यादीनि भ्विस्स्य्न्ती। 3 / 1 / 32 सौ च मघवान् मघवा वा / 2 / 3 / 23 स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि / / सौ नुः / 2 / 2 / 43 तान्यन्यस्य पदस्यार्थे बहुव्रीहिः // 2 / 5 / 9 सौ स्ः। 2 / 3 / 32 सदिघसां मरक / 4।4।40 स्कन्दस्यन्दोः क्त्वा / 4 / 1 / 10 स्रसिध्वसोश्च / 2 / 3 / 45 स्कोः संयोगाद्योरन्ते च / 3 / 6 / 54 खनहसोर्वा / 45/46 स्तम्बकर्णयो र्मिज्पोः। 4 / 3 / 16 खपिवचियजादीनां ynnprokssaashiissu| 3 / 4 / 3 स्तम्बेऽच्च / 4 / 5 / 66 खपिस्यमिव्येआं चेक्रीयिते। 3 / 4/7 स्तुसुधूभ्यः परस्मै / 3179 खरतिसूतिसूयत्यूदनुबन्धात् / 4 / 6 / 83 स्तौतीनन्तयोरेव सनि / 3 / 8 / 28 स्वरविधिः खरे द्विर्वचननिमित्ते स्त्रश्च प्रथनेऽशब्दे / 4 / 5 / 12 कृते द्विर्वचने / 3 / 8 / 30 स्त्रियां किः / 4 / 5 / 72 खरवृद्धगमिग्रहाम् अल् / 4 / 5 / 41 स्त्रियामादा। 2 / 4 / 49 खरादाविवर्णोवर्णान्तस्य स्त्री च / 2 / 2 / 61 धातोरियुवौ / 3 // 4 // 55 स्त्री नदीवत् / 2 / 2 / 3 खरादीनां वृद्धिरादेः / 3 / 8 / 17 ख्यत्र्यादेरेयण् / 2 / 6 / 4 खरादुपसर्गात् tH। 4 / 1281 ख्याख्यावियुवौ वामि / 2 / 2 / 4 खरादेर्द्वितीयस्य / 3 / 3 / 2 स्थस्तिष्ठः / 3 / 6 / 73 स्वराद् य्ः। 4 / 2 / 10 स्थादोरिरद्यतन्यामात्मने / 3 / 5 / 29 खराद्धादेः परो nshbdH। 3 / 2 / 36 स्थादोश्च / 3 / 5 / 12 खरान्तानां सनि / 3 / 8 / 12 स्नुक्रमिभ्यां परस्मै / 3 / 72 ख्रेऽक्स्स्र्विप्र्य्य्ः। 2 / 5 / 23 Page #207 -------------------------------------------------------------------------- ________________ 3 / 48 होमसु / 4 / 2 / 64 हो ढः / कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः / खरे धातुरनात् / 4 / 675 हस्तार्थे ग्रहवर्तिवृताम् / खरोऽवर्णवों नामी। 1 / 17 हस्तिबाहुकपाटेषु zaktau / kharo isvo npuNske| 2 / 4 / 52 hasya ह्न्तेर्धिरिनिचोः। खस्रादीनां च / 2 / 1 / 69 हिंसाच्चैककर्मकात् / खाङ्गेऽध्रुवे / 4 / 6 / 37 हिंसार्थानामज्वरे / खाने त्सि। 4 / 6 / 44 हुधुड्भ्यां हेधिः / खादौ च / 4 / 6 / 8 होऽज् वयोऽनुद्यमनयोः / खापेश्चणि / खामीखराधिपतिदायादसाक्षि हेत्वर्थे / __ प्रतिभूप्रसूतैः षष्ठी च / 2 / 4 / 35 हेरकारादहन्तेः / खार्थे पुषः / 4 / 6 / 23 हो ज्ः। हा काल्व्रीह्योः। हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् / 1 / 2 / 22 हखः / हनसू त च / हखनदीश्रद्धाभ्यः सिर्लोपम् / / 3 / 8 / 13 ह्निन्ग्ग्मोरुप्धायाः। हनिमन्यते t। हनृदन्तात् स्ये / ह्नेहेधिरुप्धालोपे। हन्तेः krmnnyaashiirgyoH| हन्तेर्ज हो। हन्तेर्वधिराशिषि / हन्तेर्वधिश्च / 4 / 5 / 57 ह्य्स्त्नी। हन्तेस्तः / 4 / 1 / 2 हस्तन्यां c। ह्न्तेस्त्ः। 3 / 6 / 27 लादो हखः / हरतेईतिनाथयोः pshau। 4 / 3 / 26 हयतेर्नित्यम् / हलशूकरयोः पुवः / 4 / 4 / 62 हावामश्च / हशषछान्तेजादीनां डः / 2 / 3 / 46 हो हुश्चाभ्युपनिविषु च / 2 / 3 / 50 हौ c। 4 / 6 / 22 4 / 3 / 55 3 / 6 / 28 4 / 6 / 32 2 / 4 / 40 3 / 5 / 35 4 / 3 / 11 4 / 6 / 99 2 / 4 / 30 3 / 4 / 33 3 / 3 / 12 3 / 6 / 56 3 / 5 / 24 3 / 315 2 / 171 2 / 2 / 5 2 / 5 / 28 31652 4 / 1 / 22 2 / 1 / 40 4 / 6 / 110 3 // 1 // 27 3 / 6 / 86 4 / 1 / 18 3 / 4 / 14 4 / 32 4/5/54 31723 हखश्च ङवति / 377 हखस्य दीर्घता / 2 / 2 / 32 हखाचानिटः / 4 / 3 / 50 हखारुषोर्मोऽन्तः / 3 / 4 / 49 हस्खोऽम्बार्थानाम् / 3 / 4 / 82 हीघ्रात्रोन्दनुदविन्दां vA / ernational www.jaineli Page #208 -------------------------------------------------------------------------- _